Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tayā paruṣamuktastu kupito rāghavānujaḥ |
sa vikāṅkṣanbhṛśaṃ rāmaṃ pratasthe nacirādiva || 1 ||
[Analyze grammar]

tadāsādya daśagrīvaḥ kṣipramantaramāsthitaḥ |
abhicakrāma vaidehīṃ parivrājakarūpadhṛk || 2 ||
[Analyze grammar]

ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī |
vāme cāṃse'vasajyātha śubhe yaṣṭikamaṇḍalū |
parivrājakarūpeṇa vaidehīṃ samupāgamat || 3 ||
[Analyze grammar]

tāmāsasādātibalo bhrātṛbhyāṃ rahitāṃ vane |
rahitāṃ sūryacandrābhyāṃ saṃdhyāmiva mahattamaḥ || 4 ||
[Analyze grammar]

tāmapaśyattato bālāṃ rājaputrīṃ yaśasvinīm |
rohiṇīṃ śaśinā hīnāṃ grahavadbhṛśadāruṇaḥ || 5 ||
[Analyze grammar]

tamugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ |
samīkṣya na prakampante na pravāti ca mārutaḥ || 6 ||
[Analyze grammar]

śīghrasrotāśca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam |
stimitaṃ gantumārebhe bhayādgodāvarī nadī || 7 ||
[Analyze grammar]

rāmasya tvantaraṃ prepsurdaśagrīvastadantare |
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ || 8 ||
[Analyze grammar]

abhavyo bhavyarūpeṇa bhartāramanuśocatīm |
abhyavartata vaidehīṃ citrāmiva śanaiścaraḥ || 9 ||
[Analyze grammar]

sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ |
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm || 10 ||
[Analyze grammar]

śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām |
āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām || 11 ||
[Analyze grammar]

sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm |
abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ || 12 ||
[Analyze grammar]

sa manmathaśarāviṣṭo brahmaghoṣamudīrayan |
abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ || 13 ||
[Analyze grammar]

tāmuttamāṃ trilokānāṃ padmahīnāmiva śriyam |
vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha || 14 ||
[Analyze grammar]

kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini |
kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī || 15 ||
[Analyze grammar]

hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīrapsarā vā śubhānane |
bhūtirvā tvaṃ varārohe ratirvā svairacāriṇī || 16 ||
[Analyze grammar]

samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanāstava |
viśāle vimale netre raktānte kṛṣṇatārake || 17 ||
[Analyze grammar]

viśālaṃ jaghanaṃ pīnamūrū karikaropamau |
etāv upacitau vṛttau sahitau saṃpragalbhitau || 18 ||
[Analyze grammar]

pīnonnatamukhau kāntau snigdhatālaphalopamau |
maṇipravekābharaṇau rucirau te payodharau || 19 ||
[Analyze grammar]

cārusmite cārudati cārunetre vilāsini |
mano harasi me rāme nadīkūlamivāmbhasā || 20 ||
[Analyze grammar]

karāntamitamadhyāsi sukeśī saṃhatastanī |
naiva devī na gandharvī na yakṣī na ca kiṃnarī || 21 ||
[Analyze grammar]

naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale |
iha vāsaśca kāntāre cittamunmāthayanti me || 22 ||
[Analyze grammar]

sā pratikrāma bhadraṃ te na tvaṃ vastumihārhasi |
rākṣasānāmayaṃ vāso ghorāṇāṃ kāmarūpiṇām || 23 ||
[Analyze grammar]

prāsādāgryāṇi ramyāṇi nagaropavanāni ca |
saṃpannāni sugandhīni yuktānyācarituṃ tvayā || 24 ||
[Analyze grammar]

varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane |
bhartāraṃ ca varaṃ manye tvadyuktamasitekṣaṇe || 25 ||
[Analyze grammar]

kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite |
vasūnāṃ vā varārohe devatā pratibhāsi me || 26 ||
[Analyze grammar]

neha gacchantī gandharvā na devā na ca kiṃnarāḥ |
rākṣasānāmayaṃ vāsaḥ kathaṃ nu tvamihāgatā || 27 ||
[Analyze grammar]

iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgāstathā |
ṛkṣāstarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase || 28 ||
[Analyze grammar]

madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām |
kathamekā mahāraṇye na bibheṣi vanānane || 29 ||
[Analyze grammar]

kāsi kasya kutaśca tvaṃ kiṃnimittaṃ ca daṇḍakān |
ekā carasi kalyāṇi ghorān rākṣasasevitān || 30 ||
[Analyze grammar]

iti praśastā vaidehī rāvaṇena durātmanā |
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇamāgatam |
sarvairatithisatkāraiḥ pūjayāmāsa maithilī || 31 ||
[Analyze grammar]

upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca |
abravīt siddhamityeva tadā taṃ saumyadarśanam || 32 ||
[Analyze grammar]

dvijātiveṣeṇa samīkṣya maithilī tamāgataṃ pātrakusumbhadhāriṇam |
aśakyamuddveṣṭumupāyadarśanānnyamantrayadbrāhmaṇavad yathāgatam || 33 ||
[Analyze grammar]

iyaṃ bṛsī brāhmaṇa kāmamāsyatāmidaṃ ca pādyaṃ pratigṛhyatāmiti |
idaṃ ca siddhaṃ vanajātamuttamaṃ tvadarthamavyagramihopabhujyatām || 34 ||
[Analyze grammar]

nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm |
prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ || 35 ||
[Analyze grammar]

tataḥ suveṣaṃ mṛgayā gataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā |
nirīkṣamāṇā haritaṃ dadarśa tanmahadvanaṃ naiva tu rāmalakṣmaṇau || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 44

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: