Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
dhanyāstu naralokāste gomatyāṃ tu kṛtodakāḥ |
pūjayiṣyaṃti ye kṛṣṇaṃ ketakītulasīdalaiḥ || 1 ||
[Analyze grammar]

na teṣāṃ saṃbhavo'stīha ghorasaṃsā ragahvare |
teṣāṃ mṛtyuḥ punarnāsti hyamaratvaṃ hi te gatāḥ || 2 ||
[Analyze grammar]

anyatra vai yatīnāṃ tu koṭīnāṃ yatphalaṃ bhavet |
dvārakāyāṃ tu caikena bhojitena tato'dhikam || 3 ||
[Analyze grammar]

atītaṃ varttamānaṃ ca bhaviṣyadyacca pātakam |
nirddahennāsti saṃdeho dvārakā manasā smṛtā || 4 ||
[Analyze grammar]

jñātvā kaliyuge ghore hāhābhūtamacetanam |
dvārakāṃ ye na muñcanti kṛtārthāste narottamāḥ || 5 ||
[Analyze grammar]

mṛtānāṃ yatra jaṃtūnāṃ śvetadvīpe sthitiḥ sadā || 6 ||
[Analyze grammar]

agniṣvāttā barhiṣada ājyapāḥ somapāśca ye |
ekaviṃśatiḥ pitṛgaṇā dvārakāyāṃ vasaṃti te || 7 ||
[Analyze grammar]

puṣkarādīni tīrthāni gaṃgādyāḥ saritastathā |
kurukṣetrādi kṣetrāṇi kāśyādīnyūṣarāṇi ca || 8 ||
[Analyze grammar]

gayādipitṛtīrthāni prabhāsādyāni yāni ca |
sthānāni yāni puṇyāni grāmāśca nivasaṃti vai || 9 ||
[Analyze grammar]

kāśyādipuryo yā nityaṃ nivasaṃti kalau yuge |
nityaṃ kṛṣṇasya sadane pāpināṃ muktide sadā || 10 ||
[Analyze grammar]

vaiśākhaśukladvādaśyāṃ prabodhinyāṃ śeṣataḥ |
vaiśākhyāṃ daityaśārdūla kalpādiṣu yugādiṣu || 11 ||
[Analyze grammar]

caṃdrasūryoparāgeṣu manvādiṣu na saṃśayaḥ |
vyatīpāteṣu saṃkrāṃtau vaidhṛtau daityanāyaka || 12 ||
[Analyze grammar]

tilodakaṃ ca yaddatta tatsthale pitṛbhaktitaḥ |
tatsarvamakṣayaṃ proktaṃ gomatyāṃ snānapūrvakam || 13 ||
[Analyze grammar]

ye'tra śrāddhaṃ prakurvaṃti piṃḍadānapuraḥsaram |
teṣāmatrākṣayā tṛptiḥ pitṝṇāmupajāyate || 14 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturtha dvārakāmāhātmye gomatīsnāna kṛṣṇapūjana yatibhojana dāna śrāddhādisatphalavarṇanaṃnāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: