Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
khyāto'vaṃtyāṃ caturtho'sau devo ḍamarukeśvaraḥ |
dṛṣṭe yasmiñjagannāthe yāti pāpaṃ ca saṃkṣayam || 1 ||
[Analyze grammar]

purā vaivasvate kalpe rururnāma mahāsuraḥ |
tasya putro mahābāhurvajronāma mahābalaḥ |
babhūva sumahākāyastīkṣṇadaṃṣṭro bhayaṃkaraḥ || 2 ||
[Analyze grammar]

tena devāḥ svādhikārāccālitāstridaśāla yāt || 3 ||
[Analyze grammar]

tato nītaṃ dhanaṃ teṣāṃ brahmāṇaṃ te tato yayuḥ |
brahmāpi bhayasaṃvigno babhūvākuliteṃdriyaḥ || 4 ||
[Analyze grammar]

jñātvāvadhyaṃ suraiḥ sārdhaṃ sarvaiḥ so'thamahā balaḥ |
teṣu naṣṭeṣu ye viprā yajvāno'tha tapasvinaḥ |
tāñjaghāna sa duṣṭātmā ye cānye dharmacāriṇaḥ || 5 ||
[Analyze grammar]

niḥsvādhyāyavaṣaṭkāraṃ tadāsīddharaṇīta talam |
naṣṭayajñotsavaṃ devi hāhābhūtamacetanam || 6 ||
[Analyze grammar]

tataḥ pravyathitā devāstathā sarve maharṣayaḥ |
sametyāmaṃtrayanmaṃtraṃ vadhārthaṃ tasya durmateḥ || 7 ||
[Analyze grammar]

tataḥ kāyo'bhavatsadyaḥ sarveṣāṃ puratastadā |
teṣāṃ ciṃtayatāṃ devi tejaḥpuṃjena cāvṛtaḥ || 8 ||
[Analyze grammar]

tasmātkṛtyā samutpannā divyā kamalalocanā |
dyotayaṃtī diśaḥ sarvāḥ svatejobhiḥ samaṃtataḥ || 9 ||
[Analyze grammar]

sābravīttridaśānsarvānkasmātsṛṣṭā hyahaṃ surāḥ |
yatkartavyaṃ mayā karma tacchīghraṃ saṃnivedyatām || 10 ||
[Analyze grammar]

tatastu tridaśāḥ sarve śrutvā tasyāḥ śubhā giraḥ |
ācakhyuḥ sakalaṃ tasyai tadā vajrasya ceṣṭitam || 11 ||
[Analyze grammar]

śrutvā jahāsa sā devī sāṭṭahāsaṃ muhur muhuḥ |
tasyā hasaṃtyā niḥsasruḥ kanyāḥ kamalalocanāḥ || 12 ||
[Analyze grammar]

pāśāṃkuśadharā raudrā jvālāmālāvṛtānanāḥ |
phetkāreṇa ca saṃnādaiścālayaṃtyaścarācaram || 13 ||
[Analyze grammar]

gatāḥ sarvā mahādevi yatra vajro mahāsuraḥ |
yuddhaṃ tu tumulaṃ jātaṃ tābhistasya bhayāvaham || 14 ||
[Analyze grammar]

śastrāstrairbahudhā muktairvyāptaṃ caiva digaṃtaram |
saṃnaddhākhilasainyāste yuyudhuḥ samare bhṛśam || 15 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣām |
tato mātṛgaṇaṃ kruddhaṃ marddayantaṃ mahāsu rān |
parāṅmukhaṃ balaṃ dṛṣṭvā vajro māyāmathāsṛjat || 16 ||
[Analyze grammar]

tāmasīṃnāma duḥsādhyāṃ yayā muhyati kanyakāḥ || 17 ||
[Analyze grammar]

tamobhūte tatastasminsā devī bhayavihvalā |
tābhiḥ sārddhaṃ samāyātā mahākālavanottamam || 18 ||
[Analyze grammar]

kapālavānharo yatra liṃgākāreṇa saṃsthitaḥ |
jñātvā mātṛgaṇaṃ naṣṭaṃ tato māyāprabhāvataḥ || 19 ||
[Analyze grammar]

vajro'pi tridaśāñjñātvā devyā sārddhamathopi tān |
ājagāma tamuddeśaṃ svasainyaparivāritaḥ || 20 ||
[Analyze grammar]

mahākālavane divye rathakoṭiśatairvṛtaḥ |
samaṃtācca vanaṃ devi tatkruddho vākyamabravīt || 21 ||
[Analyze grammar]

adya devānhaniṣyāmi tayā sākaṃ suduṣṭayā |
kanyābhiḥ saha yā naṣṭā tamomāyābalena tu || 22 ||
[Analyze grammar]

etasminnaṃtare kāle nārado munisattamaḥ |
sotsukastu samāyāto maṃdare cārukaṃdare || 23 ||
[Analyze grammar]

kathayāmāsa devanāṃ vajrāddevaparābhavam || 24 ||
[Analyze grammar]

mahākālavane deva tāḍitāsttridaśāḥ prabho |
vajreṇa ruruputreṇa tasmādyāhi maheśvara || 25 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā tato'haṃ parameśvari |
maṃdarādāgatastūrṇaṃ kṛtvā rūpaṃ subhairavam || 26 ||
[Analyze grammar]

sarpairlasadbhiratyugrairbhīṣaṇairgaṇasaṃvṛtaḥ |
agre dṛṣṭaṃ mahatsainyaṃ dānavānāṃ bhayāvaham || 27 ||
[Analyze grammar]

mahākālavanaṃ ruddhaṃ samaṃtādasureṇa tu |
vajreṇa ruruputreṇa duḥsahena yaśasvini || 28 ||
[Analyze grammar]

tadāgatya mayā tāḍya raudraṃ ḍamarukaṃ tathā |
mohitaṃ sahasā sainyaṃ vajrasyaiva durātmanaḥ || 29 ||
[Analyze grammar]

ḍamarukasya nādena hyutthitaṃ liṃgamuttamam |
vidārya vasudhāṃ devi jvālāmālākulaṃ tadā || 30 ||
[Analyze grammar]

tasya liṃgasya ca tadā mahājvālā vinirgatā |
ekadeśādvarārohe brahmāṃḍavyāpinī tathā || 31 ||
[Analyze grammar]

liṃgasyānyapradeśāttu vāyuḥ samabhavanmahān || 32 ||
[Analyze grammar]

tejojvālāsamūhena vātena preritena ca |
saha cakreṇa tatsainyaṃ dagdhaṃ bhasmatvamāgatam || 33 ||
[Analyze grammar]

tato devagaṇāḥ sarve harṣanirbharamānasāḥ |
namaścakrurha te tasminruruputre mahābale || 34 ||
[Analyze grammar]

asya devasya māhātmyāddagdho vajro mahābalaḥ |
sasainyobhūttatastasmādeṣa ḍamarukeśvaraḥ |
khyātiṃ yāsyati lokesminsarvakāmaphalapradaḥ || 35 ||
[Analyze grammar]

ḍamarukasya tu nādena jāto yasmānmahītale |
ataḥ pūjyavaro devo bhaviṣyati na saṃśayaḥ || 36 ||
[Analyze grammar]

dṛṣṭvā ye pūjayiṣyaṃti devaṃ ḍamarukeśvaram |
te sarve duḥkhanirmuktā bhaviṣyaṃti gatajvarāḥ || 37 ||
[Analyze grammar]

cāṃdrāyaṇānāṃ vidhivacchatānāmatha yatphalam |
tatphalaṃ samavāpnoti ḍamarukeśvarapūjanāt || 38 ||
[Analyze grammar]

asminsthāne sthitaṃ liṃgaṃ bhaktyā ḍamarukeśvaram |
prasaṃgādapi paśyaṃti hyapi pāpaparā narāḥ || 39 ||
[Analyze grammar]

te'pyavaśyaṃ tu yāsyaṃti rudralokaṃ sanātanam |
bhaktāḥ stoṣyaṃti ye liṃgaṃ khyātaṃ ḍamarukeśvaram || 40 ||
[Analyze grammar]

mānasaiḥ pātakairmuktā yāsyaṃti paramaṃ padam |
aśvamedhasahasraṃ tu vājapeyaśataṃ bhavet |
gosahasraphalaṃ cātra dṛṣṭvā prāpsyaṃti mānavāḥ || 41 ||
[Analyze grammar]

yo yāti saṃgare dhīro dṛṣṭvā ḍamarukeśvaram |
jayedripūnathāṃte sa rudraloke mahīyate || 42 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
stutastu kīrtitaścaiva sarvābhīṣṭaphalaprada || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: