Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
tataste brāhmaṇāḥ sarve pratyūcuḥ pavanātmajam |
adhunā saphalaṃ janma jīvitaṃ ca sujīvitam || 1 ||
[Analyze grammar]

adya no moḍhalokānāṃ dhanyo dharmaśca vai gṛhāḥ |
dhanyā ca sakalā pṛthvī yajñadharmā hyanekaśaḥ || 2 ||
[Analyze grammar]

namaḥ śrīrāma bhaktāya akṣavidhvaṃsanāya ca |
namo rakṣaḥpurīdāhakāriṇe vajradhāriṇe || 3 ||
[Analyze grammar]

jānakīhṛdayatrāṇakāriṇe karuṇātmane |
sītāviraha taptasya śrīrāmasya priyāya ca || 4 ||
[Analyze grammar]

namo'stu te mahāvīra rakṣāsmānmajjataḥ kṣitau |
namo brāhmaṇadevāya vāyuputrāya te namaḥ || 5 ||
[Analyze grammar]

namo'stu rāma bhaktāya gobrāhmaṇahitāya ca |
namostu rudrarūpāya kṛṣṇavaktrāya te tamaḥ || 6 ||
[Analyze grammar]

aṃjanīsūnave nityaṃ sarvavyādhiharāya ca |
nāgayajñopavītāya prabalāya namo'stu te || 7 ||
[Analyze grammar]

svayaṃ samudratīrṇāya setubaṃdhanakāriṇe || 8 ||
[Analyze grammar]

vyāsa uvāca |
stotreṇaivāmunā tuṣṭo vāyuputro'bravīdvacaḥ |
śṛṇudhvaṃ hi varaṃ viprā yadvo manasi rocate || 9 ||
[Analyze grammar]

viprā ūcuḥ |
yadi tuṣṭo'si deveśa rāmājñāpālaka prabho |
svarūpaṃ darśayasvādya laṃkāyāṃ yatkṛtaṃ hare || 10 ||
[Analyze grammar]

tathā vidhvaṃsavādya tvaṃ rājānaṃ pāpakāriṇam |
duṣṭaṃ kumārapālaṃ hi āmaṃ caiva na saṃśayaḥ || 11 ||
[Analyze grammar]

vṛttilopaphalaṃ sadyaḥ prāpnuyāttvaṃ tathā kuru |
pratītyarthaṃ mahābāho kiṃ vilaṃbaṃ vadasva naḥ || 12 ||
[Analyze grammar]

tvayi cittena dattena sa rājā puṇyabhāgbhavet |
pratyaye darśite vīra śāsanaṃ pālayiṣyati || 13 ||
[Analyze grammar]

trayīdharmmaḥ pṛthivyāṃ tu vistāraṃ prāpayiṣyati |
dharmadhīra mahāvīra svarūpaṃ darśayasva naḥ || 14 ||
[Analyze grammar]

hanumānuvāca |
matsvarūpaṃ mahākāyaṃ na cakṣurviṣayaṃ kalau |
tejorāśimayaṃ divyamiti jānaṃtu vāḍavāḥ || 15 ||
[Analyze grammar]

tathāpi parayā bhaktyā prasanno'haṃ stavādibhiḥ |
vasanāṃtaritaṃ rūpaṃ darśayiṣyāmi paśyata || 16 ||
[Analyze grammar]

evamuktāstadā viprāḥ sarvakāryasamutsukāḥ |
mahārūpaṃ mahākāyaṃ mahāpucchasamākulam || 17 ||
[Analyze grammar]

dṛṣṭvā divyasvarūpaṃ taṃ hanumaṃtaṃ jaharṣire |
kathaṃciddhairyamālaṃbya viprāḥ procuḥ śanaiḥ śanaiḥ || 18 ||
[Analyze grammar]

yathoktaṃ tu purāṇeṣu tattathaiva hi dṛśyate |
uvāca sa hi tānsarvāṃścakṣuḥ pracchādya saṃsthitān || 19 ||
[Analyze grammar]

phalānīmāni gṛhṇīdhvaṃ bhakṣaṇārthamṛṣīśvarāḥ |
ebhistu bhakṣitairviprā hyatitṛptirbhaviṣyati || 20 ||
[Analyze grammar]

dharmāraṇyaṃ vinā vādya kṣudhā vaḥ śāmyati dhuvam || 21 ||
[Analyze grammar]

vyāsa uvāca |
kṣudhākrāṃtaistadā vipraiḥ kṛtaṃ vai phalabhakṣaṇam |
amṛtaprāśanamiva tṛptisteṣāmajāyata || 22 ||
[Analyze grammar]

na tṛṣā naiva kṣuccaiva viprāḥ saṃkliṣṭamānasāḥ |
abhavansahasā rājanvismayāviṣṭacetasaḥ || 23 ||
[Analyze grammar]

tataḥ prāhāṃjanīputraḥ saṃprāpte hi kalau dvijāḥ |
nāgamiṣyāmyahaṃ tatra muktvā rāmeśvaraṃ śivam || 24 ||
[Analyze grammar]

abhijñānaṃ mayā dattaṃ gṛhītvā tatra gacchata |
tathyametatpratīyeta tasya rājño na saṃśayaḥ || 25 ||
[Analyze grammar]

ityuktvā bāhumuddhṛtya bhujayorubhayorapi |
pṛthagromāṇi saṃgṛhya cakāra puṭikādvayam || 26 ||
[Analyze grammar]

bhūrjapatreṇa saṃveṣṭya te adādviprakakṣayoḥ |
vāme tu vāmakakṣotthāṃ dakṣiṇotthāṃ tu dakṣiṇe || 27 ||
[Analyze grammar]

kāmadāṃ rāmabhaktasya anyeṣāṃ kṣayakāriṇīm |
uvāca ca yadā rājā brūte cihnaṃ pradīyatām || 28 ||
[Analyze grammar]

tadā pradīyatāṃ śīghraṃ vāmakakṣodbhavā puṭī |
athavā tasya rājñastu dvāre tu puṭikāṃ kṣipa || 29 ||
[Analyze grammar]

jvālayati ca tatsainyaṃ gṛhaṃ kośaṃ tathaiva ca |
mahiṣyaḥ putrakāḥ sarvaṃ jvalamānaṃ bhaviṣyati || 30 ||
[Analyze grammar]

yadā tu vṛttiṃ grāmāṃśca vaṇijānāṃ baliṃ tathā |
pūrvaṃ sthitaṃ tu yatkiṃcittattaddāsyati vāḍavāḥ || 31 ||
[Analyze grammar]

likhitvā niścayaṃ kṛtvāpyatha dadyātsa pūrvavat |
karasaṃpuṭakaṃ kṛtvā praṇamecca yadā nṛpaḥ || 32 ||
[Analyze grammar]

saṃprāpya ca purā vṛttiṃ rāmadattāṃ dvijottamāḥ |
tato dakṣiṇakakṣāsthakeśānāṃ puṭikā tviyam || 33 ||
[Analyze grammar]

prakṣipyatāṃ tadā sainyaṃ purāvacca bhaviṣyati || |
gṛhāṇi ca tathā kośaḥ putrapautrādayastathā || 34 ||
[Analyze grammar]

vahninā mucyamānāste dṛśyaṃte tatkṣaṇāditi |
śrutvā'mṛtamayaṃ vākyaṃ hanumaṃtoditaṃ param || 35 ||
[Analyze grammar]

alabhanta mudaṃ viprā nanṛtuḥ prajagurbhṛśam |
jayaṃ codairayanke'pi prahasanti parasparam || 36 ||
[Analyze grammar]

pulakāṃkitasarvāṅgāḥ stuvanti ca muhurmuhuḥ |
pucchaṃ tasya ca saṃgṛhya cucuṃbuḥ kecidutsukāḥ || 37 ||
[Analyze grammar]

brūte'nyo mama yatnena kāryaṃ niyatameva hi |
anyo brūte mahābhāga mayedaṃ kṛtamityuta || 68 ||
[Analyze grammar]

tataḥ provāca hanumāṃstrirātraṃ sthīyatāmiha |
rāmatīrthasya ca phalaṃ yathā prāpsyatha vāḍavāḥ || 39 ||
[Analyze grammar]

tathetyuktvātha te viprā brahmayajñaṃ pracakrire |
brahmaghoṣeṇa mahatā tadvanaṃ badhiraṃ kṛtam || 40 ||
[Analyze grammar]

sthitvā trirātraṃ te viprā gamane kṛtabuddhayaḥ |
rātrau hanumato'gre ta idamūcuḥ subhaktitaḥ || 41 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
vayaṃ prātargamiṣyāmo dharmāraṇyaṃ sunirmalam |
na vismāryā vayaṃ tāta kṣamyatāṃ kṣamyatāmiti || 42 ||
[Analyze grammar]

tato vāyusuto rājanparvatānmahatīṃ śilām |
bṛhatīṃ ca catuḥśālāṃ daśayojanamāyatīm || 43 ||
[Analyze grammar]

āstīrya prāha tānviprāñchilāyāṃ dvijasattamāḥ |
rakṣyamāṇā mayā viprāḥ śayīdhvaṃ vigatajvarāḥ || 44 ||
[Analyze grammar]

iti śrutvā tataḥ sarve nidrāmāpuḥ sukhapradām |
evaṃ te kṛtakṛtyāstu bhūtvā suptā niśāmukhe || 45 ||
[Analyze grammar]

kṛpāluḥ sa ca rudrātmā rāmaśāsanapālakaḥ |
rakṣaṇārthaṃ hi viprāṇāmatiṣṭhacca dharātale || 46 ||
[Analyze grammar]

vyāsa uvāca |
arddharātre tu saṃprāpte sarve nidrāmupāgatāḥ |
tātaṃ saṃprārthayāmāsa kṛtānugrahako bhavān || 47 ||
[Analyze grammar]

samīraṇa dvijānetānsthānaṃ svaṃ prāpayasva bhoḥ |
tato nidrābhibhūtāṃstānvāyuputrapraṇoditaḥ || 48 ||
[Analyze grammar]

samuddhṛtya śilāṃ tāṃ tu pitā putreṇa bhārata |
viśiṣṭo yāpayāmāsa svasthānaṃ dvijasattamān || 49 ||
[Analyze grammar]

ṣaḍbhirmāsaiśca yaḥ panthā atikrāṃto dvijātibhiḥ |
tribhireva muhūrttaistu dharmāraṇyamavāptavān || 50 ||
[Analyze grammar]

bhramamāṇāṃ śilāṃ jñātvā vipra eko dvijāgrataḥ |
vātsyagotrasamutpanno lokānsaṃgītavānkalam || 51 ||
[Analyze grammar]

gītāni gāyanoktāni śrutvā vismayamāyayuḥ |
prabhāte suprasanne tu udatiṣṭhanparasparam || 52 ||
[Analyze grammar]

ūcuste vismitāḥ sarve svapno'yaṃ vātha vibhramaḥ |
sasaṃbhramāḥ samutthāya dadṛśuḥ satyamaṃdiram || 53 ||
[Analyze grammar]

aṃtarbuddhyā samālokya prabhāvo vāyujasya ca |
śrutvā vedadhvaniṃ viprāḥ paraṃ harṣamupāgatāḥ || 54 ||
[Analyze grammar]

grāmīṇāśca tato lokā dṛṣṭvā tu mahatīṃ śilām |
adbhutaṃ menire sarve kimidaṃ kimidaṃ tviti || 55 ||
[Analyze grammar]

gṛhegṛhe hi te lokāḥ pravadaṃti tathādbhutam |
brāhmaṇaiḥ pūryamāṇā sā śilā ca mahatī śubhā || 56 ||
[Analyze grammar]

aśubhā vā śubhā vāpi na jānīmo vayaṃ kila |
saṃvadaṃte tato lokāḥ parasparamidaṃ vacaḥ || 57 ||
[Analyze grammar]

vyāsa uvāca |
tato dvijānāṃ te putrāḥ pautrāścaiva samāgatāḥ |
ūcuste diṣṭyā bho viprā āgatāḥ pathikā dvijāḥ || 58 ||
[Analyze grammar]

te tu saṃtuṣṭamanasā sanmukhāḥ prayayurmudā |
pratyutthānābhivādābhyāṃ pariraṃbhaṇakaṃ tathā || 59 ||
[Analyze grammar]

āghrāṇakādīṃśca kṛtvā yathāyogyaṃ prapūjya ca |
sarvaṃ vistārya kathitaṃ śīghramāgamamātmanaḥ || 60 ||
[Analyze grammar]

tataḥ saṃpūjya tatsarvāngaṃdhatāṃbūlakuṃkumaiḥ |
śāṃtipāṭhaṃ paṭhaṃtaste hṛṣṭā nijagṛhānyayuḥ || 61 ||
[Analyze grammar]

ānaṃdāyā mahāpīṭhe prātaḥ pāṃthāḥ samutthitāḥ |
dadṛśuste mahāsthānaṃ sotkaṃṭhā harṣapūritāḥ || 60 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāpuḥ kimetatsthānamuttamam |
ayaṃ tu dakṣiṇa dvāre śāṃtipāṭho'tra paṭhyate || 63 ||
[Analyze grammar]

gṛhā ramyāḥ pradṛśyaṃte śacīpatigṛhopamāḥ |
prāsādāḥ kulamātṝṇāṃ dṛśyaṃte cāgniśobhanāḥ || 64 ||
[Analyze grammar]

evaṃ bruvatsu vipreṣu mahāśaktiprapūjane |
āgato brāhmaṇo'paśyattatra viprakadaṃbakam || 65 ||
[Analyze grammar]

harṣito bhāvitastatra yatra viprāḥ sabhāsadaḥ |
uvāva diṣṭyā bho viprā hyāgatāḥ pathikā dvijāḥ || 66 ||
[Analyze grammar]

pratyuttasthustato viprāḥ pūjāṃ gṛhītvā samāgatāḥ |
pratyutthānābhivādau cākurvaṃste ca parasparam || 67 ||
[Analyze grammar]

tete saṃpūjya vegāttu yathāyogyaṃ yathāvidhi |
harīśvarasya yadvṛttaṃ viprāgre saṃprakāśitam || 68 ||
[Analyze grammar]

pathikānāṃ vacaḥ śrutvā harṣapūrṇā dvijottamāḥ |
śāṃtipāṭhaṃ paṭhantaste hṛṣṭā nijagṛhānyayuḥ || 69 ||
[Analyze grammar]

vimṛśya militāḥ prātarjyotirvidbhiḥ pratiṣṭhitāḥ |
brāhme mūhūrte cotthāya kānyakubjaṃ gatā dvijāḥ || 70 ||
[Analyze grammar]

dolābhirvāhitāḥ kecitkecidaśvai rathaistathā |
kecittu śibikārūḍhā nānāvāhanagāśca te || 71 ||
[Analyze grammar]

tatpuraṃ tu samāsādya gaṃgāyāḥ śobhane taṭe |
akurvanvasatiṃ vīrāḥ snānadānādikarmma ca || 72 ||
[Analyze grammar]

careṇa kenaciddṛṣṭāḥ kathitā nṛpasannidhau |
aśvāśca bahuśo dolā rathāśca bahuśo vṛṣāḥ || 73 ||
[Analyze grammar]

viprāṇāmiha dṛśyaṃte dharmāraṇyanivāsinām |
nūnaṃ te ca samāyātā nṛpeṇoktaṃ mamāgrataḥ || 74 ||
[Analyze grammar]

abhijñāpaya me pūrvaṃ preṣitāḥ kapisaṃnidhau || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: