Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

| || atha caturthaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt kṣetrakṣetrajñanirṇayam |
sṛṣṭisaṃhārayogaṃ ca bhoktṛbhojyatvasaṃyutam || 1 ||
[Analyze grammar]

kṣetrākhyā prakṛtirjñeyā tadvit kṣetrajña īśvaraḥ |
ubhayaṃ cedamatyantamabhinnamiva tiṣṭhati || 2 ||
[Analyze grammar]

avyaktaṃ buddhyahaṅkārau tanmātrāṇīha pañca ca |
ekādaśendriyairbhūtaiḥ kṣetramevaṃ prakīrtitam || 3 ||
[Analyze grammar]

sthūlasūkṣmavibhāgena dvidhā kṣetramavasthitam |
kāryaṣoḍaśakaṃ sthūlaṃ sūkṣmaṃ buddhyādimātrajam || 4 ||
[Analyze grammar]

tadanityaṃ ca nityaṃ ca śarīraṃ sarvadehinām |
puryasyāmuṣito bhoktā puruṣaścaiṣa kathyate || 5 ||
[Analyze grammar]

cinmātraḥ puruṣo vyāpī vyāpyā pūstriguṇā jaḍā |
tanniyogāt svatantreva sūte bhāvān haratyapi || 6 ||
[Analyze grammar]

parārthā'cetanāsūkṣmā triguṇā nityavikriyā |
prakṛtirguṇabhedāt tu buddhyādivikṛtistridhā || 7 ||
[Analyze grammar]

sattvaṃ sukhaṃ rajo duḥkhaṃ tamo mohaśca te guṇāḥ |
te'nyonyābhibhavavyaktamithunāśrayavṛttayaḥ || 8 ||
[Analyze grammar]

laghuprakāśakaṃ sattvaṃ kriyānirbandhakṛd rajaḥ |
tamo guru nirodhyete sitaraktāsitāḥ smṛtāḥ || 9 ||
[Analyze grammar]

tribhireva guṇairetaiḥ prakṛtisthaiḥ samanvitāḥ |
sarve bhāvā bhavantyete śreṣṭhamadhyamakanyasāḥ || 10 ||
[Analyze grammar]

prakṛterguṇasaṃyogabhedaireko'pyanekadhā |
nirguṇo'pi pumān bhāti sphaṭiko'nyairivānvitaḥ || 11 ||
[Analyze grammar]

sāttvikairarcayenmuktyai bhāvairbhogāya rājasaiḥ |
tāmasaiḥ parapīḍādau miśritairmiśrasiddhaye || 12 ||
[Analyze grammar]

tasmāt taṃ pratyupāsīnaḥ sarvān bhāvānatandritaḥ |
kuryācca sāttvikāneva bhāvānanyopamardanāt || 13 ||
[Analyze grammar]

mahadākhyā'ṣṭadhā buddhirjātā'vyaktād guṇaistribhiḥ |
caturekatribhedā sā buddhiraṣṭavidhā smṛtā || 14 ||
[Analyze grammar]

dharmo jñānaṃ ca vairāgyamaiśvaryaṃ sattvabuddhayaḥ |
avairāgyaṃ rajobuddhiradharmādyāstamodhikāḥ || 15 ||
[Analyze grammar]

yamaśca niyamo dharmo manovākkāyajakriyaḥ |
devaprasādanāyāsau kartavyo mokṣakāṅakṣibhiḥ || 16 ||
[Analyze grammar]

śraddhā dhṛtiḥ prasādākhyo mānaso dharma uttamaḥ |
satyapriyahitālāpo vāgdharma iha kīrtitaḥ || 17 ||
[Analyze grammar]

śārīraḥ paricaryāśuddhyanugrahamayastridhā |
ete dharmāstu kartavyā varṇāśramagatāśca ye || 18 ||
[Analyze grammar]

vaidikāstāntrikā vā'sya siddhirbhavati nānyathā |
jñānaṃ tu mokṣadharmārthakāmāṅgatvāccaturvidham || 19 ||
[Analyze grammar]

dvidhā vivekanirvedakṛtaṃ vairāgyamiṣyate |
ādyamābhyantaraṃ muktyai bāhyamanyattu bandhanam || 20 ||
[Analyze grammar]

jāto buddherahaṅkārastrividhastriguṇātmakaḥ |
yena janturanātmānamātmānamiva manyate || 21 ||
[Analyze grammar]

vaikṛtaḥ sāttviko garvo rājasastaijasāhvayaḥ |
bhūtādistāmaso nāmnā garvabhedā ime smṛtāḥ || 22 ||
[Analyze grammar]

vaikārikādahaṅkārāt pañca buddhīndriyāṇi ca |
samutpannāni yairjñānaṃ narasyārtheṣu jāyate || 23 ||
[Analyze grammar]

karmendriyāṇi pañcaiva karmārthāni ca taijasāt |
mano jātaṃ dvirūpaṃ ca tataḥ saṅkalpasādhanam || 24 ||
[Analyze grammar]

manaḥ śrotrādiṣu jñeyaṃ cittaṃ vāgādiṣu smṛtam |
bhūtādeḥ pañca jātāni tanmātrāṇi yathākramam || 25 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ |
parameṣṭhyādayo jñeyā viṣṇostāḥ pañca śaktayaḥ || 26 ||
[Analyze grammar]

yābhireṣa paro devaḥ parame vyomni tiṣṭhati |
cicchaktiḥ sarvakāryādikūṭasthā parameṣṭhyasau || 27 ||
[Analyze grammar]

dvitīyā tasya yā śaktiḥ puruṣākyādivikriyā |
viśvākhyā vividhābhāsā tṛtīyā karaṇātmikā || 28 ||
[Analyze grammar]

caturthī viṣayaṃ prāpya nivṛttyākhyā sthitā punaḥ |
pūrṇajñānakriyāśaktitaḥ sarvākhyā tasya pañcamī || 29 ||
[Analyze grammar]

etābhiḥ śaktibhiryuktaḥ paramātmā nirañjanaḥ |
utpattisthitisaṃhārahetuḥ syādakriyo'pi san || 30 ||
[Analyze grammar]

nigrahānugrahau cāpi karoti jagataḥ prabhuḥ |
ekaikotkarṣabhedena pañcadhā pañcaśaktibhiḥ || 31 ||
[Analyze grammar]

pañcātmānaḥ smṛtā hyete sūkṣmarūpā vyavasthitāḥ |
saṃsāraviṣayātītā yogagamyāḥ sanātanāḥ || 32 ||
[Analyze grammar]

etat sūkṣmaśarīraṃ tu kathitaṃ mūrttikāraṇam |
tanmātrebhyastu bhūtāni kramājjātāni pañca vai || 33 ||
[Analyze grammar]

vyoma vāyuśca tejaśca jalaṃ pṛthvī ca pañcamī |
etat sthūlaśarīraṃ tu sarvādhāraṃ prajāyate || 34 ||
[Analyze grammar]

śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ buddhīndriyāṇi tu |
karmendriyāṇi vākpāṇiguhyapāyvaṅghrayaḥ smṛtāḥ || 35 ||
[Analyze grammar]

evaṃ sṛṣṭiḥ śarīrāntā sthūlasūkṣmavibhāgataḥ |
kīrtitā te mayā sargaviparīto layakramaḥ || 36 ||
[Analyze grammar]

yathaikasūkṣmadeho'pi dehī janmani janmani |
dehairanekatāmeti tatā devo'pi mūrtibhiḥ || 37 ||
[Analyze grammar]

parasya puruṣasyaiva śaktayaḥ koṭiśo'parāḥ |
jātināmasvarūpāṇāṃ bhedād bhinnā iva sthitāḥ || 38 ||
[Analyze grammar]

śarīraṃ bhautikaṃ prāpya karmabhiḥ svairupārjitaiḥ |
dīrghaṃ bhramanti saṃsāre te vai saṃsāriṇo janāḥ || 39 ||
[Analyze grammar]

śubhena karmaṇā yānti gatimūrdhvamukhīṃ śubhām |
aśubhenāśubhaṃ caiva tathā gatimadhomukhīm || 40 ||
[Analyze grammar]

pumāṃso vyākṛte magnāścidrūpā api te svataḥ |
aśaktāḥ svaṃ paraṃ jñātumāśrayadhvāntamohitāḥ || 41 ||
[Analyze grammar]

rāgadveṣādayasteṣāṃ doṣāḥ prakṛtisambhavāḥ |
saṃsāravāsanāmeva kurvantyasya pṛthagvidhām || 42 ||
[Analyze grammar]

teṣāṃ sattvaguṇodreke gatirdevatvamiṣyate |
mānuṣyaṃ rajasā proktaṃ tiryaktvaṃ tamasā tathā || 43 ||
[Analyze grammar]

evaṃ śarīriṇaḥ sarve gacchanti vividhāṃ gatim |
kālacakraṃ samāruhya bhramantyajñānamāyayā || 44 ||
[Analyze grammar]

yatra vyastāḥ samastā vā dharmādyāḥ sāttvikā guṇāḥ |
sa priyo'syāpriyaścānyo yatrādharmādayaḥ sthitāḥ || 45 ||
[Analyze grammar]

pralayānte tu samprāpte nirvyāpāraḥ paraḥ pumān |
vijñānaghanarūpo'sau parame vyomni tiṣṭhati || 46 ||
[Analyze grammar]

yata evamato labdhvā śarīraṃ sarvasādhanam |
śubhaṃ karmaiva kartavyaṃ tatprasādāya mānavaiḥ || 47 ||
[Analyze grammar]

prasādite'smin sarveṣāṃ svavarṇāśramakarmabhiḥ |
sarve hastagatāḥ kāmā muktiścānte na durlabhā || 48 ||
[Analyze grammar]

kāryārthā mūrtayastasya lokānugrahahetavaḥ |
ataḥ sākāramiṣṭvemaṃ bhaktyāpyāḥ sarvasiddhayaḥ || 49 ||
[Analyze grammar]

bhaktyaiva parayā tuṣṭo devadevaḥ sa yoginām |
pūjādyanugrahāyādau rūpaṃ bheje caturbhujam || 50 ||
[Analyze grammar]

tasmāt tenaiva rūpeṇa dhyeyo'rcyaśca sadā budhaiḥ |
ākāre'smin kṛtā pūjā stutirvā dhyānameva vā || 51 ||
[Analyze grammar]

vidhinā śāstradṛṣṭena deva eva kṛtā bhavet |
udayāyāparaḥ pūjyo nirvāṇāya paraḥ pumān || 52 ||
[Analyze grammar]

pūrvāhṇe cāparāhṇe ca pūjanaṃ śasyate tayoḥ |
śyāmamaṣṭabhujaṃ devaṃ kalpayitvā savāhanam || 53 ||
[Analyze grammar]

sāyudhaṃ saparīvāramudayārthī prapūjayet |
śuddhasphaṭikasaṅkāśaṃ śaṅkhacakragadādharam || 54 ||
[Analyze grammar]

caturbhujamanantasthaṃ yajenmokṣāya bhaktitaḥ |
sṛṣṭibījaṃ viduḥ padmaṃ cakraṃ sthitinibandhanam || 55 ||
[Analyze grammar]

gadaśaṅkhau ca saṃhāramuktyarthau sarvadā smṛtau |
sarvatattvayutasyaiva pūjā saṃhāramārgataḥ || 56 ||
[Analyze grammar]

dhyānaṃ phalānapekṣitvamiti mokṣārthināṃ kramaḥ |
uttarottarabhūyiṣṭhaṃ karmavāgbuddhyupāsanam || 57 ||
[Analyze grammar]

tāmasaṃ rājasaṃ caiva sāttvikaṃ ca tathā bhavet |
samayo'gre samācāraḥ svādhyāyo dravyasaṅgrahaḥ || 58 ||
[Analyze grammar]

buddhiryāgaḥ stitirdhyānamityevaṃ vidhiraṣṭadhā |
dvividhaḥ puruṣo bhakto dīkṣito'dīkṣitastathā || 59 ||
[Analyze grammar]

dīkṣitaḥ sarvakartā'nyaḥ samayārcanamātrabhāk |
kriyārcā samayo bhaktaviśvāsaḥ pūjanādaraḥ || 60 ||
[Analyze grammar]

naḥ kathāśrutiḥ śāntiranājīvo vratāṣṭakam |
svārāmotpāditaiḥ puṣpairvanyaiḥ krītaistu vā'rcayet || 61 ||
[Analyze grammar]

pratigrāhyaṃ na pūjārthaṃ dātureva phalaṃ yataḥ |
alābhe gandhapuṣpābhyām puṣpairapi samarcayet || 62 ||
[Analyze grammar]

puṣpālābhe tu toyena toyālābhe tu cetasā || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 4

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: