Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha ṣaṣṭhaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt snānācāmādi pūjanam |
yena samyakkṛteneha sādhakaḥ siddhimāpnuyāt || 1 ||
[Analyze grammar]

tīrthe nadyāṃ taṭāke vā sudhīrgatvā kuśādimān |
mṛdamastreṇa saṅgṛhya sarvadoṣavivarjitām || 2 ||
[Analyze grammar]

astreṇa kṣālite tīrthe saṃsthāpya vibhajet tridhā |
astreṇa ca hṛdā prokṣya bhāgāṃstān kavacena ca || 3 ||
[Analyze grammar]

pradakṣiṇaṃ parikramya namaskṛtvā'tha tajjalam |
pūrvāṃśena malasnānaṃ kṛtvā majjet triromiti || 4 ||
[Analyze grammar]

dvitīyenālabhet paścādācamya vidhipūrvakam |
tṛtīyaṃ dikṣu sarvāsu kṣiped vighnopaśāntaye || 5 ||
[Analyze grammar]

pratisrotaḥ punarmajjet tīrthaṃ dhyātvā tu vaiṣṇavam |
tīrthaṃ punaḥ samāsādya vidhinā'camya vāgyataḥ || 6 ||
[Analyze grammar]

mantranyāsaṃ kramāt kṛtvā prokṣya mūlādibhistathā |
tataścācamya kurvīta prāṇāyāmatrayaṃ kramāt || 7 ||
[Analyze grammar]

mūlamantreṇa sāṅgena vyastena susamāhitaḥ |
nābhyāśliṣṭena toyena tatastenādhamarṣaṇam || 8 ||
[Analyze grammar]

samastena samuddiṣṭaṃ sarvapāpaharaṃ tathā |
kṛtvā'bhiṣekamuttīrya paridhāya sitāmbaram || 9 ||
[Analyze grammar]

ācānto nyasya samprokṣya kuśāgraiḥ pūrvavat kramāt |
upaviśya śucau deśe prāṇāyāmatrayaṃ caret || 10 ||
[Analyze grammar]

paratattvena kṛtvaivaṃ namaskṛtya ca mārjayet |
upasthānaṃ tataḥ kuryāt paratattvena deśikaḥ || 11 ||
[Analyze grammar]

dhyātvā jyotirmayaṃ viṣṇuṃ maṇḍalasthaṃ jalārghyadaḥ |
sthitvā'ṣṭottarajaptena mūlamantraśatena tu || 12 ||
[Analyze grammar]

gāyatryā caiva vaiṣṇavyā praṇavādyantaruddhayā |
upaviśya śucau deśe tatastarpaṇamārabhet || 13 ||
[Analyze grammar]

viṣṇvādidevatāścarṣīn manuṣyāṃ pitṝṃstathā |
tarpayet tānaśeṣeṇa paścāt tīrthaṃ tu saṃharet || 14 ||
[Analyze grammar]

mūlamantraṃ japan gacched vāgyataścintayan harim |
ājānu pādau prakṣālya hastāvākorparaṃ punaḥ || 15 ||
[Analyze grammar]

triḥ pibedaṃ brahmatīrthena dvirūnmṛjya mukhaṃ punaḥ |
vāmahastaṃ ca pādau ca prokṣyāṅgāni punaḥ spṛśet || 16 ||
[Analyze grammar]

vedāstrayastribhiḥ pānaiḥ pitaraśca pitāmahāḥ |
kramaśastṛptimāyānti tathaiva prapitāmahāḥ || 17 ||
[Analyze grammar]

mārjane prathame brahmā dvitīye dakṣa eva ca |
tatrātharvetihāsāśca tṛptimāyānti saṃsmṛtāḥ || 18 ||
[Analyze grammar]

cakṣuṣoḥ spṛṣṭayostṛptiṃ candrādityau prayāsyataḥ |
aṅguṣṭhe'nāmikāṃ kṛtvā tarjanīṃ pavano nasoḥ || 19 ||
[Analyze grammar]

kaniṣṭhāṃ karṇayordasrau bāhvoraṅguṣṭhakena ca |
śakraśailāśca tṛpyanti nābhau viṣṇuśca madhyayā || 20 ||
[Analyze grammar]

mahāviṣṇuḥ sadā viṣṇuścaturbhirhṛdi ke'khilaiḥ |
etadācamanaṃ proktaṃ dīkṣitasya viseṣataḥ || 21 ||
[Analyze grammar]

yāgasthānaṃ samāsādya devaṃ saṃsmṛtya vāgyataḥ |
astrema gṛhamālokya vediṃ sthaṇḍilameva ca || 22 ||
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya namaskṛtya samāhitaḥ |
kṛtvopavītavadvastramuttaraṃ prāṅmukhaḥ śuciḥ || 23 ||
[Analyze grammar]

nārasiṃhena digbandhaṃ kṛtvā padmāsanasthitaḥ |
paratattvaṃ samuccārya kṛtvā brahmāñjaliṃ śubham || 24 ||
[Analyze grammar]

prāṇāyāmatrayaṃ kuryād dhāraṇātrayasaṃyutam |
nābhimaṇḍalamadhye yaṃ dhūmraṃ caṇḍānilātmakam || 25 ||
[Analyze grammar]

viśleṣayadaghaṃ dehāt sarvagātropaśoṣakam |
dhārayeddhṛdaye cāgniṃ tāreṇārkādupāhṛtam || 26 ||
[Analyze grammar]

jvālābhistiryagūrdhvādho dahantaṃ kāṣṭhavat tanum |
śikhānte jīvamāyojya bījena susamāhitaḥ || 27 ||
[Analyze grammar]

gatvā suṣumnārandhreṇa tato'rkasyoparisthitāt |
candrādamṛtamānīya svatanuṃ bhasmasātkṛtām || 28 ||
[Analyze grammar]

plāvayitvā navaṃ dehaṃ pārthivaiḥ paramāṇubhiḥ |
jalabudbudamadhyasthaṃ prājāpatyaṃ tu kalpayet || 29 ||
[Analyze grammar]

ātmānaṃ yojayitvā'tra sarvajñaṃ gatakalmaṣam |
astraśodhitayormūlaṃ karayorvyāpakaṃ nyaset || 30 ||
[Analyze grammar]

dakṣiṇe'ṅguṣṭhamārabhya bījāni kramaśo nyaset |
tārādyantāni vāme'pi talāntamubhayatra tu || 31 ||
[Analyze grammar]

aṅgāni ca tayornyasya sarvāṅge vyāpakaṃ nyaset |
prathamaṃ mūrndhi vinyasya lalāṭe ca dvitīyakam || 32 ||
[Analyze grammar]

tṛtīyaṃ hṛdaye caiva caturthaṃ nābhimaṇḍale |
pañcamaṃ tu nyasedūrvoḥ pādāvasthaṃ tu ṣaṣṭhakam || 33 ||
[Analyze grammar]

sṛṣṭinyāso'yamāsīne kartavyaḥ kāmyasiddhaye |
sthite kuryāt sthitinyāsaṃ nābhyādi hṛdayāntakam || 34 ||
[Analyze grammar]

śayite saṃhṛtinyāsaṃ pādādi pratilomataḥ |
sthitinyāso gṛhasthasya sṛṣṭyākhyo brahmacāriṇaḥ || 35 ||
[Analyze grammar]

mumukṣoḥ saṃhṛtinyāsa evaṃ nyāsasridhā smṛtaḥ |
evaṃ nyāsavidhiṃ kṛtvā tārādyantaiḥ ṣaḍakṣaraiḥ || 36 ||
[Analyze grammar]

hṛdayādīni cāṅgāni svasthāneṣu niyojayet |
japtvā mantraṃ tato'streṇa saṃvidhya śakalaṃ tyajet || 37 ||
[Analyze grammar]

puṣpamastreṇa ca kṣiptvā sambhārānupakalpayet |
astrakṣālitapātrasthe gandhapuṣpānvite jale || 38 ||
[Analyze grammar]

mantraṃ nyasyāṣṭakṛtvastu praṇavenābhimantrayet |
tatastu prokṣaṇaṃ kuryādastramantreṇa sarvataḥ || 39 ||
[Analyze grammar]

phaṭkārāntena medhāvī tataḥ pīṭhaṃ prakalpayet |
maṇḍale sthaṇḍile'rcāyāṃ pūjayeddhṛdi vā budhaḥ || 40 ||
[Analyze grammar]

sthaṇḍilādyarcanāt siddho hṛtpadme manasā'rcayet |
dharmādharmādipādeṣamanantamayamāsanabh || 41 ||
[Analyze grammar]

triguṇākalitaṃ māyāvidyāsitasitāstaram |
vipulaṃ sthaṇḍilebhyarcya gandhapuṣpairyathākramam || 42 ||
[Analyze grammar]

tasyopari tathā padmaṃ praṇavena samāhitaḥ |
tadaṃśaiḥ sūryasomāgnimaṇḍalātmatrayaṃ punaḥ || 43 ||
[Analyze grammar]

uparyupari saṅkalpya patrakesarakarṇikāḥ |
vimalotkarṣiṇī jñānā kriyā yogā yathākramam || 44 ||
[Analyze grammar]

prahvī satyā tatheśā ca kesareṣvaṣṭa śaktayaḥ |
madhyato'nugrahā cānte pūjyāḥ sarvārthasiddhaye || 45 ||
[Analyze grammar]

hṛdyevaṃ yogapīṭhasthaṃ dhyātvā viṣṇumatandritaḥ |
kṣālite taijase pātre gandhapuṣpayutodake || 46 ||
[Analyze grammar]

praṇavena smared viṣṇumavyaktasyoparisthitam |
viṣṇumūrtiṃ tato dhyātvā sarvatejomayaṃ vibhum || 47 ||
[Analyze grammar]

karṇikopari sañacintya nirudhya sakalīkṛtam |
pūjayet sāṅgamavyagre bhaktyā'rghyādibhiracyutam || 48 ||
[Analyze grammar]

pūrveṇa hṛdayaṃ nyasya dakṣiṇena śirastathā |
paścimena śikhāṃ caiva kavacaṃ cottareṇa tu || 49 ||
[Analyze grammar]

āgneyādiṣu kāṇeṣu pūjayedastramuttamam |
vāsudevādikān nyasya dikṣu śaktīśca koṇataḥ || 50 ||
[Analyze grammar]

tadbahiḥ śaṅkhacakrābjagadā dikṣu niveśayet |
koṇeṣu ca tataḥ śārṅgakheṭakhaṅgaśarān nyaset || 51 ||
[Analyze grammar]

indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā |
vāyuṃ somaṃ tatheśānaṃ svāsu dikṣu kramānnyaset || 52 ||
[Analyze grammar]

vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā |
gadāṃ triśūlaṃ ca bahisteṣāmastrāṇi kalpayet || 53 ||
[Analyze grammar]

agrato vainateyaṃ tu tṛtīyāvaraṇād bahiḥ |
viṣvaksenaṃ tathaiśānyāṃ dvitīyāvaraṇād bahiḥ || 54 ||
[Analyze grammar]

sarveṣāmapi caiteṣāṃ pratyekama padmamāsanam |
nāmabhiḥ kalpayed vidvānardhyaṃ devāya bhaktitaḥ || 55 ||
[Analyze grammar]

pādyamācamanīyaṃ ca srānamālepanaṃ tathā |
vastrālaṅkārapuṣpāṇi dhūpadīpanivedyakam || 56 ||
[Analyze grammar]

tatsarvaṃ viṣṇugāyatryā dātavyaṃ tu yathākramam |
dattvā devāya bhūṣāntaṃ snānādyaṅgeṣu kalpayet || 57 ||
[Analyze grammar]

gāyatryā ca tataḥ puṣpaṃ devāyānyebhya eva ca |
vyastena mūlamantreṇa samastena ca taiḥ saha || 58 ||
[Analyze grammar]

yāgo'yaṃ tasya vijñeyaḥ sadā'nye'rcyāḥ svanāmabhiḥ |
paratattvena vyāpyānte pūjayet taṃ sanātanam || 59 ||
[Analyze grammar]

dhūpaṃ dīpaṃ nivedyaṃ ca dattvā'smai vidhipūrvakam |
yathāsambhavato'nyeṣāṃ nivedyamupakalpayet || 60 ||
[Analyze grammar]

agnau ca kalpayet sāṅgaṃ yogapīṭhasthamujjvalam |
paristaraṇaparyukṣāpavitrakaraṇādi yat || 61 ||
[Analyze grammar]

praṇavenaiva sarvaṃ tat kṛtvā'thājyena homayet |
daśāṃśamaṅgamūrttīnāmanyeṣāmekaśaḥ kramāt || 62 ||
[Analyze grammar]

namaḥ pariṣadebhyaścetyaṣṭadikṣu baliṃ haret |
ācamya sakalīkṛtya japtvā stutvā praṇamya ca || 63 ||
[Analyze grammar]

arghyaṃ dattvā kṣamasveti saṃhṛtya hṛdi yojayet |
dhyāyejjyotirmayaṃ devaṃ śaṅkhacakragadādharam || 64 ||
[Analyze grammar]

pītavastramudārāṅgaṃ sarvābharaṇabhūṣitam |
śuddhasphaṭikasaṅkāśaṃ vāsudevaṃ caturbhujam || 65 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ dhṛtaśrīvatsakaustubham |
tathā saṅkarṣaṇaṃ dhyāyejjātarūpasamaprabham || 66 ||
[Analyze grammar]

dūrvāmarakataprakhyaṃ pradyumnaṃ ca tathā smaret |
nīlāmbudapratīkāśamaniruddhaṃ tathaiva ca || 67 ||
[Analyze grammar]

śāntasphaṭikasaṅkāśāṃ śriyaṃ padmarajaḥprabhām |
sarasvatīṃ tathārūpāṃ ratiṃ śyāmāṃ tu cintayet || 68 ||
[Analyze grammar]

śuklavarṇaṃ tathā śaṅkhaṃ cakramagnisamaprabham |
gadāṃ caiva haridrābhāṃ suvarṇābhaṃ tu paṅkajam || 69 ||
[Analyze grammar]

gadāṃ strīlakṣaṇairyuktāṃ sarvasaṃhārakāriṇīm |
khaḍgamākāśasaṃkāśaṃ dhyāyeccakrasamākṛtim || 70 ||
[Analyze grammar]

śārṅgaṃ ca tatsamaṃ pītamadhobhāge gadāsamam |
śaraṃ ca dhanurākāraṃ kheṭakaṃ khaṅgasannibham || 71 ||
[Analyze grammar]

cakramugraṃ prabhūtākṣaṃ nābhyaraprathinemikam |
lelihānaṃ durālokaṃ bhramadvahnisphuliṅgamuk || 72 ||
[Analyze grammar]

caturbāhuṃ dvibāhuṃ vā daṃṣṭriṇaṃ piṅgamūrdhajam |
lambodaraṃ tathā śaṅkhaṃ hrasvakuñcitamūrdhajam || 73 ||
[Analyze grammar]

indraḥ śyāmo yamaḥ pīto varuṇaḥ śyāma eva ca |
śaṅkhāmalaruciḥ somo vahniḥ śoṇastu kīrtitaḥ || 74 ||
[Analyze grammar]

sadaṃṣṭro nirṛtiḥ śyāmo vāyurdhūmraḥ praśasyate |
īśānastu bhaved rakta evaṃ dhyāyet kramādimān || 75 ||
[Analyze grammar]

indrakāraṃ bhaved vajraṃ citraśāstroditaṃ tu vā |
evamastrāṇi dikpānāmanyeṣāṃ ca prakalpayet || 76 ||
[Analyze grammar]

agnivarmaścaturbāhustārkṣyo lūnāgranāsikaḥ |
grasanniva dṛśā dhyeyo mahāpakṣo mahābalaḥ || 77 ||
[Analyze grammar]

viṣvakseno'bhravarṇastu śaṅkhacakragadādharaḥ |
pañcamūrdhā caturbāhuranantaḥ pṛṣṭhato hareḥ || 78 ||
[Analyze grammar]

dhyeyo'nye pārṣadāstasya jñātavyāścāgamāntare |
yo'nena vidhinā viṣṇuṃ pūjayed bhaktimān naraḥ || 79 ||
[Analyze grammar]

tasya hastagatāḥ kāmā ihāmutra ca yoginaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 6

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: