Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānarta uvāca |
mūrkhatvādvā pramādādvā kāmādbālasyato'pi vā |
yo naraḥ kurute pāpaṃ prāyaścittaṃ karoti na || 1 ||
[Analyze grammar]

tasya pāpakṣayakaraṃ puṇyaṃ brūhi dvijottama |
yena muktirbhavetsadyo yadi tuṣṭo'si me prabho || 2 ||
[Analyze grammar]

lobhamohaparo yo'sau pāpapiṃḍaṃ mahāmune |
pradadāti vidhiṃ brūhi yena yacchāmyahaṃ drutam || 3 ||
[Analyze grammar]

bhartṛyajña uvāca |
dadyātsvapiṃḍaṃ sauvarṇaṃ paṃcaviṃśatpalātmakam || 4 ||
[Analyze grammar]

vidhāyāparapakṣe tu snāpayitvā vidhānataḥ |
maṃḍapādyaṃ ca prākkṛtvā snātvā dhautāṃbaraḥ śuciḥ || 5 ||
[Analyze grammar]

tadā svarūpaṃ pṛthvyādi pūjayetpāpakṛnnaraḥ |
tathā sa mucyate pāpāttatkṛtāddhi na saṃśayaḥ || 6 ||
[Analyze grammar]

caturviṃśatitattvāni pṛthivyādīni yāni ca |
teṣāṃ nāmabhistatpiṃḍaṃ pūjayetannarādhipaḥ || 7 ||
[Analyze grammar]

oṃ pṛthivyai namaḥ |
oṃ adbhyo namaḥ |
oṃ tejase namaḥ |
oṃ vāyave namaḥ |
oṃ ākāśāya namaḥ |
oṃ ghrāṇāya namaḥ |
oṃ jihvāyai namaḥ |
oṃ cakṣuṣe namaḥ |
oṃ tvace namaḥ |
oṃ śrotrāya namaḥ |
oṃ gandhāya namaḥ |
oṃ rasāya namaḥ |
oṃ rūpāya namaḥ |
oṃ sparśāya namaḥ |
oṃ śabdāya namaḥ |
oṃ vāce namaḥ |
oṃ pāṇibhyāṃ namaḥ |
oṃ pādābhyāṃ namaḥ |
oṃ pāyave namaḥ |
oṃ upasthāya namaḥ |
oṃ manase namaḥ |
oṃ buddhyai namaḥ |
oṃ cittāya namaḥ |
oṃ ahaṃkārāya namaḥ |
oṃ kṣetrātmane namaḥ |
oṃ paramātmane namaḥ |
dhūpaṃ dhūrasi maṃtreṇa agnirjyotīti dīpakam |
yuvā suvāseti ca tato vāsāṃsi paridhāpayet || 8 ||
[Analyze grammar]

tato brāhmaṇamānīya vedavedāṃgapāragam |
prakṣālya caraṇau tasya vāsāṃsi paridhāpayet || 9 ||
[Analyze grammar]

keyūraiḥ kaṃkaṇaiścaiva aṃgulīyakabhūṣaṇaiḥ || 10 ||
[Analyze grammar]

bhūṣayitvā tanuṃ tasya tato mūrtiṃ samānayet |
maṃtreṇānena rājeṃdra brāhmaṇāya nivedayet || 11 ||
[Analyze grammar]

eṣa ātmā mayā dattastava hemamayo dvija |
yatkiṃcidvihitaṃ pāpaṃ pūrvaṃ bhūyāttavākhilam || 12 ||
[Analyze grammar]

iti dānamaṃtraḥ |
tatastu brāhmaṇo rājanmaṃtrametaṃ samuccaret || 13 ||
[Analyze grammar]

yatkiṃcidvihitaṃ pāpaṃ tvayā pūrvaṃmayā hi tat |
gṛhītaṃ mūrtirūpaṃ tattatastvaṃ pāpavarjitaḥ |
iti pratigrahamaṃtraḥ || 14 ||
[Analyze grammar]

evaṃ dattvā vidhānena tato vipraṃ visarjayet |
evaṃ kṛte tato rājaṃstasmai dattvātha dakṣiṇām || 15 ||
[Analyze grammar]

yathā tuṣṭiṃ samabhyeti tataḥ pāpaṃ nayatyasau |
tasminkṛte mahārāja pratyayastatkṣaṇādbhavet || 16 ||
[Analyze grammar]

śarīraṃ laghutāmeti tejovṛddhiśca jāyate |
svapne ca vīkṣate rātrau saṃtuṣṭamanasaḥ sthitān || 17 ||
[Analyze grammar]

narānstriyaḥ sitairvastraiḥ śvetamālyānulepanaiḥ |
śvetāngovṛṣabhānaśvāṃstīrthāni vividhāni ca || 18 ||
[Analyze grammar]

etatte sarvamākhyātaṃ pāpapiṃḍasya dāpanam |
śravaṇādapi rājeṃdra yasya pāpaiḥ pramucyate || 19 ||
[Analyze grammar]

anyatrāpi mahādānaṃ pāpapiṇḍo harennṛpa || 20 ||
[Analyze grammar]

ekajanmakṛtaṃ pāpaṃ nijakāyena nirmitam |
kapāleśvaradevasya sahasraguṇitaṃ haret || 21 ||
[Analyze grammar]

pūrvavaccaiva kartavyo vedimaṃḍapayorvidhiḥ |
paraṃ homaḥ prakartavyo gāyatryā kevalaṃ nṛpa || 22 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye kapāleśvarakṣetramāhātmyaprasaṃgena pāpapiṃḍapradānavidhānavarṇanaṃnāma saptatyuttaradviśatatamo'dhyāyaḥ || 270 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 270

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: