Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam |
uvāca hanumān vākyaṃ tāmaninditaceṣṭitām || 1 ||
[Analyze grammar]

śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi |
yaḥ kṛtaḥ samayo'smākaṃ sugrīveṇa mahātmanā |
sa tu kālo vyatikrānto bile ca parivartatām || 2 ||
[Analyze grammar]

sā tvamasmādbilādghorāduttārayitumarhasi || 3 ||
[Analyze grammar]

tasmāt sugrīvavacanādatikrāntān gatāyuṣaḥ |
trātumarhasi naḥ sarvān sugrīvabhayaśaṅkitān || 4 ||
[Analyze grammar]

mahacca kāryamasmābhiḥ kartavyaṃ dharmacāriṇi |
taccāpi na kṛtaṃ kāryamasmābhiriha vāsibhiḥ || 5 ||
[Analyze grammar]

evamuktā hanumatā tāpasī vākyamabravīt |
jīvatā duṣkaraṃ manye praviṣṭena nivartitum || 6 ||
[Analyze grammar]

tapasastu prabhāvena niyamopārjitena ca |
sarvāneva bilādasmāduddhariṣyāmi vānarān || 7 ||
[Analyze grammar]

nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ |
na hi niṣkramituṃ śakyamanimīlitalocanaiḥ || 8 ||
[Analyze grammar]

tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ |
sahasā pidadhurdṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ || 9 ||
[Analyze grammar]

vānarāstu mahātmāno hastaruddhamukhāstadā |
nimeṣāntaramātreṇa bilāduttāritāstayā || 10 ||
[Analyze grammar]

tatastān vānarān sarvāṃstāpasī dharmacāriṇī |
niḥsṛtān viṣamāttasmāt samāśvāsyedamabravīt || 11 ||
[Analyze grammar]

eṣa vindhyo giriḥ śrīmānnānādrumalatāyutaḥ |
eṣa prasavaṇaḥ śailaḥ sāgaro'yaṃ mahodadhiḥ || 12 ||
[Analyze grammar]

svasti vo'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ |
ityuktvā tadbilaṃ śrīmat praviveśa svayaṃprabhā || 13 ||
[Analyze grammar]

tataste dadṛśurghoraṃ sāgaraṃ varuṇālayam |
apāramabhigarjantaṃ ghorairūrmibhirākulam || 14 ||
[Analyze grammar]

mayasya māyā vihitaṃ giridurgaṃ vicinvatām |
teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ || 15 ||
[Analyze grammar]

vindhyasya tu gireḥ pāde saṃprapuṣpitapādape |
upaviśya mahābhāgāścintāmāpedire tadā || 16 ||
[Analyze grammar]

tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān |
drumān vāsantikāndṛṣṭvā babhūvurbhayaśaṅkitāḥ || 17 ||
[Analyze grammar]

te vasantamanuprāptaṃ prativedya parasparam |
naṣṭasaṃdeśakālārthā nipeturdharaṇītale || 18 ||
[Analyze grammar]

sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ |
yuvarājo mahāprājña aṅgado vākyamabravīt || 19 ||
[Analyze grammar]

śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ |
māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate || 20 ||
[Analyze grammar]

tasminnatīte kāle tu sugrīveṇa kṛte svayam |
prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām || 21 ||
[Analyze grammar]

tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ |
na kṣamiṣyati naḥ sarvānaparādhakṛto gatān || 22 ||
[Analyze grammar]

apravṛttau ca sītāyāḥ pāpameva kariṣyati |
tasmāt kṣamamihādyaiva prāyopaviśanaṃ hi naḥ || 23 ||
[Analyze grammar]

tyaktvā putrāṃśca dārāṃśca dhanāni ca gṛhāṇi ca |
yāvanna ghātayed rājā sarvānpratigatānitaḥ |
vadhenāpratirūpeṇa śreyānmṛtyurihaiva naḥ || 24 ||
[Analyze grammar]

na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ |
narendreṇābhiṣikto'smi rāmeṇākliṣṭakarmaṇā || 25 ||
[Analyze grammar]

sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam |
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ || 26 ||
[Analyze grammar]

kiṃ me suhṛdbhirvyasanaṃ paśyadbhirjīvitāntare |
ihaiva prāyamāsiṣye puṇye sāgararodhasi || 27 ||
[Analyze grammar]

etacchrutvā kumāreṇa yuvarājena bhāṣitam |
sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyamabruvan || 28 ||
[Analyze grammar]

tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaśca rāghavaḥ |
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃśca samāgatān || 29 ||
[Analyze grammar]

rāghavapriyakāmārthaṃ ghātayiṣyatyasaṃśayam |
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ || 30 ||
[Analyze grammar]

plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacastāra idaṃ babhāṣe |
alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ || 31 ||
[Analyze grammar]

idaṃ hi māyā vihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam |
ihāsti no naiva bhayaṃ puraṃdarānna rāghavādvānararājato'pi vā || 32 ||
[Analyze grammar]

śrutvāṅgadasyāpi vaco'nukūlamūcuśca sarve harayaḥ pratītāḥ |
yathā na hanyema tathāvidhānamasaktamadyaiva vidhīyatāṃ naḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 52

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: