Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha aṣṭamaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepādagnisaṃskāramuttamam |
prācyāṃ kuṇḍamudīcyāṃ vā sthaṇḍilaṃ vā'pyasambhave || 1 ||
[Analyze grammar]

dvihastamekahastaṃ vā caturaśraṃ trimekhalam |
dvimekhalaṃ vā kuṇḍaṃ syādekamekhalameva vā || 2 ||
[Analyze grammar]

ekakuṇḍasya mānārdhaṃ khātamanyatra tatsamam |
dvādaśāṣṭacaturbhiḥ syādaṅgulairmekhalonnatiḥ || 3 ||
[Analyze grammar]

sāttavikī rājasī cātra tāmasī mekhalāḥ smṛtāḥ |
caturaṅgulavistārāḥ sarvāstā hastamātrake || 4 ||
[Analyze grammar]

dviguṇe dviguṇā jñeyā yoniḥ paścimato bhavet |
caturdaśāṅulā paścāt tannālaṃ caturaṅgulam || 5 ||
[Analyze grammar]

aṣṭāṅgulaṃ bhaved vṛttaṃ nirvāhastu ṣaḍaṅgulaḥ |
gajoṣṭhasadṛśo'śvatthapatrāgrākāra eva vā || 6 ||
[Analyze grammar]

prājāpatyā gajoṣṭhāgrā yoniranyā tu vaiṣṇavī |
kuṇḍasthā vaiṣṇavī śaktiḥ prakṛtistriguṇātmikā || 7 ||
[Analyze grammar]

sā yoniḥ sarvabhūtānāṃ siddhīnāṃ ca viśeṣataḥ |
prācyāṃ śiraḥ samākhyātaṃ bāhū dakṣiṇasaumyayoḥ || 8 ||
[Analyze grammar]

udaraṃ kuṇḍamityuktaṃ yoniḥ pādau ca paścime |
padānyekonapañcāśat kuṇḍe saptavibhājite || 9 ||
[Analyze grammar]

ādihāntāṃ kramāt teṣu padeṣu parikalpayet |
praṇavaṃ pūrvamuddiśya mekhalātritayeṃ'śakān || 10 ||
[Analyze grammar]

vyāpinaṃ puruṣaṃ nādaṃ smared vyāptāṃ ca mātṛkām |
visargaṃ yonimadhye ca dhyātvā'gnīṣomabindukam || 11 ||
[Analyze grammar]

garbharūpā tu sā yonirmātṛkeyaṃ tadudbhavā |
pitṛmartyasurāṃśasthāṃ prādakṣiṇyena pūjayet || 12 ||
[Analyze grammar]

hakāraṃ madhyakoṣṭhe'ntyaṃ viṣṇuṃ jīvātmakaṃ tathā |
garttākārodarā seyaṃ prakṛtirgarbhabhāginī || 13 ||
[Analyze grammar]

jñātavyā sādhakenaivaṃ parāṃ siddhimabhīpsatā |
gāyatrī kuṇḍarūpeyaṃ caturviṃśatidhā sthitā || 14 ||
[Analyze grammar]

tārātmakaḥ pumān viṣṇuradhiṣṭhātā'tra kīrtitaḥ |
nābhiguhyāntaraṃ vidyādagnisthānaṃ tu dehinām || 15 ||
[Analyze grammar]

tatraivādhīyate garbhastatra homaśca siddhaye |
caturviṃśāṅgulaṃ kuṇḍaṃ gāyatrīsaṃkhyayā smṛtam || 16 ||
[Analyze grammar]

caturviṃśatitattvāni dvihaste dvyaṅgulāni tu |
svarāḥ pañcadaśādhastād yoniḥ pañcadaśāṅgulā || 17 ||
[Analyze grammar]

ṣoḍaśaḥ savisargo'tra nābhyante saṃvyavasthitaḥ |
saiva śaktiḥ parā viṣṇoḥ paramāmṛtavāhinī || 18 ||
[Analyze grammar]

agnīṣomātmikā divyā sarvaṃ jñeyaṃ ca tanmayam |
sāgnirūpeṇa saṃhāraṃ somarūpeṇa codayam || 19 ||
[Analyze grammar]

karoti binduyugmasthā nityameṣā madicchayā |
brahmalokaṃ sthitā bhittvā gatā mūrdhnā mamālayam || 20 ||
[Analyze grammar]

pitṛyānaṃ ca vāme syād devayānaṃ ca dakṣiṇe |
madhyame brahmaṇo mārgo muktaye saivamīritā || 21 ||
[Analyze grammar]

sā'gnirūpā vrajatyūrdhvaṃ somarūpā vrajatyadhaḥ |
vāmadakṣiṇato hitvā sthitā vyāpya jagattrayam || 22 ||
[Analyze grammar]

iḍā ca piṅgalā nāḍyau vāmadakṣiṇapārśvayoḥ |
suṣumnordhvagatā nāḍī mokṣamārgastu sa smṛtaḥ || 23 ||
[Analyze grammar]

tatra cittaṃ samādhāya dharmadharmavivarjitam |
sarvarogavinirmukto layamāyātyasaṃśayam || 24 ||
[Analyze grammar]

evaṃ kuṇḍaśarīraṃ tu jñātavyaṃ mātṛkāmayam |
līyate viśvamatreti kuṇḍaṃ tadviśvakuṇḍanāt || 25 ||
[Analyze grammar]

tasmāt kuṇḍe'tra hotavyaṃ vidhidṛṣṭena vartmanā |
susaṃskṛte yathā kṣetre phalaṃ prāpnoti karṣakaḥ || 26 ||
[Analyze grammar]

hutabhuk ca tathā jñeyaḥ saṃskṛtaḥ phalado nṛṇām |
yathaivājyasya saṃskāraḥ kartavyo'gnestathaiva ca || 27 ||
[Analyze grammar]

hotavyaṃ saṃskṛte tasmādagnau nāsaṃskṛte budhaiḥ |
śiṣyasyaiva tu saṃskāro vahnerājyasya vā'tra yaḥ || 28 ||
[Analyze grammar]

nāgnyarthastattvatastasmādiṣṭo yāgeṣu sarvathā |
mathitaṃ maṇijaṃ vā'tha śrotriyāgārajaṃ tu vā || 29 ||
[Analyze grammar]

śarāveṇāgnimānīya tamastreṇa tu śodhayet |
saṃhāramudrayā tasya jīvamātmani yojayet || 30 ||
[Analyze grammar]

śayyāṃ tu cintayitvā'dau dharmādharmādisaṃyutām |
varāstaraṇasaṃchannāṃ dhūpāmodādhivāsitām || 31 ||
[Analyze grammar]

sugandhakusumākīrṇāṃ nānādravyaiśca śobhitām |
dhyāyellakṣmīṃ ca vāgrūpāṃ bhūṣitāṃ navayauvanām || 32 ||
[Analyze grammar]

sābhilāṣāmṛtusnātāṃ phullapaṅgajadhāriṇīm |
evaṃ ca cintayet saumyaṃ sadā prahasitānanam || 33 ||
[Analyze grammar]

ratyarthinaṃ samāsaktadṛṣṭiṃ devīmukhāmbuje |
evaṃrūpāvubhau dhyātvā gandhapuṣpaiḥ prapūjayet || 34 ||
[Analyze grammar]

devasya suklamadhyasthamagnibījaṃ tu cintayet |
garbhāśayapraviṣṭaṃ tu tadraktena samanvitam || 35 ||
[Analyze grammar]

devaṃ visarjayet paścāt garbhādhāne kṛte tathā |
kuṇḍabhūtāṃ tato devīṃ vahnibhūtaṃ ca taṃ smaret || 36 ||
[Analyze grammar]

tatpuṃsavanasīmantajātanāmāśanakriyāḥ |
hṛdayādibhiraṃṣṭāṣṭa hutvā'jyaṃ kalpayet kramāt || 37 ||
[Analyze grammar]

vaiṣaḍantena mantreṇa plutāntena yathāvidhi |
pṛthak pūrṇāhutiṃ dadyād gandhapuṣpaiśca pūjayet || 38 ||
[Analyze grammar]

praṇavastu sruvo jñeyo mātṛkā srugiti dvayam |
puruṣaprakṛtitvena vijñātavyaṃ vicakṣaṇaiḥ || 39 ||
[Analyze grammar]

ratnimātraṃ sruvaṃ kuryād vartulaṃ dvyaṅgulaṃ mukham |
goṣpadaṃ tu yathā magnamalpapaṅke tathā bhavet || 40 ||
[Analyze grammar]

vartulānantaragranthiviṣkambheṇāṅgulo bhavet |
daṇḍastu vartulākāro granthivakrādivarjitaḥ || 41 ||
[Analyze grammar]

kramāt tanūkṛtāgro'dho nāḍī syāccaturaṅgulā |
svayaṃ nipatitaḥ śuṣko dagdho bhagnaśca dantinā || 42 ||
[Analyze grammar]

duṣṭadeśabhavo vakraḥ sphuṭitaśca sakoṭaraḥ |
sakṣataḥ kṛmijuṣṭo'nyavṛkṣajaścānyatomukhaḥ || 43 ||
[Analyze grammar]

sruvaḥ syādabhicārāya srugvā tasmānna kārayet |
kṣīravṛkṣodbhavaḥ śāntyai khādiraḥ sarvakāmadaḥ || 44 ||
[Analyze grammar]

brahmavarcasakṛd brāhmo juhūrbrāhmī sadā bhavet |
ṛgvedādyāstrayo vedā brahmādyāścaiva devatāḥ || 45 ||
[Analyze grammar]

bhūrādayo'gnayo'vasthāḥ savanānyakṣarāṇi ca |
praṇavāṃśakramāddaṇḍagranthivṛtteṣu kalpayet || 46 ||
[Analyze grammar]

bāhumātrāṃ srucaṃ saptaṣaṭpañcāṅgulavistarām |
kārayenmadhyato vṛttaṃ tribhāgena ca khātayet || 47 ||
[Analyze grammar]

tiryagūrdhvaṃ samaṃ tasya bahirardhaṃ tu śodhayet |
aṅgulasya caturthāśaṃ śaiṣārdhe'rdhaṃ tathā'ntataḥ || 48 ||
[Analyze grammar]

khātasya mekhalāṃ ramyāṃ śeṣārdhena tu kārayet |
kalādhyardhāṅgulāyāmaṃ kaṇṭhaṃ tryaṃśaikavistṛtam || 49 ||
[Analyze grammar]

caturaṅgulavistāraṃ mukhaṃ pañcāṅgulaṃ tathā |
samāyāmaṃ tu kartavyaṃ śubhaṃ haṃsamukhākṛti || 50 ||
[Analyze grammar]

dhārākulyā ca tanmadhye vṛttagartapraveśinī |
kaṇṭhe kanīyasī nāhaṃ suṣiraṃ tasya kalpayet || 51 ||
[Analyze grammar]

dhārā syāttadadhobhāge daṇḍamūle ca yuktitaḥ |
śeṣaṃ daṇḍaṃ suvṛttaṃ ca krameṇāgraṃ tanūkṛtam || 52 ||
[Analyze grammar]

prādakṣiṇyād bilasyāntarnyastavyāḥ ṣoḍaśa svarāḥ |
daṇḍe'nye koṇato'ntaḥsthā bilapārśvāgragāḥ pare || 53 ||
[Analyze grammar]

tayā pūrṇā'tra dātavyā sruvasampuṭaguptayā |
sruveṇa kevalenāpi homastatsahitena ca || 54 ||
[Analyze grammar]

srucā no sruvayā tāraḥ kevalo'pi hi siddhidaḥ |
sṛṣṭyartho'yaṃ sruvastasmāt tenāsīnastu homayet || 55 ||
[Analyze grammar]

sthityarthaṃ sruk tayā pūrṇāṃ tiṣṭhanneva tu dāpayet |
gāyatrī tu juhūrbrāhmī syāccaturviśadṅgulā || 56 ||
[Analyze grammar]

daṇḍāgre'syāṃ mukhāgre'ntargaṇḍayorājyavartmani |
hṛdayādīni netrāntānyaṅgāni parikalpayet || 57 ||
[Analyze grammar]

tāropastīrṇayā nityaṃ tayā pakvaṃ tu homayet |
prāṇāpānasvarūpau ca sruksruvau kathitāvubhau || 58 ||
[Analyze grammar]

kartavyau nābhisaṃlagnau prāṇasthānaṃ tu tadviduḥ |
dhūmastu nāsikā jñeyā pārśvayoḥ karṇacakṣuṣī || 59 ||
[Analyze grammar]

pūrvāparaṃ lalāṭāsyaṃ vahnisthānamidaṃ bhavet |
kṛtvollekhādi gāyatryā paridhāyārcite'nale || 60 ||
[Analyze grammar]

pūrvavat paṅkajaṃ dhyātvā sarvatattvānyanukramāt |
madhye janārdanaṃ dhyāyet sūryakoṭisamaprabham || 61 ||
[Analyze grammar]

āhutīnāṃ sahasreṇa tarpayet taṃ śatena vā |
daśa pūrṇāhutīstatra mūlamantreṇa homayet || 62 ||
[Analyze grammar]

daśāṃśenetarāṃścaiva tarpayeccarūṇaiva vā |
naityake tu vidhirhyeṣa kartavyo dīkṣitairdvijaiḥ || 63 ||
[Analyze grammar]

śoṣadāhāmṛtaplāvakāṭhinyaparikalpanaiḥ |
tattadbījakṛtaiḥ śodhyaṃ vahnerāyatanaṃ sadā || 64 ||
[Analyze grammar]

yatparistīryate darbhairyatpraṇītā nidhīyate |
yadbrahmā kalpyate cātra sarvaṃ tadvighnaśāntaye || 65 ||
[Analyze grammar]

snigdhe pradakṣiṇavarte susamiddhe hutāśane |
vidhūme lelihāne ca hotavyaṃ karmasiddhaye || 66 ||
[Analyze grammar]

alpatejāśca rūkṣaśca śuklaḥ kṛṣṇaśca yo'nalaḥ |
bhūlehī viṣphuliṅgī ca durgandhaśca na śasyate || 67 ||
[Analyze grammar]

rūpādibhedataḥ kāḷī karāḷī ca manojavā |
lohitā cārdhadhūmrā ca jvālā cātha sphuliṅaginī || 68 ||
[Analyze grammar]

viśvarūpeti saptaitā jihvā jñeyā havirbhujaḥ |
tābhirasya mukhaṃ pūrṇaṃ vidīrṇa saptajihvakam || 69 ||
[Analyze grammar]

lelihyamānamujjvālaṃ sadā dhyeyaṃ juhūṣatā |
karṣārdhaṃ juhuyādājyamannaṃ grāsārdhamātrakam || 70 ||
[Analyze grammar]

śuktimātrāhutīrdadhnaḥ kṣīrasya madhunastathā |
yavataṇḍulaśālīnāṃ prasṛtiḥ pṛthukasya ca || 71 ||
[Analyze grammar]

lājānāṃ muṣṭimātraṃ tu phalānāṃ svapramāmataḥ |
bhakṣyāṇāmabhayāmātraṃ mūlānāṃ khaṇḍanatrayam || 72 ||
[Analyze grammar]

dūrvāṇāṃ ca trayaṃ sāgraṃ saktūnāṃ karṣamātrakam |
tilānāṃ sarṣapāṇāṃ ca mudgānāṃ caiva pañcakam || 73 ||
[Analyze grammar]

ekaikaṃ caiva hotavyaṃ puṣpāṇāṃ samidhāṃ tathā |
caturgṛhītamāpūrya sruveṇājyaṃ mahāsrucā || 74 ||
[Analyze grammar]

purṇāhutistu dātavyā nityamacchinnadhārayā |
aratnimātramidhmākhyaṃ samitpūgaṃ ghṛtāplutam || 75 ||
[Analyze grammar]

pālāśaṃ yugapannityaṃ hotavyamavikampitam |
sruveṇājyamupastīrya juhvāṃ piṇḍadvayaṃ caroḥ || 76 ||
[Analyze grammar]

ghṛtābhighāritaṃ pakvaṃ yat sādyantasruvāhuti |
evamekaikapiṇḍaṃ tu punardvirabhighāritam || 77 ||
[Analyze grammar]

pradhānāhutihomānte hotavyaṃ sviṣṭakṛd bhavet |
anyat sarvaṃ ghṛtābhyaktaṃ dakṣiṇasya karasya tu || 78 ||
[Analyze grammar]

juhuyāddevatīrthena kaniṣṭhāmūlavartinā |
sruveṇaiva dravadravyaṃ dadhikṣīrādi sarvadā || 79 ||
[Analyze grammar]

hotavyaṃ vidhinā sarvamanyathā doṣamāpnuyāt |
pūrvaṃ triḥ kṣālitaiḥ śālitaṇḍulairamalaiścarum || 80 ||
[Analyze grammar]

yantreṇāgnāvadiśritya śrapayed vyajanānilaiḥ |
saṃskṛtya vidhinā cājyaṃ darbhaiḥ sammṛjya ca sruvam || 81 ||
[Analyze grammar]

nidhāya paridhīnadbhiḥ pariṣicyāgnimarcayet |
idhmāghārājyabhāgeṣu huteṣvāhūya devatām || 82 ||
[Analyze grammar]

pakvamanyacca hotavyaṃ samidādi yathākramam |
āghāravat kramo hyeṣa kartavyaḥ siddhimīpsatā || 83 ||
[Analyze grammar]

ādhāyāgniṃ paristīrya saṃskṛtyābhyarcya ca kramāt |
hotavyamakhilairdravyairayamāpūrviko vidhiḥ || 84 ||
[Analyze grammar]

homaśeṣaṃ samāpyātha vidhinodvāsya devatām |
svaśaktyā dakṣiṇāṃ dadyādevaṃ siddhyanti siddhayaḥ || 85 ||
[Analyze grammar]

sāmānyena samākhyātamagnikāryamidaṃ mayā |
viseṣatastu kartavyaṃ tatra tatraiva vakṣyate || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 8

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: