Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pārvatyuvāca |
vīreśasya maheśāna śrūyate mahimā mahān |
parāṃ siddhiṃ paropatustatra siddhāḥ paraḥ śatāḥ || 1 ||
[Analyze grammar]

kathamāvirbhavastasya kāśyāṃ liṃgavarasya tu |
āśusiddhipradasyeha tanme brūhi jagatpate || 2 ||
[Analyze grammar]

maheśvara uvāca |
niśāmaya mahādevi vīreśāvirbhavaṃ param |
yaṃ śrutvāpi naraḥ puṇyaṃ prāpnoti vipulaṃ śive || 3 ||
[Analyze grammar]

āsīdamitrajinnāma rājā parapuraṃjayaḥ |
dhārmikaḥ sattvasaṃpannaḥ prajāraṃjanatatparaḥ || 4 ||
[Analyze grammar]

yaśodhano vadānyaśca sudhīrbrāhmaṇadaivataḥ |
sadaivāvabhṛthasnānapariklinna śiroruhaḥ || 5 ||
[Analyze grammar]

vinīto nītisaṃpannaḥ kuśalaḥ sarvakarmasu |
vidyābdhipāradṛśvā ca guṇavānguṇivatsalaḥ || 6 ||
[Analyze grammar]

kṛtajño madhurālāpaḥ pāpakarmaparāṅmukhaḥ |
satyavākchaucanilayaḥ svalpavāgvijiteṃdriyaḥ || 7 ||
[Analyze grammar]

raṇāṃgaṇe kṛtāṃtābhaḥ saṃkhyāvāṃśca sadojire |
kāminīkāmakelijño yuvāpi sthavirapriyaḥ || 8 ||
[Analyze grammar]

dharmārthaidhitakośaśca samṛddhabalavāhanaḥ |
subhagaśca surūpaśca sumedhāḥ suprajāśrayaḥ || 9 ||
[Analyze grammar]

sthairya dhairya samāpanno deśakālavicakṣaṇaḥ |
manyamānaprado nityaṃ sarvadūṣaṇavarjitaḥ || 10 ||
[Analyze grammar]

vāsudevāṃghriyugale cetovṛttiṃ nidhāya saḥ |
cakāra rājyaṃ nirdvaṃdvaṃ viṣvagīti vivarjitam || 11 ||
[Analyze grammar]

alaṃghyaśāsanaḥ śrīmānviṣṇubhaktiparāyaṇaḥ |
abhunakpracurānbhogānsamaṃtādviṣṇusātkṛtān || 12 ||
[Analyze grammar]

harerāyatanānyuccaiḥ pratisaudhaṃ padepade |
tasya rājye samabhavanmahābhāgyanidheḥ śive || 13 ||
[Analyze grammar]

goviṃdagopagopāla gopījanamanohara |
gadāpāṇe guṇātīta guṇāḍhya garuḍadhvaja || 14 ||
[Analyze grammar]

keśihṛtkaiṭabhārāte kaṃsāre kamalāpate |
kṛṣṇakeśava kaṃjākṣa kīnāśa bhayanāśana || 15 ||
[Analyze grammar]

puruṣottama pāpāre puṃḍarīkavilocana |
pītakauśeyavasana padmanābha parātpara || 16 ||
[Analyze grammar]

janārdana jagannātha jāhnavījalajanmabhūḥ |
janmināṃ janmaharaṇa jaṃjapūkāghanāśana || 17 ||
[Analyze grammar]

śrīvatsavakṣaḥ śrīkāṃta śrīkara śreyasāṃ nidhe |
śrīraṃgaśārṅgakodaṃḍa śaure śītāṃśulocana || 18 ||
[Analyze grammar]

daityāre dānavārāte dāmodara duraṃtaka |
devakīhṛdayānaṃda daṃdaśūkeśvareśaya || 19 ||
[Analyze grammar]

viṣṇo vaikuṃṭhanilaya bāṇāre viṣṭaraśravaḥ |
viṣvaksena virādhāre vanamālinvanapriya || 20 ||
[Analyze grammar]

trivikramatrilokīśa cakrapāṇe caturbhuja |
ityādīni pavitrāṇi nāmāni pratimaṃdiram || 21 ||
[Analyze grammar]

strīvṛddhabālagopāla vadanodīritāni tu |
śrūyate yatrakutrāpi ramyāṇi madhuvidviṣaḥ || 22 ||
[Analyze grammar]

surasākānanānyeva vilokyaṃte gṛhegṛhe |
caritrāṇi vicitrāṇi pavitrāṇyabdhijāpateḥ || 23 ||
[Analyze grammar]

saudhabhittiṣu dṛśyaṃte citrakṛnnirmitāni tu |
ṛte harikathāyāstu nānyā vārtā niśamyate || 24 ||
[Analyze grammar]

hariṇā naiva vidhyaṃte harināmāṃśadhāriṇaḥ |
tasya rājño bhayādvyādhairaraṇyasukhacāriṇaḥ || 25 ||
[Analyze grammar]

na matsyā naiva kamaṭhā na varāhāśca kenacit |
hanyaṃte kvāpi tadbhītyā matsyamāṃsāśināpi vai || 26 ||
[Analyze grammar]

apyuttānaśayāstasya rāṣṭre mitrajitaḥ kvacit |
stanapānaṃ na kurvaṃti saṃprāpya harivāsaram || 27 ||
[Analyze grammar]

paśavopi tṛṇāhāraṃ parityajya harerdine |
upoṣaṇaparā jātā anyeṣāṃ kā kathā nṛṇām || 28 ||
[Analyze grammar]

mahāmahotsavaḥ sarvaiḥ puraukobhirvitanyate |
tasminpraśāsati bhuvaṃ saṃprāpte harivāsare || 29 ||
[Analyze grammar]

sa eva daṃḍyo'bhūttasya rājño mitrajitaḥ kṣitau |
yo viṣṇubhaktirahitaḥ prāṇairapi dhanairapi || 30 ||
[Analyze grammar]

aṃtyajā api tadrāṣṭre śaṃkhacakrāṃkadhāriṇaḥ |
saṃprāpya vaiṣṇavīṃ dīkṣāṃ dīkṣitā iva saṃbabhuḥ || 31 ||
[Analyze grammar]

śubhāni yāni karmāṇi kriyaṃte'nudinaṃ janaiḥ |
vāsudeve samarpyaṃte tāni tairaphalepsubhiḥ || 32 ||
[Analyze grammar]

vinā mukuṃdaṃ govidaṃ paramānaṃdamacyutam |
nānyo japyetamanyeta na bhajyeta janaiḥ kvacit || 33 ||
[Analyze grammar]

kṛṣṇa eva paro deva kṛṣṇaeva parāgatiḥ |
kṛṣṇa eva paro baṃdhustasyāsīdavanīpateḥ || 34 ||
[Analyze grammar]

evaṃ tasminmahīpāle rājyaṃ samyakpraśāsati |
ekadā nāradaḥ śrīmāṃstaṃ didṛkṣuḥ samāyayau || 35 ||
[Analyze grammar]

rājñā samarcitaḥ sotha madhuparka vidhānataḥ |
nārado varṇayāmāsa tamamitrajitaṃ nṛpam || 36 ||
[Analyze grammar]

nārada uvāca |
dhanyosi kṛtakṛtyosi mānyopyasi divaukasām |
sarvabhūteṣu goviṃdaṃ paripaśyanviśāṃpate || 37 ||
[Analyze grammar]

yo veda puruṣo viṣṇuryo yajñapuruṣo hariḥ |
yoṃtarātmāsya jagataḥ kartā hartāvitā vibhuḥ || 38 ||
[Analyze grammar]

tanmayaṃ paśyato viśvaṃ tava bhūpālasattama |
darśanaṃ prāpya śubhadaṃ śucitvamagamaṃ param || 39 ||
[Analyze grammar]

eka eva hi sārotra saṃsāre kṣaṇabhaṃgure |
kamalākāṃta pādābja bhaktibhāvo'khilapradaḥ || 40 ||
[Analyze grammar]

parityajya hi yaḥ sarvaṃ vipṇumekaṃ sadā bhajet |
sumedhasaṃ bhajaṃte taṃ padārthāḥ sarva eva hi || 41 ||
[Analyze grammar]

hṛṣīkeśe hṛṣīkāṇi yasya sthairyaṃ gatānyaho |
sa eva sthairyamāpnoti brahmāṃḍe'tīva caṃcale || 42 ||
[Analyze grammar]

yauvanaṃ dhanamāyuṣyaṃ padminījalabiṃduvat |
atīva capalaṃ jñātvā'cyutamekaṃ samāśrayet || 43 ||
[Analyze grammar]

vāci cetasi sarvatra yasya devo janārdanaḥ |
sa eva sarvadā vaṃdyo nararūpī janārdanaḥ || 44 ||
[Analyze grammar]

nirvyāja praṇidhānena śīlayitvā śriyaḥpatim |
puruṣottamatāṃ ko na prāptavāniha bhūtale || 45 ||
[Analyze grammar]

anayā viṣṇubhaktyā te saṃtuṣṭeṃdriyamānasaḥ |
upakartumanā brūyāṃ tanniśāmaya bhūpate || 46 ||
[Analyze grammar]

bālā vidyādharasutā nāmnā malayagaṃdhinī |
krīḍaṃtī piturākroḍe hṛtā kaṃkālaketunā || 47 ||
[Analyze grammar]

kapālaketuputreṇa dānavena balīyasā |
āgāminyāṃ tṛtīyāyāṃ tasyāḥ pāṇigrahṛṃ kila || 48 ||
[Analyze grammar]

pātāle caṃpakāvatyāṃ nagaryāṃ sāsti sāṃpratam |
hāṭakeśātsamāgacchaṃstayā haṃsāśrunetrayā || 49 ||
[Analyze grammar]

dṛṣṭaḥ praṇamya vijñapto yathā tacca nithāmaya |
brahmacārinmuniśreṣṭha gaṃdhamādanaśailataḥ || 50 ||
[Analyze grammar]

bālakrīḍanakāsaktāṃ mohayitvā nināya saḥ |
kaṃkālaketurdurvṛtto durjayonyāstraghātataḥ || 51 ||
[Analyze grammar]

svasya triśūlaghātena mriyate nānyathā raṇe |
jagatparyākulīkṛtya nidrātyatravinirbhayaḥ || 52 ||
[Analyze grammar]

yadi kopi kṛtajño māṃ hatvemaṃ duṣṭadānavam |
maddattena triśūlena nayedbhadraṃ bhavennaraḥ || 53 ||
[Analyze grammar]

yadatropacikīrṣustvaṃ rakṣa māṃ duṣṭadānavāt |
mamāpi hi varo datto bhagavatyā mahāmune || 54 ||
[Analyze grammar]

viṣṇubhakto yuvā dhīmānputri tvāṃ pariṇeṣyati |
ā tṛtīyā tithi yathā tadvākyaṃ tathyatāṃ vrajet || 55 ||
[Analyze grammar]

tathā nimittamātraṃ tvaṃ bhava yatnaṃ samācara |
iti tadvacanādrājanviṣṇubhaktiparāyaṇam |
yuvānaṃ cāpi dhīmaṃtaṃ tvāmanu prāptavānaham || 56 ||
[Analyze grammar]

tadgaccha kāryasiddhyai tvaṃ hatvā taṃ duṣṭadānavam |
ānayāśu mahābāho śubhāṃ malayagaṃdhinīm || 57 ||
[Analyze grammar]

sā tu vidyādharī jīvedvilokya tvāṃ nareśvara |
pārvatīvacanādduṣṭaṃ ghātayiṣyatyayatnataḥ || 58 ||
[Analyze grammar]

iti nāradavākyaṃ sa niśamyāmitrajinnṛpaḥ |
analpotkaliko jāto vidyādharasutāṃ prati || 59 ||
[Analyze grammar]

upāyaṃ cāpi papraccha gaṃtuṃ tāṃ caṃpakāvatīm |
nāradena punaḥ proktaḥ sa rājā girirājaje || 60 ||
[Analyze grammar]

tūrṇamarṇavamāsādya pūrṇimādivase nṛpa |
bhavāndrakṣyati potasthaḥ kalpavṛṃdārathasthitam || 61 ||
[Analyze grammar]

tatra divyāṃganā kāciddivyaparyaṃka saṃsthitā |
vīṇāmādāya gāyaṃtī gāthāṃ gāsyati susvaram || 62 ||
[Analyze grammar]

yatkarmavihitaṃ yena śubhaṃ vātha śubhetaram |
sa eva bhuṃkte tattathyaṃ vidhisūtraniyaṃtritaḥ || 63 ||
[Analyze grammar]

gāthāmimāṃ sā saṃgīya sarathā sa mahīruhā |
saparyaṃkā kṣaṇādeva madhye siṃdhuṃ pravekṣyati || 64 ||
[Analyze grammar]

bhavānapyaviśaṃkaṃ ca tataḥ potānmahārṇave |
tāmanu vrajatu kṣipraṃ yajñavārāhamāstuvan || 65 ||
[Analyze grammar]

tato drakṣyasi pātāle nagarīṃ caṃpakāvatīm |
mahāmanoharā rājansahitāṃ bālayānayā || 66 ||
[Analyze grammar]

ityuktvāṃtarhito devi sa caturmukhanaṃdanaḥ |
rājāpyarṇavamāsādya yathoktaṃ parilakṣya ca || 67 ||
[Analyze grammar]

viveśāṃtaḥsamudraṃ ca nagarīmāsasāda tām |
sātha vidyādharī bālā netraprāghuṇakī kṛtā || 68 ||
[Analyze grammar]

tena rājñā trijagatī sauṃdaryaśrīrivaikikā |
pātāladevateyaṃ vā mamanetrotsavāya kim || 69 ||
[Analyze grammar]

niraṇāyi madhudveṣṭrā sraṣṭuḥ sṛṣṭivilakṣaṇā |
kuhūrāhubhayādeṣā kāṃtiścāṃdramasī kimu || 70 ||
[Analyze grammar]

yoṣidrūpaṃ samāśritya tiṣṭhate'trākuto'bhayā |
itthaṃ kṣaṇaṃ tāṃ nirvarṇya sa rājāgāttadaṃtikam || 71 ||
[Analyze grammar]

sā vilokyātha taṃ bālā nitarāṃ madhurākṛtim |
viśālorasthalatalaṃ pralaṃbatulasīsrajam || 72 ||
[Analyze grammar]

śaṃkhacakrāṃkasubhaga bhujadvayavirājitam |
harināmākṣarasudhā sudhauta radanāvalim || 73 ||
[Analyze grammar]

bhavānībhaktibījotthaṃ bhūruhaṃ puruṣākṛtim |
manorathaphalaiḥ pūrṇamāsīddhṛṣṭatanūruhā || 74 ||
[Analyze grammar]

dolāparyaṃkamutsṛjya hrībharā namrakaṃdharā |
vepathuṃ ca pariṣṭabhya bālā provāca bhūpatim || 75 ||
[Analyze grammar]

kastvamatra kṛtāṃtasya bhavanaṃ madhurākṛte |
prāpto me maṃdabhāgyāyāścetovṛttiṃ niruṃdhayan || 76 ||
[Analyze grammar]

yāvannāyāti subhaga sa kaṭhoratarākṛtiḥ |
atiparyākulīkṛtya trilokīṃ dānavo muhuḥ || 77 ||
[Analyze grammar]

kaṃkālaketurdurvṛttastvavadhyaḥ parahetibhiḥ |
tāvadguptaṃ samātiṣṭha śastrāgāreti gahvare || 78 ||
[Analyze grammar]

na me kanyāvrataṃ bhaṃktuṃ sa samartha umā varāt |
āgāminyāṃ tṛtīyāyāṃ paraśvaḥ pāṇipīḍanam || 79 ||
[Analyze grammar]

saṃcikīrṣati duṣṭātmā gatāyurmama śāpataḥ |
mā tadbhītiṃ kuru yuvaṃstatkāryaṃ bhavitāciram || 80 ||
[Analyze grammar]

vidyādharyeti coktaḥ sa śastrāgāre nigūḍhavat |
sthito vīro mahābāhurdānavāgamane kṣaṇaḥ || 81 ||
[Analyze grammar]

atha sāyaṃ samāyāto dānavo bhīṣaṇākṛtiḥ |
triśūlaṃ kalayanpāṇau mṛtyorapi bhayāvaham || 82 ||
[Analyze grammar]

āgatya dānavo raudraḥ pralayāṃbudanisvanaḥ |
vidyādharīṃ jagādeti madāghūrṇitalocanaḥ || 83 ||
[Analyze grammar]

gṛhāṇemāni ratnāni divyāni varavarṇini |
kanyātvaṃ ca paraśvaste pāṇigrāhādapaiṣyati || 84 ||
[Analyze grammar]

dāsīnāmayutaṃ prātardāsyāmi tava suṃdari |
āsurīṇāṃ surīṇāṃ ca dānavīnāṃ manoharam || 85 ||
[Analyze grammar]

gaṃdharvīṇāṃ narīṇāṃ ca kinnarīṇāṃ śataṃśatam |
vidyādharīṇāṃ nāgīnāṃ yakṣiṇīnāṃ śatāni ṣaṭ || 86 ||
[Analyze grammar]

rākṣasīnāṃ śatānyaṣṭau śatamapsarasāṃ varam |
etāste paricāriṇyo bhaviṣyaṃtyamalāśaye || 87 ||
[Analyze grammar]

yāvatsaṃpattisaṃbhāro dikpālānāṃ gṛheṣu vai |
matparigrahatāṃ prāpya tāvatastvamiheśvarī || 88 ||
[Analyze grammar]

divyānbhogānmayā sārdhaṃ bhokṣyase matparigrahāt |
kadā paraśvo bhavitā yasminvaivāhiko vidhiḥ || 89 ||
[Analyze grammar]

tvadaṃgasaṃgasaṃsparśa sukhasaṃdoha meduraḥ |
parāṃ nirvṛtimāpsyāmi paraśvo nikaṭaṃ yadi || 90 ||
[Analyze grammar]

manorathāściraṃ yāvadyaṃ me hṛdi samedhitāḥ |
tānkṛtārthī kariṣyāmi paraśvastava saṃgamāt || 91 ||
[Analyze grammar]

jitvā devānraṇe sarvāniṃdrādīnmṛgalocane |
trailokyaiśvaryasaṃpattestvāṃ kariṣyāmi ceśvarīm || 92 ||
[Analyze grammar]

ādhāyāṃke triśūlaṃ sve suṣvāpeti pralapya saḥ |
naramāṃsavasāsvāda pramatto vītasādhvasaḥ || 93 ||
[Analyze grammar]

varaṃ smaraṃtī sā gauryā vidyādharakumārikā |
vijñāya taṃ pramattaṃ ca susuptaṃ cātinirbhayam || 94 ||
[Analyze grammar]

āhūya taṃ naravaraṃ varaṃ sarvāṃgasuṃdaram || |
viṣṇubhaktikṛtatrāṇaṃ prāṇanātheti jalpya ca || 95 ||
[Analyze grammar]

śūlaṃ tadaṃkādādāya gṛhāṇemaṃ jahi drutam |
iti triśūlaṃ bālāto bālārkasadṛśadyuti || 96 ||
[Analyze grammar]

samādāya mahābāhuḥ sa tadā mitrajinnṛpaḥ |
jaharṣa ca jagādoccairbālāyāścābhayaṃ diśan || 97 ||
[Analyze grammar]

vāmapādaprahāreṇa tamātāḍya sa nirbhayaḥ |
saṃsmaraṃścakriṇaṃ citte jagadrakṣāmaṇiṃ harim || 98 ||
[Analyze grammar]

jargāda tiṣṭha re duṣṭa kanyādharṣaṇalālasa |
yudhyasvātra mayā sārdhaṃ na suptaṃ hanmyahaṃ ripum || 99 ||
[Analyze grammar]

iti saṃśrutya saṃbhrāṃta utthāya sa danoḥ sutaḥ |
triśūlaṃ dehi me kāṃte provāceti muhurmuhuḥ || 100 ||
[Analyze grammar]

koyaṃ mṛtyugṛhaṃ prāptaḥ kasya ruṣṭo'dya cāṃtakaḥ |
ka āyuṣādya saṃtyakto yaḥ prāpto mama gocaram || 1 ||
[Analyze grammar]

mama pracaṃḍa dordaṃḍa kaṃḍū kaṃḍūyana kṣamaḥ |
nālpo naroyaṃ bhavitā kiṃ triśūlena suṃdari || 2 ||
[Analyze grammar]

mābhairme kautukaṃ paśya bhakṣyo'yaṃ mama sāṃpratam |
kālena matto bhītena svayamevopaḍhaukitaḥ || 63 ||
[Analyze grammar]

ityuktvā muṣṭighātena tenoccairdanusūnunā |
hṛdaye nihato rājā śilātikaṭhine drutam || 4 ||
[Analyze grammar]

sa cakriṇā kṛtatrāṇaḥ pīḍāmalpīyasīmapi |
no veda kaṭhinoraskastatkaraṃ pratyutānudat || 5 ||
[Analyze grammar]

atha kopavatā rājñā hato vaktre capeṭayā |
āghūrṇitaśirā bhūmau patitvā punarutthitaḥ || 6 ||
[Analyze grammar]

uvāca ca vaco dhairyamavaṣṭabhya mahābalī || 7 ||
[Analyze grammar]

dānava uvāca |
jñātaṃ na tvaṃ manuṣyosi nṛrūpeṇa caturbhujaḥ |
āyātaśchidramāsādya haṃtuṃ māṃ dānavāṃtakaḥ || 8 ||
[Analyze grammar]

ekaṃ vidhehi madhubhidyadi tvaṃ balavānasi |
vihāyaitanmahacchūlaṃ yudhyasva svāyudhairmayā || 9 ||
[Analyze grammar]

tvayā kapaṭarūpeṇa balinaḥ kaiṭabhādayaḥ |
na balena hatāḥ saṃkhye hatā evacchalena hi || 110 ||
[Analyze grammar]

baliṃ pātālamanayastvaṃ nṛvāmanatāṃ dadhat |
nṛmṛgatvena bhavatā hiraṇyakaśipurhataḥ || 11 ||
[Analyze grammar]

tvayā jaṭilarūpeṇa laṃkeśo vinipātitaḥ |
gopālaveṣamāsādya kaṃsādyā ghātitāstvayā || 12 ||
[Analyze grammar]

strīrūpeṇāharastvaṃ tu vipralāpyā surānsudhām |
yādo rūpeṇa bhavatā śaṃkhādyāni hatā bahu || 13 ||
[Analyze grammar]

māyāvināmagragaṇya sarvamarmajñasādhaka |
na tvattohaṃ bibhemyadya yadi śūlaṃ vihāsyasi || 14 ||
[Analyze grammar]

athavā dainyavacanaḥ kimebhiḥ kātarocitaiḥ |
na tyakṣyasi triśūlaṃ tvaṃ na tvāṃ jeṣyāmyahaṃ raṇe || 15 ||
[Analyze grammar]

avaśyameva martavyamadya prātaḥ śarīriṇā |
tvatkareṇa varaṃ mṛtyurbalenāpicchalena vā || 16 ||
[Analyze grammar]

iyaṃ vidyādharī kanyā na mayā dūṣitā satī |
sākṣācchrīreva maṃtavyā tavārthaṃ rakṣitā mayā || 17 ||
[Analyze grammar]

ityuktvā vāmadordaṃḍaprahāreṇātiniṣṭhuram |
nijaghāna danoḥ sūnustaṃ śiloccayakaṃpinā || 18 ||
[Analyze grammar]

nṛpo vakṣaḥ prahāraṃ taṃ viṣahya raṇa mūrddhani |
lakṣīcakāra tadvakṣastriśūlaṃ tolayankare || 19 ||
[Analyze grammar]

nijaghāna mahābāhuḥ sa ca prāṇāñjahau kṣaṇāt |
itthaṃ kaṃkālaketuṃ sa nihatya surakaṃpanam || 120 ||
[Analyze grammar]

vidyādharīṃ prapaśyaṃtīṃ prāha hṛṣṭatanūruhām |
nāradasya munervākyāttava suśroṇi vāṃchitam || 21 ||
[Analyze grammar]

kṛtaṃ mayā kṛtajñe kiṃ karavāṇyadhunā vada |
śrutveti tasya sā vākyaṃ prāha gaṃbhīracetasaḥ || 22 ||
[Analyze grammar]

malayagaṃdhinyuvāca |
athodāramate vīra nija prāṇaiḥ paṇīkṛtām |
kiṃ māṃ pṛcchasi jīvāto kulakanyā pradūṣitām || 23 ||
[Analyze grammar]

iti bruvatyāṃ kanyāyāṃ punaḥ svairacaro muniḥ |
atarkitāgamaḥ prāpto nārado devalokataḥ || 24 ||
[Analyze grammar]

tatastutuṣatustau tu dṛṣṭvā taṃ munisattamam |
kṛtapraṇāmau muninā pariviśrāṇitāśiṣau || 25 ||
[Analyze grammar]

pāṇigraheṇa vidhinā'bhiṣiktau nāradena tu |
jagmaturnāradādiṣṭa vartmanā kṛtamaṃgalau || 26 ||
[Analyze grammar]

tayā malayagaṃdhinyā yutaḥ so'mitrajinnṛpaḥ |
purīṃ vārāṇasīṃ prāpya paurairvihitamaṃgalām || 27 ||
[Analyze grammar]

yadvīkṣaṇādapi naro nārakī naiva jātucit |
gatimāpnoti medhāvī tāṃ purīmaviśannṛpaḥ || 28 ||
[Analyze grammar]

yasyāṃ puryāṃ praveśaṃ na labhaṃte vāsavādayaḥ |
kaivalyajanayitryāṃ hi tāṃ purīmaviśannṛpaḥ || 29 ||
[Analyze grammar]

api smṛtvā purīṃ yāṃ vai kāśīṃ trailokyakāṃkṣitām |
na naro lipyate pāpaistāṃ viveśa sa bhūpatiḥ || 130 ||
[Analyze grammar]

yasyāṃ puryāṃ praviṣṭo nā mahadbhirapi pātakaiḥ |
nābhibhūyeta tāṃ kāśīṃ prāviśatsa viśāṃpatiḥ || 31 ||
[Analyze grammar]

sāpi vidyādharī kāśī samṛddhiṃ vīkṣya dūrataḥ |
niniṃda svargalokaṃ ca pātālanagarīmapi || 32 ||
[Analyze grammar]

prāpyā mitrajitaṃ kāṃtaṃ tathā hṛṣṭā na sā vadhūḥ |
yathā dṛṣṭvāpyaho kāśīṃ paramānaṃdaketanam || 33 ||
[Analyze grammar]

sā kṛtārthamivātmānaṃ manyamānā manasvinī |
tena patyā ca kāśyā ca parāṃ nirvṛtimāyayau || 34 ||
[Analyze grammar]

sopyamitrajidāsādya patnīṃ malayagaṃdhinīm |
dharmapradhānaṃ saṃsevya kāmaṃ prāptottamaṃ sukham || 35 ||
[Analyze grammar]

saikadā taṃ patiṃ rājñī viṣṇubhaktiparāyaṇam |
raho vijñāpayāṃcakre patibhaktā sutārthinī || 36 ||
[Analyze grammar]

rājñyuvāca |
bhūpābhīṣṭatṛtīyāyāścariṣyāmi mahāvratam |
yadyanujñā bhavedbhartuḥ putrakāmārthitapradam || 37 ||
[Analyze grammar]

rājovāca |
devyabhīṣṭatṛtīyāyāṃ vrataṃ kīdṛgbhavedvada |
kā devatā tatra pūjyā vidhānaṃ cāpi kiṃ phalam || 38 ||
[Analyze grammar]

nārī patyananujñātā yā vratādi samācaret |
jīvaṃtī duḥkhinī sā syānmṛtā nirayamṛcchati || 39 ||
[Analyze grammar]

iti rājñoditā rājñī pravaktumupacakrame |
iti kartavyatāṃ tasya vratasya sarahasyakām || 140 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṇḍe uttarārdha vīreśvarāvirbhāve'mitrajitparākramo nāma dvyaśītitamodhyāyaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: