Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṇḍeya uvāca |
kṛtvā jāgaraṇaṃ viṣṇoryathānyāyaṃ nareśvara |
pitṝnyacchati puṇyaṃ ca tataḥ kiṃ kurute yamaḥ || 1 ||
[Analyze grammar]

bhukto vā yadi vā'bhuktaḥ svaccho vā'svaccha eva vā |
vimuktiḥ kathitā tatra harijāgaraṇānnṛṇām || 2 ||
[Analyze grammar]

asnāto vā naraḥ snāto jāgare samupasthite |
sarvatīrthāpluto jñeyastaṃ dṛṣṭvā divamāvrajet || 3 ||
[Analyze grammar]

śvapacā jāgaraṃ kṛtvā padaṃ nirvāṇamāgatāḥ |
kiṃ punarvarṇasaṃbhūtāḥ sadācāraparāstathā || 4 ||
[Analyze grammar]

yuvatīnādamākarṇya yathā nidrā na jāyate |
jāgare caivameva syāttatkathānāṃ ca kīrtane || 5 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgamaḥ |
utkallanaṃ manaḥpāpaṃ śodhayedviṣṇu jāgaraḥ || 6 ||
[Analyze grammar]

vimuktiḥ kāmukasyoktā kiṃ punarvīkṣatāṃ harim || 7 ||
[Analyze grammar]

vācikaṃ mānasaṃ pāpaṃ karaṇairyadupārjitam |
anyairnimiṣamātreṇa vyapohati na saṃśayaḥ || 8 ||
[Analyze grammar]

goṣṭhyāṃ samāgatā ye tu teṣāṃ pāpaṃ kutaḥ smṛtam |
mātṛpūjā gayāśrāddhaṃ sutīrthagamanaṃ tathā |
jāgarasya nṛṇāṃ rājansamāni kavayo viduḥ || 9 ||
[Analyze grammar]

jananīpūjanaṃ bhūpa hyaśvamedhāyutaiḥ samam |
pūrṇaṃ varṣaśataṃ bhūpa kuśāgreṇoddhṛtaṃ jalam || 10 ||
[Analyze grammar]

pibanpātre dvijaḥ samyaktīrthe puṣkarasaṃjñite |
jāgarasyaiva caitāni kalāṃ nārhaṃti ṣoḍaśīm || 11 ||
[Analyze grammar]

kṛtvā kāṃcanasaṃpūrṇāṃ vasudhāṃ vasudhādhipa |
dattvā yatphalamāpnoti tatphalaṃ harijāgare || 12 ||
[Analyze grammar]

nikṛṃtanaṃ karmaṇaśca hyātmanā duṣkṛtaṃ kṛtam |
vyapohati na saṃdeho yena jāgaraṇaṃ kṛtam |
saṃkṣepataḥ pravakṣyāmi punareva mahīpate |
jāgare padmanābhasya yatphalaṃ kavayo viduḥ || 14 ||
[Analyze grammar]

raverbiṃbamidaṃ bhittvā sa yogī harijāgare |
prayāti paramaṃ sthānaṃ yogigamyaṃ niraṃjanam |
sāṃkhyayogaiḥ suduḥkhena prāpyate yatpadaṃ hareḥ || 15 ||
[Analyze grammar]

nadyo nadā yathā yāṃti sāgare saṃsthitiṃ kramāt |
evaṃ jāgaraṇātsarve tatpade yāṃti saṃsthitim || 16 ||
[Analyze grammar]

merumaṃdaramānāni kṛtvā pāpāni vā naraḥ |
harijāgaraṇe tāni vyapohati na saṃśayaḥ || 17 ||
[Analyze grammar]

rājyaṃ svargaṃ tathā mokṣaṃ yaccānyadīpsitaṃ nṛṇām |
dadāti bhagavānkṛṣṇaḥ svagītairjāgare sthitaḥ || 18 ||
[Analyze grammar]

jāgareṇaiva pāpānāṃ śvapacānāṃ mahīpate |
tatpadaṃ kavibhiḥ proktaṃ kiṃ punastu dvijanmanām || 19 ||
[Analyze grammar]

japadhyānavihīnasya gāyakasyāpi bhūpate |
karmabhraṣṭasya ca prokto mokṣastu harijāgare || 20 ||
[Analyze grammar]

tannāsti triṣu lokeṣu puṇyaṃ puṇyavatāṃ nṛṇām |
yattu sādhayate bhūpa jāgare saṃvyavasthitaḥ || 21 ||
[Analyze grammar]

tvayā punaridaṃ kāryyaṃ smarttavyo garuḍadhvajaḥ |
ekādaśyāṃ na bhoktavyaṃ kartavyaṃ jāgaraṃ sadā || 22 ||
[Analyze grammar]

jāgare varttamānasya śvapacasya gatirbhavet |
kiṃpunarvarṇajātīnāṃ vaiṣṇavānāṃ mahīpate || 23 ||
[Analyze grammar]

ye tu jāgaraṇe nidrāṃ na yāṃti nṛpapuṃgava |
na teṣāṃ jananī yāti khedaṃ garbhāvadhāraṇāt || 24 ||
[Analyze grammar]

tasmājjāgaraṇaṃ kāryyaṃ māturjaṭharavarjibhiḥ |
bhītermokṣaparairmartyaiḥ sukhaceṣṭābahiṣkṛtaiḥ || 25 ||
[Analyze grammar]

yastu jāgaraṇaṃ rātrau kuryādbhaktisamanvitaḥ |
nimiṣenimiṣe rājannaśvamedhaphalaṃ labhet || 26 ||
[Analyze grammar]

śayano tthāpanābhyāṃ ca samaṃ puṇyamudāhṛtam |
viśeṣo nāsti bhūpāla viṣṇunā kathitaṃ purā || 27 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ sthitāḥ śūdrāśca jāgare |
pakṣiṇaḥ kṛmikīṭāśca hyaneke caiva jaṃtavaḥ |
te gatāḥ paramaṃ sthānaṃ yogigamyaṃ niraṃjanam || 28 ||
[Analyze grammar]

yāni kāni ca pāpāni brahmahatyāsamāni ca |
kṛṣṇajāgaraṇe tāni kṣayaṃ yāṃti na saṃśayaḥ || 29 ||
[Analyze grammar]

ekataḥ kratavaḥ sarve sarvatīrthasamanvitāḥ |
ekato devadevasya jāgaraḥ kṛṣṇavallabhaḥ |
na samaṃ hyadhikaḥ proktaḥ kavibhiḥ kṛṣṇajāgaraḥ || 30 ||
[Analyze grammar]

sūryaśakrādayo devā brahmarudrādayo gaṇāḥ |
nityameva samāyāṃti jāgare kṛṣṇavallabhe || 31 ||
[Analyze grammar]

gaṃgā sarasvatī revā yamunā ca śatahradā |
caṃdrabhāgā vitastā ca nadyaḥ sarvāśca tatra vai || 32 ||
[Analyze grammar]

sarāṃsi ca hradāścaiva samudrāḥ kṛtsnaśo nṛpa |
ekādaśyāṃ nṛpaśreṣṭha gacchaṃti harijāgare || 33 ||
[Analyze grammar]

spṛhaṇīyāstu devebhyo ye narāḥ kṛṣṇajāgare |
nṛtyaṃ gītaṃ prakurvaṃti vīṇāvādyaṃ tathaiva ca || 34 ||
[Analyze grammar]

bhaktyā vā'pyathavā'bhaktyā śucirvāpyathavā'śuciḥ |
kṛtvā jāgaraṇaṃ viṣṇormucyate pāpakoṭibhiḥ || 35 ||
[Analyze grammar]

pādayoḥ pāṃsukaṇikā yāvattiṣṭhaṃti bhūtale |
tāvadvarṣasahasrāṇi jāgarī vasate divi || 36 ||
[Analyze grammar]

tasmādgṛhaṃ pragantavyaṃ jāgare mādhavasya ca |
kalau malavināśāya dvādaśadvādaśīṣu ca || 37 ||
[Analyze grammar]

subahūnyapi pāpāni kṛtvā jāgaraṇaṃ hareḥ |
nirddahenmerutulyāni yugakoṭiśatānyapi || 38 ||
[Analyze grammar]

unmīlinī mahīpāla yaiḥ kṛtā prītisaṃyutaiḥ |
kalau jāgaraṇopetā phalaṃ vakṣyāmi tacchṛṇu || 39 ||
[Analyze grammar]

sthitau yugasahasraṃ tu pādenaikena bhūtale |
kāśyāṃ ca jāhnavītīre tatphalaṃ labhate naraḥ || 40 ||
[Analyze grammar]

bhavedyugasahasraṃ ca vinā'hāreṇa yatphalam |
unmīlinīṃ samāsādya phalaṃ jāgaraṇe hareḥ || 41 ||
[Analyze grammar]

duṣprāpyaṃ vaiṣṇavaṃ sthānaṃ makhakoṭiśataiḥ kṛtaiḥ |
helayā prāpyate nūnaṃ dvādaśyāṃ jāgare kṛte || 42 ||
[Analyze grammar]

na kurvaṃti vrataṃ viṣṇorjāgareṇa samanvitam |
parasvaṃ pāradāryaṃ ca pāpaṃ tānprati gacchati || 43 ||
[Analyze grammar]

ekenaivopavāsena bhāvahīnāstu mānavāḥ |
nirddagdhā'khilapāpāste prayāṃti svargakānanam || 44 ||
[Analyze grammar]

yatra bhāgavataṃ śāstraṃ yatra jāgaraṇaṃ hareḥ |
śāligrāmaśilā yatra tatra gaccheddhariḥ svayam || 45 ||
[Analyze grammar]

na puryyaḥ pāvanāḥ sapta kalau vedavaco nahi |
yādṛśaṃ vāsaraṃ viṣṇoḥ pāvanaṃ jāgarānvitam || 46 ||
[Analyze grammar]

saṃprāpte vāsare viṣṇorye na kurvaṃti jāgaram |
majjaṃti narake ghore narānāryyo na saṃśayaḥ || 47 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye dvādaśījāgaṇaraṇamāhātmyavarṇanaṃnāmāṣṭāviṃśatitamo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: