Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi kauberātpūrvasaṃsthitam |
gavyūtipaṃcake devi puṣkaraṃnāma nāmataḥ |
yatra siddho mahādevi kaivarto matsyaghātakaḥ || 1 ||
[Analyze grammar]

devyuvāca |
savistaraṃ mama brūhi kathaṃ sa siddhimāpa vai |
kathayasva prasādena devadeva maheśvara || 2 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu tvaṃ yatpurāvṛttaṃ devi svārociṣeṃtare |
āsītkaściddurācāraḥ kaivarto matsyaghātakaḥ || 3 ||
[Analyze grammar]

sa kadāciccaranpāpaḥ puṣkare tu jagāma vai |
dadarśa śāṃkaraṃ veśma latāpādapasaṃkulam || 4 ||
[Analyze grammar]

sa māghamāse śītārttaḥ klinnajālasamanvitaḥ |
prāsādamārurohārttaḥ sūryatāpajighṛkṣayā || 5 ||
[Analyze grammar]

tataḥ sa klinnajālaṃ tacchoṣaṇāya raveḥ karaiḥ |
prāsādadhvajadaṃḍāgre saṃprasāritavāṃstadā || 6 ||
[Analyze grammar]

tataḥ prāsādato devi jāḍyātsaṃpatitaḥ kramāt |
sa mṛtaḥ sahasā devi tasminkṣetre śivasya ca || 7 ||
[Analyze grammar]

jālaṃ tasya prabhūtena jīrṇakālena yattadā |
dhvajā baddhā yato jālaiḥ prāsāde sā śubhe'bhavat || 8 ||
[Analyze grammar]

tato'sau dhvajamāhātmyājjāto'vanyāṃ narādhipaḥ |
ṛtadhvajeti vikhyātaḥ saurāṣṭraviṣaye sudhīḥ |
sa hi sphūrjaddhvajāgreṇa rathena paryaṭanmahīm || 9 ||
[Analyze grammar]

kāmabhogābhibhūtātmā rājyaṃ cakre pratāpavān |
tato'sau bhavane śaṃbhordadau śobhāsamanvitām |
dhvajāṃ śubhrāṃ vicitrāṃ ca nānyatkiṃcidapi prabhuḥ || 10 ||
[Analyze grammar]

tato jātismaro rājā prabhāsakṣetramāgataḥ |
tatrāyatanaṃ dhvajājālasamanvitam || 11 ||
[Analyze grammar]

ajogandhasya devasya pūrvamārādhitasya ca |
prāsādaṃ kārayāmāsa śivopakaraṇāni ca || 12 ||
[Analyze grammar]

nityaṃ pūjayate bhaktyā talliṃgaṃ pāpanāśanam |
daśavarṣasahasrāṇi rājyaṃ cakre mahāmanāḥ || 13 ||
[Analyze grammar]

talliṃgasya prabhāvena tataḥ kālāddivaṃ gataḥ |
tasmāttatra prayatnena gatvā liṃgaṃ prapūjayet || 14 ||
[Analyze grammar]

snātvā paścimataḥ kuṇḍe puṣkare pāpataskare |
yatra brahmā'yajatpūrvaṃ yajñairvipuladakṣiṇaiḥ || 15 ||
[Analyze grammar]

samāhūya ca tīrthāni puṣkarāttatra bhāmini |
tasminkuṇḍe tu vinyasya ajogandha samīpataḥ |
pratiṣṭhāpya mahāliṃgamajogandheti nāmataḥ || 16 ||
[Analyze grammar]

tripuṣkare mahādevi kuṇḍe pātakanāśane |
sauvarṇaṃ kamalaṃ tatra dadyādbrāhmaṇapuṃgave || 17 ||
[Analyze grammar]

devaṃ saṃpūjya vidhivadgandhapuṣpākṣatādibhiḥ |
mucyate pātakaiḥ sarvaiḥ saptajanmārjitairapi || 18 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye puṣkara māhātmye'jogandheśvaramāhātmyavarṇanaṃnāma caturṇavatyuttaradviśatatamo'dhyāyaḥ || 294 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 294

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: