Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 97 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla vyāsatīrthamanuttamam |
durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasmādvai vyāsatīrthaṃ tadantarikṣe vyavasthitam |
etadākhyāhi saṃkṣepāttyaja granthasya vistaram || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhu sādhu mahābāho dharmavānsādhuvatsala |
svakarmanirataḥ pārtha tīrthayātrākṛtādaraḥ || 3 ||
[Analyze grammar]

durlabhaṃ sarvajantūnāṃ vyāsatīrthaṃ nareśvara |
pīḍito vṛddhabhāvena akalpo'haṃ nṛpātmaja || 4 ||
[Analyze grammar]

visaṃjño gatavittastu saṃjātaḥ smṛtivarjitaḥ |
guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā || 5 ||
[Analyze grammar]

kalistatraiva rājendra na viśedvyāsasaṃśrayāt |
antarikṣe tu saṃjātaṃ revāyāśceṣṭitena tu || 6 ||
[Analyze grammar]

viriñcirnaiva śaknoti revāyā guṇakīrtanam |
kathaṃ jñāsyāmyahaṃ tāta revāmāhātmyamuttamam || 7 ||
[Analyze grammar]

vyāsatīrthaṃ viśeṣeṇa lavamātraṃ bravīmyataḥ |
pratyakṣaḥ pratyayo yatra dṛśyate'dya kalau yuge || 8 ||
[Analyze grammar]

vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam |
tasyotpattiṃ samāsena kathayāmi nṛpātmaja || 9 ||
[Analyze grammar]

āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ |
tenātyugraṃ tapaścīrṇaṃ gaṅgāmbhasi mahāphalam || 10 ||
[Analyze grammar]

prāṇāyāmena saṃtasthau praviṣṭo jāhnavījale |
pūrṇe dvādaśame varṣe niṣkrānto jalamadhyataḥ || 11 ||
[Analyze grammar]

bhikṣārthī saṃcaredgrāmaṃ nāvā yatraiva tiṣṭhati |
tatra tena parā dṛṣṭā bālā caiva manoharā || 12 ||
[Analyze grammar]

tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā |
māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane || 13 ||
[Analyze grammar]

nāvārūḍhe nadītīre mama cittapramāthini |
evamuktā tu sā tena praṇamya ṛṣipuṃgavam || 14 ||
[Analyze grammar]

kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam |
kaivartānāṃ gṛhe dāsī kanyāhaṃ dvijasattama || 15 ||
[Analyze grammar]

nāvāsaṃrakṣaṇārthāya ādiṣṭā svāminā vibho |
mayā vijñāpitaṃ vṛttamaśeṣaṃ jñātumarhasi || 16 ||
[Analyze grammar]

evamuktastayā so'tha kṣaṇaṃ dhyātvābravīdidam || 17 ||
[Analyze grammar]

parāśara uvāca |
ahaṃ jñānabalādbhadre tava jānāmi sambhavam |
kaivartaputrikā na tvaṃ rājakanyāsi sundari || 18 ||
[Analyze grammar]

kanyovāca |
kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā |
kasminvaṃśe prasūtāhaṃ kaivartatanayā katham || 19 ||
[Analyze grammar]

parāśara uvāca |
kathayāmi samastaṃ yattvayā pṛṣṭamaśeṣataḥ |
vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ || 20 ||
[Analyze grammar]

jambūdvīpādhipo bhadre śatrūṇāṃ bhayavardhanaḥ |
śatāni sapta bhāryāṇāṃ putrāṇāṃ ca daśaiva tu || 21 ||
[Analyze grammar]

dharmeṇa pālayellokānīśavatpūjyate sadā |
mlecchāstasyāvidheyāśca kṣīradvīpanivāsinaḥ || 22 ||
[Analyze grammar]

teṣāmutsādanārthāya yayāvullaṅghya sāgaram |
saṃyuktaḥ putrabhṛtyaiśca pauruṣe mahati sthitaiḥ || 23 ||
[Analyze grammar]

samaraṃ taiḥ samārabdhaṃ mlecchaiśca vasunā saha |
jitā mlecchāḥ samastāste vasunā mṛgalocane || 24 ||
[Analyze grammar]

karadāste kṛtāstena saputrabalavāhanāḥ |
pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe || 25 ||
[Analyze grammar]

pravāsasthe mahīpāle saṃjātā sā rajasvalā |
nārīṇāṃ tu sadākālaṃ manmatho hyadhiko bhavet || 26 ||
[Analyze grammar]

viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ |
manmathena tu saṃtaptācintayatsā śubhekṣaṇā || 27 ||
[Analyze grammar]

dūtaṃ vai preṣayāmyadya vasurājñaḥ samīpataḥ |
āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau || 28 ||
[Analyze grammar]

dūta uvāca |
paratīraṃ gato devi vasurājāriśāsanaḥ |
tatra gantumaśakyeta jalayānairvinā śubhe || 29 ||
[Analyze grammar]

tāni yānāni sarvāṇi gṛhītāni pare taṭe |
dūtavākyena sā rājñī viṣaṇṇā kāmapīḍitā || 30 ||
[Analyze grammar]

tatsakhī tāmuvācātha kasmāttvaṃ paritapyase |
svalekhaḥ preṣyatāṃ devi śukahaste yathārthataḥ || 31 ||
[Analyze grammar]

samudraṃ laṅghayitvā tu śakuntā yānti sundari |
sakhivākyena sā rājñī svasthā jātā narādhipa || 32 ||
[Analyze grammar]

vyāhṛto lekhakastatra likha lekhaṃ mamājñayā |
tvaddhīnā satyabhāmādya vaso rājanna jīvati || 33 ||
[Analyze grammar]

ṛtukālo'dya saṃjāto likha lekhaṃ tu lekhakaṃ |
likhite bhūrjapatre tu lekhe vai lekhakena tu || 34 ||
[Analyze grammar]

śukaḥ pañjaramadhyastha ānītoddhaiva sannidhau || 35 ||
[Analyze grammar]

satyabhāmovāca |
nītvā lekhaṃ gaccha śīghraṃ vasurājñaḥ samīpataḥ |
śakuniḥ praṇato bhūtvā gṛhītvā lekhamuttamam || 36 ||
[Analyze grammar]

utpatya sahasā rājañjagāmākāśamaṇḍalam |
tataḥ pakṣī gataḥ śīghraṃ vasurājasamīpataḥ || 37 ||
[Analyze grammar]

kṣipte lekhe śukenaiva satyabhāmāvisarjite |
vasurājñā tato lekho gṛhya haste'vadhāritaḥ || 38 ||
[Analyze grammar]

lekhārthaṃ cintayitvā tu gṛhya vīryaṃ nareśvaraḥ |
amoghaṃ puṭikāṃ kṛtvā pratilekhena miśritam || 39 ||
[Analyze grammar]

śukasya so'payāmāsa gaccha rājñīsamīpataḥ |
praṇamya vasurājānaṃ bījaṃ gṛhyotpapāta ha || 40 ||
[Analyze grammar]

samudropari samprāptaḥ śukaḥ śyenena vīkṣitaḥ |
sāmiṣaṃ taṃ śukaṃ jñātvā śyenastamabhyadhāvata || 41 ||
[Analyze grammar]

hataścañcuprahāreṇa śukaḥ śyenena bhārata |
mūrcchayā tasya tadbījaṃ patitaṃ sāgarāmbhasi || 42 ||
[Analyze grammar]

matsyena gilitaṃ tacca bījaṃ vasumahīpateḥ |
kanyā matsyodare jātā tena bījena sundari || 43 ||
[Analyze grammar]

prāpto'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ |
yāvadvidārito matsyastāvaddṛṣṭā tvamuttame || 44 ||
[Analyze grammar]

śaśimaṇḍalasaṅkāśā sūryatejaḥsamaprabhā |
dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe || 45 ||
[Analyze grammar]

harṣitāste gatāḥ sarve pradhānasya ca mandiram |
strīratnaṃ kathayāmāsurgṛhāṇa tvaṃ mahāprabham || 46 ||
[Analyze grammar]

gṛhītā tena tanvaṅgī hyaputreṇa mṛgekṣaṇā |
bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe || 47 ||
[Analyze grammar]

tataḥ sā cintayāmāsa parāśaravacastadā |
evamuktvā tu sā tena dattātmānaṃ nareśvara || 48 ||
[Analyze grammar]

uvāca sādhu me brahmanmatsyagandho'nu vartate |
tatastena tu sā bālā divyagandhādhivāsitā || 49 ||
[Analyze grammar]

kṛtā yogabalenaiva jvālayitvā vibhāvasum |
kṛtvā pradakṣiṇaṃ vahnimūḍhā tena rasāttadā || 50 ||
[Analyze grammar]

jalayānasya madhye tu kāmasthānānyasaṃspṛśat |
jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana || 51 ||
[Analyze grammar]

hasantī tamuvācātha deva tvaṃ lokasannidhau |
na lajjase kathaṃ dhīmankurvāṇaḥ pāmarocitam || 52 ||
[Analyze grammar]

tatastena kṣaṇaṃ dhyātvā saṃsmṛtā hṛdi tāmasī |
āgatā tāmasī māyā yayā vyāptaṃ carācaram || 53 ||
[Analyze grammar]

tataḥ sā vismitā tena karmaṇaiva tu rañjitā |
brahmacaryābhitaptena strīsaukhyaṃ krīḍitaṃ tadā || 54 ||
[Analyze grammar]

tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā |
prasūtā bālakaṃ tatra jaṭilaṃ daṇḍadhāriṇam || 55 ||
[Analyze grammar]

kamaṇḍaludharaṃ śāntaṃ mekhalākaṭibhūṣitam |
uttarīyakṛtaskandhaṃ viṣṇumāyāvivarjitam || 56 ||
[Analyze grammar]

tato'pi śaṅkitā pārtha dṛṣṭvā taṃ kalabālakam |
vepamānā tato bālā jagāma śaraṇaṃ muneḥ || 57 ||
[Analyze grammar]

rakṣa rakṣa muniśreṣṭha parāśara mahāmate |
jātaṃ me'tyadbhutaṃ putraṃ kaupīnavaramekhalam |
daṇḍahastaṃ jaṭāyuktamuttarīyavibhūṣitam || 58 ||
[Analyze grammar]

parāśara uvāca |
mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi |
nāmnā yojanagandheti dvitīyaṃ satyavatyapi || 59 ||
[Analyze grammar]

śaṃtanurnāma rājā yaḥ sa te bhartā bhaviṣyati |
prathamā mahiṣī tasya somavaṃśavibhūṣaṇā || 60 ||
[Analyze grammar]

gaccha tvaṃ svāśrayaṃ śubhre pūrvarūpeṇa saṃsthitā |
mā viṣādaṃ kuruṣvātra dṛṣṭaṃ jñānasya me balam || 61 ||
[Analyze grammar]

ityuktvā prayayau vipraḥ sā bālā putramāśritā |
natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ || 62 ||
[Analyze grammar]

kṣamyatāṃ mātaruktaṃ me prasādaḥ kriyatāmapi |
īśvarārādhane yatnaṃ kariṣyāmyahamambike || 63 ||
[Analyze grammar]

tataḥ sā putravākyena viṣaṇṇā vākyamabravīt || 64 ||
[Analyze grammar]

yojanagandhovāca |
mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam |
tvadviyogena me putra pañcatvaṃ bhāvyasaṃśayam || 65 ||
[Analyze grammar]

nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam |
nāsti satyaparo dharmo nānṛtātpātakaṃ param || 66 ||
[Analyze grammar]

bālabhāve mayā jāta ādhāraḥ kila jāyase |
na me bhartā na me putraḥ paśya karmaviḍambanam || 67 ||
[Analyze grammar]

vyāsa uvāca |
mā viṣādaṃ kuruṣvāntaḥ satyametanmayoritam |
āpatkāle'smi te devi smartavyaḥ kāryasiddhaye || 68 ||
[Analyze grammar]

āpadastārayiṣyāmi kṣamyatāṃ me duruttaram |
ityuktvā prayayau vyāsaḥ kanyā sāpi gatā gṛham || 69 ||
[Analyze grammar]

parāśarasutastatra viṣaṣṇo vanamadhyataḥ |
tretāyugāvasāne tu dvāparādau nareśvara || 70 ||
[Analyze grammar]

vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ |
ākhyāto nāradenaiva putraḥ parāśarasya saḥ || 71 ||
[Analyze grammar]

kaivartaputrikājāto jñānī jahnusutātaṭe |
tato nāradavākyena āgatāḥ surasattamāḥ || 72 ||
[Analyze grammar]

rāmaḥ pitāmahaḥ śakro munisaṅghaiḥ samāvṛtāḥ |
āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan || 73 ||
[Analyze grammar]

pitāmahena vai bālo garbhādhānādisaṃskṛtaḥ |
dvīpāyano dvīpajanmā pārāśaryaḥ parāśarāt || 74 ||
[Analyze grammar]

kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati |
virañcinābhiṣikto'sau munisaṅghaiḥ punaḥpunaḥ || 75 ||
[Analyze grammar]

vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ |
tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu || 76 ||
[Analyze grammar]

gaṅgāvagāhitā tena kedāraśca sapuṣkaraḥ |
gayā ca naimiṣaṃ tīrthaṃ kurukṣetraṃ sarasvatī || 77 ||
[Analyze grammar]

ujjayinyāṃ mahākālaṃ somanāthaṃ prabhāsake |
pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ || 78 ||
[Analyze grammar]

amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām |
sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca || 79 ||
[Analyze grammar]

tapaścacāra vipulaṃ narmadātaṭamāśritaḥ |
grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ || 80 ||
[Analyze grammar]

sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram |
svāntarhṛtkamale sthāpya dhyāyate parameśvaram || 81 ||
[Analyze grammar]

sṛṣṭisaṃhārakartāramachedyaṃ varadaṃ śubham |
nityaṃ siddheśvaraṃ liṅgaṃ pūjayeddhyānatatparaḥ || 82 ||
[Analyze grammar]

arcanātsiddhaliṅgasya dhyānayogaprabhāvataḥ |
pratyakṣaḥ śaṅkaro jātaḥ kṛṣṇadvaipāyanasya saḥ || 83 ||
[Analyze grammar]

īśvara uvāca |
toṣito'haṃ tvayā vatsa varaṃ varaya śobhanam || 84 ||
[Analyze grammar]

vyāsa uvāca |
yadi tuṣṭo'si me deva yadi deyo varo mama |
pratyakṣo narmadātīre svayameva bhaviṣyasi |
atītānāgatajño'haṃ tvatprasādādumāpate || 85 ||
[Analyze grammar]

īśvara uvāca |
evaṃ bhavatu te putra matprasādādasaṃśayam |
tvayi bhaktigṛhīto'haṃ pratyakṣo narmadātaṭe || 86 ||
[Analyze grammar]

sahasrāṃśārdhabhāvena pratyakṣo'haṃ tvadāśrame |
ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam || 87 ||
[Analyze grammar]

patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu |
śāstroktena vidhānena patnī pālayatastathā || 88 ||
[Analyze grammar]

putro jāto hyaputrasya parāśarasutasya ca |
devairvardhāpitaḥ sarvairiñcendrapurogamaiḥ || 89 ||
[Analyze grammar]

putrajanmanyathājagmurvaśiṣṭhādyā munīśvarāḥ |
tīrthayātrāprasaṅgena parāśarapurogamāḥ || 90 ||
[Analyze grammar]

manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ |
yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī || 91 ||
[Analyze grammar]

evamādisahasrāṇi lakṣakoṭiśatāni ca |
saśiṣyāśca mahābhāgā narmadātaṭamāśritāḥ || 92 ||
[Analyze grammar]

vyāsāśrame śubhe ramye saṃtuṣṭā āyayurnṛpa |
dṛṣṭvā tānso'pi viprendrānabhyutthānakṛtodyamaḥ || 93 ||
[Analyze grammar]

pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi |
āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat || 94 ||
[Analyze grammar]

kṛtāñjalipuṭo bhūtvā vākyametaduvāca ha |
uddhṛto'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt || 95 ||
[Analyze grammar]

āraṇyāni ca śākāni phalānyāraṇyajāni ca |
tāni dāsyāmi yuṣmākaṃ sarveṣāṃ prītipūrvakam || 96 ||
[Analyze grammar]

nyamantrayata tānsarvānpratyekaṃ praṇipatya ca |
tataste praṇataṃ dṛṣṭvā kṛṣṇadvaipāyanaṃ munim || 97 ||
[Analyze grammar]

vardhayitvā jayāśīrbhiravalokya parasparam |
parāśaraḥ samastaiśca vīkṣito munipuṃgavaiḥ || 98 ||
[Analyze grammar]

uttaraṃ dīyatāṃ tāta kṛṣṇadvaipāyanasya ca |
evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ |
provāca svātmajaṃ vyāsamṛṣīṇāṃ yaccikīrṣitam || 99 ||
[Analyze grammar]

śrīparāśara uvāca |
necchanti dakṣiṇe kūle vratabhaṅgabhayādatha |
bhojanaṃ bhoktukāmāste śrāddhe caiva viśeṣataḥ || 100 ||
[Analyze grammar]

vyāsa uvāca |
karomi bhavatāmuktamatraiva sthīyatāṃ kṣaṇam |
yāvatprasādya saritaṃ karomi vidhimuttamam || 101 ||
[Analyze grammar]

evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ |
stotraṃ jagāda sahasā tannibodha nareśvara || 102 ||
[Analyze grammar]

jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade |
jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare || 103 ||
[Analyze grammar]

jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare |
jaya bhairavadehanilīnapare jaya andhakaraktaviśoṣakare || 104 ||
[Analyze grammar]

jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare |
jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate || 105 ||
[Analyze grammar]

jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute |
jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare || 106 ||
[Analyze grammar]

jaya devi samastaśarīradhare jaya nākavidarśini duḥkhahare |
jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare || 107 ||
[Analyze grammar]

etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau |
gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ || 108 ||
[Analyze grammar]

tasya vyāso bhavetprītaḥ prītaśca vṛṣavāhanaḥ |
prītā syānnarmadā devī sarvapāpakṣayaṃkarī || 109 ||
[Analyze grammar]

na te yānti yamālokaṃ yaiḥ stutā bhuvi narmadā |
pitāmaho'pi muhyeta devi tvadguṇakīrtanāt || 110 ||
[Analyze grammar]

vākpatirnaiva te vaktuṃ svarūpaṃ veda narmade |
kathaṃ guṇānahaṃ devi tvadīyāñjñātumutsahe || 111 ||
[Analyze grammar]

iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ |
prasannā narmadādevī tato vacanamabravīt || 112 ||
[Analyze grammar]

satyavādena tuṣṭāhaṃ bhobho vyāsa mahāmune |
yadīcchasi varaṃ kiṃcittaṃ te sarvaṃ dadāmyaham || 113 ||
[Analyze grammar]

vyāsa uvāca |
yadi tuṣṭāsi me devi yadi deyo varo mama |
ātithyamuttare kūle ṛṣīṇāṃ dātumarhasi || 114 ||
[Analyze grammar]

narmadovāca |
ayuktaṃ yācitaṃ vyāsa vimārge yatpravartanam |
indracandrayamaiḥ śakyamunmārge na pravartitum || 115 ||
[Analyze grammar]

yācasvānyaṃ varaṃ putra yatkiṃcidbhuvi durlabham |
etacchrutvā vaco devyā vyāso mūrcchāṃ yatastadā || 116 ||
[Analyze grammar]

vṛthā kleśo'dya me jāta iti matvā papāta ha |
dharaṇī calitā sarvā saśailavanakānanā || 117 ||
[Analyze grammar]

mūrcchāpannaṃ tato vyāsaṃ dṛṣṭvā devāḥ savāsavāḥ |
hāhākāramukhāḥ sarve tatrājagmuḥ sahasraśaḥ || 118 ||
[Analyze grammar]

vyāsamutthāpayāmāsurvedavyasanatatparam |
brāhmaṇārthe ca saṃkliṣṭo nātmahetoḥ saridvare || 119 ||
[Analyze grammar]

gavārthe brāhmaṇārthe ca sadyaḥ prāṇānparityajet |
evaṃ sā narmadā proktā brahmādyaiḥ surasattamaiḥ || 120 ||
[Analyze grammar]

suśītalaistaṃ bahubhiśca vātairrevābhyaṣiñcatsvajalena bhītā |
sacetanaḥ satyavatīsuto'pi praṇamya devānsaritaṃ jagāda || 121 ||
[Analyze grammar]

vyāsa uvāca |
tīrthaiḥ samastaiḥ kila sevanāya phalaṃ pradiṣṭaṃ mama mandabhāgyāt |
yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām || 122 ||
[Analyze grammar]

narmadovāca |
yato yato māṃ hi mahānubhāva ninīṣate cittamilātale'tra |
vindhyena sārddhaṃ tava mārgamadya yāsyāmyahaṃ daṇḍadharasya pṛṣṭhe || 123 ||
[Analyze grammar]

evamukto mahātejā vyāsaḥ satyavatīsutaḥ |
dakṣiṇe cālayāmāsa svāśramasya saridvarām || 124 ||
[Analyze grammar]

daṇḍahasto mahātejā huṅkāramakaronmuniḥ |
vyāsahuṅkārabhītā sā calitā rudranandinī || 125 ||
[Analyze grammar]

daṇḍena darśayanmārgaṃ devī tatra pravartitā |
vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ || 126 ||
[Analyze grammar]

puṣpavṛṣṭiṃ tato devā vyamuñcan saha kiṃkaraiḥ |
kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ || 127 ||
[Analyze grammar]

vyāsa uvāca |
tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam |
etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham || 128 ||
[Analyze grammar]

yadi tuṣṭā mahābhāgā anugrāhyo hyahaṃ yadi |
tasmānmamāśrame sarvaiḥ sthīyatāṃ nātra saṃśayaḥ || 129 ||
[Analyze grammar]

ātithyaṃ śākaparṇena revāmṛtavimiśritam |
pratipannaṃ samastairvaḥ parāśaramukhairmama |
sthātavyaṃ svāśrame sarvairrevāyā uttare taṭe || 130 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
snānatarpaṇanityāni kṛtāni dvijasattamaiḥ |
vyāsakuṇḍe tato gatvā homaḥ sarvaiḥ prakalpitaḥ || 131 ||
[Analyze grammar]

śrīphalairbilvapatraiśca juhuvurjātavedasam |
gautamo bhṛgurmāṇḍavyo nārado lomaśastathā || 132 ||
[Analyze grammar]

parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ |
pippalādo vasiṣṭhaśca nāciketo mahātapāḥ || 133 ||
[Analyze grammar]

viśvāmitro'pyagastyaśca uddālakayamau tathā |
śāṇḍilyo jaiminiḥ kaṇvo yājñavalkyośano'ṅgirāḥ || 134 ||
[Analyze grammar]

śātātapo dadhīciśca kapilo gālavastathā |
jaigīṣavyastathā dakṣo bharato mudgalastathā || 135 ||
[Analyze grammar]

vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca |
jātūkarṇyo bharadvājo vālakhilyāruṇistathā || 136 ||
[Analyze grammar]

evamādisahasrāṇi juhvate jātavedasam |
akṣamālākarotkīrṇā dhyānayogaparāyaṇāḥ || 137 ||
[Analyze grammar]

ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā |
tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam || 138 ||
[Analyze grammar]

acchedyaṃ paramaṃ devaṃ dṛṣṭvā vyāsastutoṣa ca |
puṣpavṛṣṭiṃ dadurdevā āśīrvādāndvijottamāḥ || 139 ||
[Analyze grammar]

sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam |
brāhmaṇānpūjayāmāsa śākamūlaphalena ca || 140 ||
[Analyze grammar]

pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana |
āśīrvādāṃstataḥ puṇyān dattvā viprā yayuḥ punaḥ || 141 ||
[Analyze grammar]

tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ || 142 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vyāsatīrthasya yatpuṇyaṃ tatsarvaṃ kathayasva me |
snānadānavidhānaṃ ca yasminkāle mahāphalam || 143 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
kathayāmi samastaṃ te bhrātṛbhiḥ saha pāṇḍava |
kārttikasya site pakṣe caturdaśyāṃ jitendriyaḥ || 144 ||
[Analyze grammar]

upoṣya yo naro bhaktyā rātrau kurvīta jāgaram |
snāpayedīśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā || 145 ||
[Analyze grammar]

dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ |
śrīkhaṇḍena sugandhena guṇṭhayetparameśvaram || 146 ||
[Analyze grammar]

tataḥ sugandhakusumairbilvapatraiśca pūjayet |
mucukundena kundena kuśajātīprasūnakaiḥ || 147 ||
[Analyze grammar]

unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ |
arcayetparayā bhaktyā dvīpeśvaramanuttamam || 148 ||
[Analyze grammar]

ikṣugaḍukadānena tuṣyate parameśvaraḥ |
gaḍukāṣṭakadānena pātakaṃ yātyahorjitam || 149 ||
[Analyze grammar]

māsarjitaṃ ca naśyeta gaḍukāṣṭaśatena ca |
ṣāṇmāsikaṃ sahasreṇa dviguṇairabdikaṃ tathā || 150 ||
[Analyze grammar]

ājanmajanitaṃ pāpamayutena praṇaśyati |
dviguṇairnaśyate vyādhistriguṇaiḥ syāddhanāgamaḥ || 151 ||
[Analyze grammar]

ṣaḍguṇairjāyate vāgmī siddhastaddviguṇaistathā |
rudratvaṃ daśalakṣaiśca jāyate nātra saṃśayaḥ || 152 ||
[Analyze grammar]

paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ |
mantroktena vidhānena sarvapāpakṣayaṃkaram || 153 ||
[Analyze grammar]

vāruṇaṃ ca tathāgneyaṃ brāhmayaṃ caivākṣayaṃkaram |
devānpitḥnmanuṣyāṃśca vidhivattarpayedbudhaḥ || 154 ||
[Analyze grammar]

ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet |
yajurvedasya yajuṣā gāyatryā sarvamāpnuyāt || 155 ||
[Analyze grammar]

akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam |
athavā vaiṣṇavaṃ mantraṃ dvādaśākṣarasaṃjñitam || 156 ||
[Analyze grammar]

pūjayedbrāhmaṇānbhaktyā sarvalakṣaṇalakṣitān |
svadāraniratānviprāndambhalobhavivarjitān || 157 ||
[Analyze grammar]

bhinnavṛttikarān pāpān patitāñchūdrasevanān |
śūdrīgrahaṇasaṃyuktānvṛṣalī yasya mandire || 158 ||
[Analyze grammar]

parokṣavādino duṣṭāngurunindāparāyaṇān |
vedadveṣaṇaśīlāṃśca haitukān bakavṛttikān || 159 ||
[Analyze grammar]

īdṛśānvarjayecchrāddhe dāne sarvavrateṣu ca |
gāyatrīsāramātro'pi varaṃ vipraḥ suyantritaḥ || 160 ||
[Analyze grammar]

nāyantritaścaturvedī sarvāśī sarvavikrayī |
īdṛśānpūjayedviprānannadānahiraṇyataḥ || 161 ||
[Analyze grammar]

upānahau ca vastrāṇi śayyāṃ chatramathāsanam |
yo dadyādbrāhmaṇe bhaktyā so'pi svarge mahīyate || 162 ||
[Analyze grammar]

pratyakṣā surabhī tatra jaladhenustathāghṛtā |
tiladhenuḥ pradātavyā mahiṣyaśca tathaiva ca || 163 ||
[Analyze grammar]

kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ |
kanyāpustakayordātā so'kṣayaṃ lokamāpnuyāt || 164 ||
[Analyze grammar]

dhūrvāhau khurasaṃyuktau dhānyopaskarasaṃyutau |
dāpayetsvargakāmastu iti me satyabhāṣitam || 165 ||
[Analyze grammar]

sūtreṇa veṣṭayeddvīpamathavā jagatīṃ śubham |
mandiraṃ parayā bhaktyā parameśamathāpi vā || 166 ||
[Analyze grammar]

pradakṣiṇāṃ vidhānena yaḥ karotyatra mānavaḥ |
jambūplākṣāhvayau dvīpau śālmaliścāparo nṛpa || 167 ||
[Analyze grammar]

kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ |
saptasāgaraparyantā veṣṭitā tena bhārata || 168 ||
[Analyze grammar]

dvīpeśvare mahārāja vṛṣotsargaṃ ca kārayet |
vṛṣeṇāruṇavarṇena māheśaṃ lokamāpnuyāt || 169 ||
[Analyze grammar]

yastu vai pāṇḍuro vaktre lalāṭe pādayostathā |
lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ || 170 ||
[Analyze grammar]

nīlo'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet |
sa samāḥ romasaṃkhyātā nāke vasati bhārata || 171 ||
[Analyze grammar]

sauraṃ ca śāṃkaraṃ lokaṃ vairañcaṃ vaiṣṇavaṃ kramāt |
bhunakti svecchayā rājanvyāsatīrthaprabhāvataḥ || 172 ||
[Analyze grammar]

sapatnīkaṃ tato vipraṃ pūjayettatra bhaktitaḥ |
sitaraktāni vastrāṇi yo dadyādagrajanmane || 173 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ yugmaṃ prīyatāṃ me jagadguruḥ |
nāsti viprasamo bandhuriha loke paratra ca || 174 ||
[Analyze grammar]

yamaloke mahāghore patantaṃ yo'bhirakṣati |
itihāsapurāṇajñaṃ viṣṇubhaktaṃ jitendriyam || 175 ||
[Analyze grammar]

pūjayetparayā bhaktyā sāmagaṃ vā viśeṣataḥ |
dvīpeśvaraṃ ca ye bhaktyā saṃsmaranti gṛhe sthitāḥ || 176 ||
[Analyze grammar]

na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam |
prathamaṃ pūjayettatra liṅgaṃ siddheśvaraṃ tataḥ || 177 ||
[Analyze grammar]

yatra siddho mahābhāgo vyāsaḥ satyavatīsutaḥ |
asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ || 178 ||
[Analyze grammar]

tatra tīrthe tu yo rājanprāṇatyāgaṃ karoti ca |
sūryalokamasau bhittvā prayāti śivasannidhau || 179 ||
[Analyze grammar]

samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa |
mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ || 180 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam || 181 ||
[Analyze grammar]

asmadgotre'sti kaḥ putro yo no dadyāttilodakam |
kārttikyāṃ ca viśeṣeṇa veśākhyāṃ vā tathaiva ca || 182 ||
[Analyze grammar]

svargatiṃ ca prayāsyāmastatra tīrthopasevanāt |
etatte kathitaṃ sarvaṃ dvīpeśvaramanuttamam || 183 ||
[Analyze grammar]

yaḥ paṭhetparayā bhaktyā śṛṇuyāttadgato nṛpa |
so'pi pāpavinirmukto modate śivamandire || 184 ||
[Analyze grammar]

ūṣaraṃ sarvatīrthānāṃ nirmitaṃ munipuṃgavaiḥ |
kāmapradaṃ nṛpaśreṣṭha vyāsatīrthaṃ na saṃśayaḥ || 185 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 97

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: