Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ |
vismayaṃ paramaṃ gatvā viśvāmitramathābravīt || 1 ||
[Analyze grammar]

atyadbhutamidaṃ brahman kathitaṃ paramaṃ tvayā |
gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam || 2 ||
[Analyze grammar]

tasya sā śarvarī sarvā saha saumitriṇā tadā |
jagāma cintayānasya viśvāmitrakathāṃ śubhām || 3 ||
[Analyze grammar]

tataḥ prabhāte vimale viśvāmitraṃ mahāmunim |
uvāca rāghavo vākyaṃ kṛtāhnikamariṃdamaḥ || 4 ||
[Analyze grammar]

gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam |
kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ |
imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava || 5 ||
[Analyze grammar]

tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm |
naureṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām |
bhagavantamiha prāptaṃ jñātvā tvaritamāgatā || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ |
saṃtāraṃ kārayāmāsa sarṣisaṃghaḥ sarāghavaḥ || 7 ||
[Analyze grammar]

uttaraṃ tīramāsādya saṃpūjyarṣigaṇaṃ tatha |
gaṅgākūle niviṣṭāste viśālāṃ dadṛśuḥ purīm || 8 ||
[Analyze grammar]

tato munivarastūrṇaṃ jagāma saharāghavaḥ |
viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā || 9 ||
[Analyze grammar]

atha rāmo mahāprājño viśvāmitraṃ mahāmunim |
papraccha prāñjalirbhūtvā viśālāmuttamāṃ purīm || 10 ||
[Analyze grammar]

kataro rājavaṃśo'yaṃ viśālāyāṃ mahāmune |
śrotumicchāmi bhadraṃ te paraṃ kautūhalaṃ hi me || 11 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rāmasya munipuṃgavaḥ |
ākhyātuṃ tat samārebhe viśālasya purātanam || 12 ||
[Analyze grammar]

śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām |
asmindeśe hi yadvṛttaṃ śṛṇu tattvena rāghava || 13 ||
[Analyze grammar]

pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ |
aditeśca mahābhāgā vīryavantaḥ sudhārmikāḥ || 14 ||
[Analyze grammar]

tatasteṣāṃ naraśreṣṭha buddhirāsīnmahātmanām |
amarā nirjarāścaiva kathaṃ syāma nirāmayāḥ || 15 ||
[Analyze grammar]

teṣāṃ cintayatāṃ rāma buddhirāsīdvipaścitām |
kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai || 16 ||
[Analyze grammar]

tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim |
manthānaṃ mandaraṃ kṛtvā mamanthuramitaujasaḥ || 17 ||
[Analyze grammar]

atha dhanvantarirnāma apsarāśca suvarcasaḥ |
apsu nirmathanādeva rasāttasmādvarastriyaḥ |
utpeturmanujaśreṣṭha tasmādapsaraso'bhavan || 18 ||
[Analyze grammar]

ṣaṣṭiḥ koṭyo'bhavaṃstāsāmapsarāṇāṃ suvarcasām |
asaṃkhyeyāstu kākutstha yāstāsāṃ paricārikāḥ || 19 ||
[Analyze grammar]

na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ |
apratigrahaṇāccaiva tena sādhāraṇāḥ smṛtāḥ || 20 ||
[Analyze grammar]

varuṇasya tataḥ kanyā vāruṇī raghunandana |
utpapāta mahābhāgā mārgamāṇā parigraham || 21 ||
[Analyze grammar]

diteḥ putrā na tāṃ rāma jagṛhurvaruṇātmajām |
aditestu sutā vīra jagṛhustāmaninditām || 22 ||
[Analyze grammar]

asurāstena daiteyāḥ surāstenāditeḥ sutāḥ |
hṛṣṭāḥ pramuditāścāsan vāruṇī grahaṇāt surāḥ || 23 ||
[Analyze grammar]

uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham |
udatiṣṭhannaraśreṣṭha tathaivāmṛtamuttamam || 24 ||
[Analyze grammar]

atha tasya kṛte rāma mahānāsīt kulakṣayaḥ |
aditestu tataḥ putrā diteḥ putrāṇa sūdayan || 25 ||
[Analyze grammar]

aditerātmajā vīrā diteḥ putrānnijaghnire |
tasmin ghore mahāyuddhe daiteyādityayorbhṛśam || 26 ||
[Analyze grammar]

nihatya ditiputrāṃstu rājyaṃ prāpya puraṃdaraḥ |
śaśāsa mudito lokān sarṣisaṃghān sacāraṇān || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 44

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: