Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

Chapter 1

śrīḥ |
śrīgaṇeśāya namaḥ |
viṣṇusaṃhitā |
atha prathamaḥ paṭalaḥ ||
śrīśailaśikhare siddhamāsīnaṃ tantrapāragam |
praṇamyātyujjvalākāraṃ pṛṣṭavānaupamanyavaḥ || 1 ||
[Analyze grammar]

bhagavan durnirīkṣyo'rkaṃ jitvevāsi sthitastviṣā |
nedṛśaṃ jātvahaṃ rūpaṃ dṛṣṭavānasmi kasyacit || 2 ||
[Analyze grammar]

kiṃ devānāṃ bhavāneko munīnāmathavā nṛṇām |
tvāmahaṃ praṣṭumicchāmi tava vismāpitastviṣā || 3 ||
[Analyze grammar]

tejaso'tyujjvalasyāsya ślāghanīyaḥ samudbhavaḥ |
kuto'trāgāḥ kimarthaṃ vā katame janma vā kule || 4 ||
[Analyze grammar]

kṛtakṛtyo'spṛho vā tvamatulyamahimā dhruvam |
tvadgotranāmakarmādi yāthātathyena sarvaśaḥ || 5 ||
[Analyze grammar]

mahat kautūhalaṃ śrotumavijñeyaṃ nacenmayā |
iti pṛṣṭo'bravīt siddho hariṃ dhyātvā kṛtāñjaliḥ || 6 ||
[Analyze grammar]

harṣagadgadayā vācā saromāñcāśruvikriyaḥ |
śrūyatāmakhilaṃ vakṣye māyaivaiṣā hi vaiṣṇavī || 7 ||
[Analyze grammar]

buddhyādyakṣārthanānātvairyā mohayati dehinaḥ |
sumatirnāma baido'hamṛṣeridhmavataḥ sutaḥ || 8 ||
[Analyze grammar]

sāṅgeṣu triṣu vedeṣu tantreṣu ca kṛtaśramaḥ |
bālye'haṃ brahmacaryeṇa śaile'smin vimalodake || 9 ||
[Analyze grammar]

raibhyasya japato'bhyāśe ciraṃ śuśrūṣako'vasam |
ciradṛṣṭaṃ didṛkṣustamimaṃ pūrvopakāriṇam || 10 ||
[Analyze grammar]

ihāgato'smi bhadraṃ te viṣṇulokād vihāyasā |
ko na mantrastvayā labdhaḥ pureha japato guroḥ || 11 ||
[Analyze grammar]

kimanyadvā yadabhyāsāt pariṇāmo'yamīdṛśaḥ |
tasminnanupadiśyaiva mantrasiddhyā tirohite || 12 ||
[Analyze grammar]

rudan kā gatirityuccairaśrauṣaṃ khe'sphuṭāṃ giram |
gatistāranamonāmetyanayā durgamārthayā || 13 ||
[Analyze grammar]

śivamantraṃ smṛtaṃ japtvā tatsiddhyā'drākṣamīśvaram |
tenokto brahmamantraṃ tvaṃ japetyenaṃ tato'japam || 14 ||
[Analyze grammar]

tataścāvirabhūd brahmā varado lokabhāvanaḥ |
tenāpyukto'smī namro'haṃ viṣṇumantrastu japyatām || 15 ||
[Analyze grammar]

tato jaṭākṣamālāditapoliṅgadharāvubhau |
manvānastāvaparyāptau paryāptaṃ viṣṇumeva ca || 16 ||
[Analyze grammar]

ṣaḍakṣaraṃ japan mantramaharniśamanākulam |
viśvarūpamarūpaṃ taṃ dṛṣṭavānasmi rūpiṇam || 17 ||
[Analyze grammar]

śaṅkhacakragadāpadmaśārṅgāsiśarakheṭakaiḥ |
śrīvatsakaustubhāpītakauśeyairvanamālayā || 18 ||
[Analyze grammar]

kirīṭahārakeyūrakuṇḍalādivibhūṣaṇaiḥ |
alaṅkṛtamudārāṅgamaprameyaṃ surottamam || 19 ||
[Analyze grammar]

divyarūpaṃ khagārūḍhaṃ divyaganghānulepanam |
sahasradityasaṃkāśaṃ durnirīkṣaṃ surāsuraiḥ || 20 ||
[Analyze grammar]

ṛgyajussāmajairmantraiḥ stotraiśca vividhairapi |
prasādyainaṃ tato bhaktyā vyajñāpayamahaṃ punaḥ || 21 ||
[Analyze grammar]

bhagavan devadeveśa vāsudeva jagatpate |
tajjñānaṃ me'nugṛhṇīṣva yena syāt kṛtakṛtyatā || 22 ||
[Analyze grammar]

ityukto bhagavān prītaḥ prāha gambhīrayā girā |
diṣṭyā te vatsa dhīḥ śuddhā sumatyākhyā tavāmṛṣā || 23 ||
[Analyze grammar]

parituṣṭo'smi bhadraṃ te tasmād vakṣyāmi te hitam |
śṛṇu tvaṃ dīkṣito bhūtvā pūrvamīśvarasaṃhitām || 24 ||
[Analyze grammar]

īśvarād brahmaṇaḥ paścāt tathaiva brahmasaṃhitām |
mad viṣṇusaṃhitāṃ śrutvā tato jñānamavāpsyasi || 25 ||
[Analyze grammar]

trayo mantrāstvayā japtāḥ śivasya brahmaṇo mama |
tasmādanugraheṇāpi tribhyo bhāvyaṃ tava kramāt || 26 ||
[Analyze grammar]

ityuktvā'ntarhite deve smṛtaḥ prādurabhūcchivaḥ |
sa nataṃ prāha māṃ prīto viṣṇūktaṃ kriyatāmiti || 27 ||
[Analyze grammar]

tato dīkṣāvidhiṃ kṛtvā tasmādīśvarasaṃhitām |
avāpya dvādaśādhyāyāṃ nirbījārcāvidhāyinīm || 28 ||
[Analyze grammar]

tataḥ smṛtāgatād devād brahmaṇo brahmasaṃhitām |
śrutvā dvātriṃśadadhyāyāṃ bījābījārcanāśrayām || 29 ||
[Analyze grammar]

tataḥ smṛtāgataṃ devamaṣṭabāhumadhokṣajam |
pūrvavat praṇipatyāhaṃ vyajñāpayamidaṃ punaḥ || 30 ||
[Analyze grammar]

devade namaste'stu vāsudeva surottama |
īśvarād brahmaṇaścāhaṃ śrutavānasmi tatkṛte || 31 ||
[Analyze grammar]

saṃhite sarvalokeśa tvanniyogād yathāvidhi |
atastvamanugṛhṇīṣva yathāvad viṣṇusaṃhitām || 32 ||
[Analyze grammar]

iti vijñāpito bhaktyā bhagavān viṣṇuravyayaḥ |
ācaṣṭākhilasiddhyarthāṃ vistīrṇāṃ viṣṇusaṃhitām || 33 ||
[Analyze grammar]

aṣṭottaraśatādhyāyāmaṣṭaiśvaryādisiddhidām |
jñānacaryākriyāyogaśubhapādacatuṣṭayām || 34 ||
[Analyze grammar]

bījābījasabījārcāvidhānādisamanvitām |
tato naṣṭaḥ kṣaṇānmohaḥ kāmeṣūparatā spṛhā || 35 ||
[Analyze grammar]

chinnā me saṃśayāḥ sarve prasannā cābhavanmatiḥ |
prakāśaṃ cābhavat sākṣāt tad viṣṇoḥ paramaṃ padam || 36 ||
[Analyze grammar]

divyatūryaravo jajñe puṣpavṛṣṭiśca śobhanā |
samantāt sukhasaṃsparśaḥ sugandhiśca samīraṇaḥ || 37 ||
[Analyze grammar]

tataścāntarhite tasmin bhagavatyakhileśvare |
japārcādiparo bhūtvā kañcit kālamihāvasam || 38 ||
[Analyze grammar]

japato me kadācittu puṣpavṛṣṭyādi pūrvavat |
sunimittānvitaṃ jajñe sarvāścukṣubhire diśaḥ || 39 ||
[Analyze grammar]

tato drutamupāgamya tārkṣyo māṃ hariśāsanāt |
ādāya divyayā gatyā viṣṇulokamupānayat || 40 ||
[Analyze grammar]

tatra sākṣānmahāviṣṇuṃ brahmādibhirabhiṣṭutam |
divyarūpaṃ punardṛṣṭvā praṇamyātiṣṭhamagrataḥ || 41 ||
[Analyze grammar]

sa prīto matsamīpe tvaṃ vaseti varado'bravīt |
susukhaṃ tatsamīpe'hamuṣitvā bahuvatsaram || 42 ||
[Analyze grammar]

prāpyāṣṭaguṇamaiśvaryaṃ tatprasādādanatyayam |
dyutiṃ cemāmiha prāptaścaraṃllokān yadṛcchayā || 43 ||
[Analyze grammar]

tvaṃ tu bhakto vinītaśca śrotavyaṃ caiva te'khilam |
aśakyā'lpena kālena sā śrotuṃ viṣṇusaṃhitā || 44 ||
[Analyze grammar]

vakṣyāmyuddhṛtya sāraṃ te yathā na syādihāśrutam |
mayā pṛṣṭo yathā bhūyo bhagavān saṅgrahecchayā || 45 ||
[Analyze grammar]

sārabhūtāṃ mamāvocat saṃkṣiptāṃ viṣṇusaṃhitām |
tantroddeśo'tha tadvyākhyā vaibhavaṃ kṣetranirṇayaḥ || 46 ||
[Analyze grammar]

mantroddhāro'rcanā mudrā saṃskāro'gneśca maṇḍalam |
dīkṣābhiṣecanaṃ bhūmiḥ prāsādo bimbalakṣaṇam || 47 ||
[Analyze grammar]

pratiṣṭhāpañcakaṃ caiva bimbaśuddhikramastathā |
adhivāsaḥ pratiṣṭhā ca pratiṣṭhānantarakriyā || 48 ||
[Analyze grammar]

utsavaśca tathā yātrā balirviśvārcanaṃ tathā |
jīrṇoddhāro mahotpātaśamanaṃ snapanaṃ tathā || 49 ||
[Analyze grammar]

prokṣaṇaṃ karmaśeṣaśca samayācārasaṅgrahaḥ |
yogo bhāgavataścaivamadhyāyāstriṃśadeva tu || 50 ||
[Analyze grammar]

yā'ṣṭottaraśatādhyāyā mahatī viṣṇusaṃhitā |
tatroktānāṃ tu sarveṣāmarthānāmiha saṅgrahaḥ || 51 ||
[Analyze grammar]

seyaṃ guhyatamā puṇyā spaṣṭārthā viṣṇusaṃhitā |
bhuktimuktipradā jñeyā viṣṇunā svayamīritā || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 1

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: