Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

bhūya eva ca rājendra śṛṇu me vacanaṃ hitam |
yathā sa devapravaraḥ kathāyāmevamabravīt || 1 ||
[Analyze grammar]

ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ |
rājā daśaratho nāmnā śrīmān satyapratiśravaḥ || 2 ||
[Analyze grammar]

aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati |
kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati || 3 ||
[Analyze grammar]

putrastvaṅgasya rājñastu lomapāda iti śrutaḥ |
taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ || 4 ||
[Analyze grammar]

anapatyo'smi dharmātmañ śāntābhartā mama kratum |
āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca || 5 ||
[Analyze grammar]

śrutvā rājño'tha tadvākyaṃ manasā sa vicintya ca |
pradāsyate putravantaṃ śāntā bhartāramātmavān || 6 ||
[Analyze grammar]

pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ |
āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā || 7 ||
[Analyze grammar]

taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ |
ṛśyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit || 8 ||
[Analyze grammar]

yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ |
labhate ca sa taṃ kāmaṃ dvijamukhyādviśāṃ patiḥ || 9 ||
[Analyze grammar]

putrāścāsya bhaviṣyanti catvāro'mitavikramāḥ |
vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ || 10 ||
[Analyze grammar]

evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām |
sanatkumāro bhagavānpurā devayuge prabhuḥ || 11 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla tamānaya susatkṛtam |
svayameva mahārāja gatvā sabalavāhanaḥ || 12 ||
[Analyze grammar]

anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca |
sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ || 13 ||
[Analyze grammar]

vanāni saritaścaiva vyatikramya śanaiḥ śanaiḥ |
abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ || 14 ||
[Analyze grammar]

āsādya taṃ dvijaśreṣṭhaṃ lomapādasamīpagam |
ṛṣiputraṃ dadarśādau dīpyamānamivānalam || 15 ||
[Analyze grammar]

tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ |
sakhitvāttasya vai rājñaḥ prahṛṣṭenāntarātmanā || 16 ||
[Analyze grammar]

lomapādena cākhyātamṛṣiputrāya dhīmate |
sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat || 17 ||
[Analyze grammar]

evaṃ susatkṛtastena sahoṣitvā nararṣabhaḥ |
saptāṣṭadivasān rājā rājānamidamabravīt || 18 ||
[Analyze grammar]

śāntā tava sutā rājan saha bhartrā viśāmpate |
madīyaṃ nagaraṃ yātu kāryaṃ hi mahadudyatam || 19 ||
[Analyze grammar]

tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ |
uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā || 20 ||
[Analyze grammar]

ṛṣiputraḥ pratiśrutya tathetyāha nṛpaṃ tadā |
sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā || 21 ||
[Analyze grammar]

tāvanyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā |
nanandaturdaśaratho lomapādaśca vīryavān || 22 ||
[Analyze grammar]

tataḥ suhṛdamāpṛcchya prasthito raghunandanaḥ |
paurebhyaḥ preṣayāmāsa dūtān vai śīghragāminaḥ |
kriyatāṃ nagaraṃ sarvaṃ kṣiprameva svalaṃkṛtam || 23 ||
[Analyze grammar]

tataḥ prahṛṣṭāḥ paurāste śrutvā rājānamāgatam |
tathā pracakrustat sarvaṃ rājñā yat preṣitaṃ tadā || 24 ||
[Analyze grammar]

tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha |
śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham || 25 ||
[Analyze grammar]

tataḥ pramuditāḥ sarve dṛṣṭvā taṃ nāgarā dvijam |
praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā || 26 ||
[Analyze grammar]

antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ |
kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt || 27 ||
[Analyze grammar]

antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām |
saha bhartrā viśālākṣīṃ prītyānandamupāgaman || 28 ||
[Analyze grammar]

pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ |
uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 10

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: