Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta kadruḥ kathaṃ muktā kṣīrakuṃḍanimajjanāt |
chalaṃ kathaṃ kṛtavatī sapatnyāṃ pāpaniścayā || 1 ||
[Analyze grammar]

kasya putrī ca sā kadrūḥ sapatnīsā ca kasya vai |
kimarthamajayatkadrūḥ svasapatnīṃ chalena tu |
etannaḥ śraddadhānānāṃ brūhi sūta kṛpānidhe || 2 ||
[Analyze grammar]

śrīsūta uvāca |
śṛṇudhvaṃ munayaḥ sarve itihāsaṃ mahāphalam |
purā kṛtayuge viprāḥ prajāpatisute ubhe || 3 ||
[Analyze grammar]

kadrūśca vinatā ceti bhaginyau saṃbabhūvatuḥ |
bhārye te kaśyapasyāstāṃ kadrūśca vinatā tathā || 4 ||
[Analyze grammar]

vinatā suṣuve putrāvaruṇaṃ garuḍaṃ tathā |
bharttuḥ sakāśātkadrūśca lebhe sarpānbahūnsutān || 5 ||
[Analyze grammar]

anaṃtavāsukimukhānviṣadarpasamanvitān |
ekadā tu bhaginyau te kadrūśca vinatā tathā || 6 ||
[Analyze grammar]

apaśyatāṃ samāyāṃtamuccaiḥśravasamaṃ tikāt |
vilokya kadrūsturagaṃ vinatāmidamabravīt || 7 ||
[Analyze grammar]

śveto'śvavālo nīlo vā vinate brūhi tattvataḥ |
ityuktvā vinatā viprāḥ kadrūṃ tāmidamabra vīt |
turaṃgaḥ śvetavālo me pratibhāti sumadhyame |
kiṃ vā tvaṃ manyase kadrūriti tāṃ vinatā'bravīt || 9 ||
[Analyze grammar]

pṛṣṭvaivaṃ vinatāṃ kadrūrbabhāṣe svamataṃ ca sā |
kṛṣṇavālamahaṃ manye hayamenamaniṃdite || 10 ||
[Analyze grammar]

tataḥ parājaye kṛtvā dāsībhāvaṃ paṇaṃ mithaḥ |
vyatiṣṭhetāṃ mahābhāge sapatnyau te dvijottamāḥ || 11 ||
[Analyze grammar]

tataḥ kadrūrnijasutānvāsukipramukhānahīn |
tasyā nāhaṃ yathā dāsī tathā kuruta putrakāḥ || 12 ||
[Analyze grammar]

tasyābhīpsitasiddhyarthamityavocadbhṛśā turā |
yuṣmābhiruccaiḥśravaso bālaḥ pracchādyatāmiti || 13 ||
[Analyze grammar]

nāṃgīcakrurmataṃ tasyā nāgāḥ kadrū ruṣā tadā |
aśapatkupitā putrāñjvalaṃtī roṣamūrcchi tā || 14 ||
[Analyze grammar]

pārīkṣitasya sarve'ddhā yūyaṃ satre mariṣyatha |
iti śāpe kṛte mātrā trastaḥ karkoṭakastadā || 15 ||
[Analyze grammar]

praṇamya pādayoḥ kadrūṃ dīno vacanama bravīt |
ahamuccaiḥśravovālaṃ vidhāsyāmyaṃjanaprabham || 16 ||
[Analyze grammar]

mā bhīraṃba tvayā kāryetyavādīcchāpaviklavaḥ |
śvetamuccaiḥśravovālaṃ tataḥ karkoṭako ragaḥ || 17 ||
[Analyze grammar]

chādayitvā svabhogena vyatanodaṃjanadyutim |
atha te vinatākadrvau dāsye kṛtapaṇe ubhe || 18 ||
[Analyze grammar]

devarājahayaṃ draṣṭuṃ saṃraṃbhādabhyagaccha tām |
śaśāṃkaśaṃkhamāṇikyamuktairāvatakāraṇam || 19 ||
[Analyze grammar]

yugāṃtakālaśayanaṃ yoganidrākṛto hareḥ |
atītya kadrūvinate samudraṃ saritāṃ patim || 20 ||
[Analyze grammar]

dadṛśaturhayaṃ gatvā devarājasya vāhanam |
kṛṣṇavālaṃ hayaṃ dṛṣṭvā vinatā duḥkhitā'bhavat || 21 ||
[Analyze grammar]

duḥkhitāṃ vinatāṃ kadrūrdāsīkṛtye nyayuṃkta sā |
etasminnaṃtare tārkṣyo'pyaṃḍamudbhidya vahnivat || 22 ||
[Analyze grammar]

prādurbabhūva vipreṃdrā girimātraśarīravān |
dṛṣṭvā taddehamāhātmyamabhūttrastaṃ jagattrayam || 23 ||
[Analyze grammar]

tatastaṃ tuṣṭuvurdevā garuḍaṃ pakṣiṇāṃ varam |
dṛṣṭvā taddehamāhātmyaṃ trastaṃ syādbhuvanatrayam || 24 ||
[Analyze grammar]

ityālocyopasaṃhṛtya dehamatyaṃtabhīṣaṇam |
aruṇaṃ pṛṣṭhamāropya māturaṃtikamabhyagāt || 25 ||
[Analyze grammar]

athāha vinatāṃ kadrūḥ praṇatāmativihvalām |
ceṭi nāgālayaṃ gaṃtumudyogo mama vartate || 26 ||
[Analyze grammar]

tvatputro garuḍoto māṃ matputrāṃśca vahatviti |
tataśca vinatā putraṃ garuḍaṃ pratyabhāṣata || 27 ||
[Analyze grammar]

ahaṃ kadrūmimāṃ vakṣye tvaṃ sarpānvaha tatsutān |
tatheti garuḍo mātuḥ pratyagṛhṇadvaco dvijāḥ || 28 ||
[Analyze grammar]

avahadvinatā kadrūṃ sarvāṃstāngaruḍo'vahat |
ravisāmīpyagāḥ sarpāstatkarairāhatāstadā || 29 ||
[Analyze grammar]

astauṣīdvajriṇaṃ kadrūḥ sutānāṃ tāpaśāṃtaye |
sarvatāpaṃ jalāsārairdevarājo'pyaśāmayata || 30 ||
[Analyze grammar]

nīyamānāstadā sarpā garuḍena balīyasā |
gatvā taṃ deśamacirādavadanvinatāsutam || 31 ||
[Analyze grammar]

vayaṃ dvīpāṃtaraṃ gaṃtuṃ sarve draṣṭuṃ kṛtatvarāḥ |
vaha tvamasmāngaruḍa ceṭīsuta tataḥ kṣaṇāt || 32 ||
[Analyze grammar]

tato mātara maprākṣīdvinatāṃ garuḍo dvijāḥ |
ahaṃ kasmādvahāmīmāṃstvaṃ cemāṃ vahase sadā || 33 ||
[Analyze grammar]

ceṭīputreti māmete ki bhaṇaṃti sarīsṛpāḥ |
sarvametadvada tvaṃ me mātastattvena pṛcchataḥ || 34 ||
[Analyze grammar]

pṛṣṭaivaṃ jananī tena garuḍaṃ prābravītsutam |
bhaginyā krūrayā putra cchalenāhaṃ parājitā || 35 ||
[Analyze grammar]

tasyā dāsī bhavāmyadya ceṭīputrastato bhavān |
atastvaṃ vahase sarpānvahāmyenāmahaṃ sadā || 36 ||
[Analyze grammar]

ityādi sarvavṛttāṃtamādito'smai nyavedayat |
atha tāṃ garuḍo'vā dīnmātaraṃ vinatāsutaḥ || 37 ||
[Analyze grammar]

asmāddāsyādvimokṣārthaṃ kiṃ kāryaṃ te mayādhunā |
iti pṛṣṭā sutenātha vinatā tamabhāṣata || 38 ||
[Analyze grammar]

sarpānpṛcchasva garuḍa mama mātṛvimokṣaṇe |
yuṣmākaṃ mātuḥ kiṃ kāryaṃ mayeti vadatādhunā || 39 ||
[Analyze grammar]

iti mātrā samudito garuḍaḥ pannagānprati |
gatvā'pṛcchadvija śreṣṭhāste'pyenamavadaṃstadā || 40 ||
[Analyze grammar]

yadā hariṣyase śīghraṃ sudhāṃ tvamamarālayāt |
dāsyānmuktā bhavenmātā vainateya tavādya hi || 41 ||
[Analyze grammar]

tato mātaramāgamya garuḍaḥ praṇato'bravīt |
sudhāmaṃba mamānetuṃ gacchato bhakṣyamarpaya || 42 ||
[Analyze grammar]

itīritā sutaṃ prāha mātā taṃ vinatā sutam |
samudramadhye vartaṃte śabarāḥ katicitsuta || 43 ||
[Analyze grammar]

tānbhakṣayitvā śabarānamṛtaṃ tvamihānaya |
tatra kaściddvijaḥ kāmī śavarīsaṃgakautukī || 44 ||
[Analyze grammar]

tyaja taṃ brāhmaṇaṃ kaṃṭhaṃ dahaṃtaṃ brahmatejasā |
pakṣādīni tavāṃgāni pāṃtu devā marunmukhāḥ || 45 ||
[Analyze grammar]

iti svamāturāśīrbhirgaruḍo vardhito yayau |
śabarālayamabhyetya tasya bhakṣaya to mukham || 46 ||
[Analyze grammar]

āvṛtaṃ prāviśanvyādhā vayāṃsīva darīṃ gireḥ |
atha sa brāhmaṇo'pyāgāttatkaṃṭhaṃ munipuṃgavāḥ || 47 ||
[Analyze grammar]

kaṇṭhaṃ dahantaṃ vipraṃ tamuvāca vinatāsutaḥ |
vipra pāpo'pyavadhyo hi niryāhi tvamato bahiḥ || 48 ||
[Analyze grammar]

evamuktastadā vipro garuḍaṃ pratyabhāṣata |
kirātī mama bhāryāpi nirgaṃtavyā mayā saha || 49 ||
[Analyze grammar]

evamastviti taṃ vipramuvāca patageśvaraḥ |
tataḥ sa garuḍo vipramujjagāra sabhāryakam || 50 ||
[Analyze grammar]

vipro'pyabhīpsitāndeśānniṣādyā saha niryayau |
śabarānbhakṣayitvā'tha garuḍaḥ pakṣiṇāṃ varaḥ || 51 ||
[Analyze grammar]

ātmanaḥ pitaraṃ vegātkaśyapaṃ samupeyivān |
kutra yāsīti tatpṛṣṭo garuḍastama bhāṣata || 52 ||
[Analyze grammar]

māturdāsyavimokṣāya sudhāmāhartumāgamam |
bahūnkirātāñjagdhvāpi tṛptirmama na jāyate || 53 ||
[Analyze grammar]

aparyaṃtakṣudhā brahmanbādhate māmaha rniśam |
tannivṛttipradaṃ bhakṣyaṃ mamārpaya tapodhana || 54 ||
[Analyze grammar]

yenāhaṃ śaknuyāṃ tāta sudhāmāhartumojasā |
itīritaḥ sutaṃ prāha kaśyapo vinatodbhavam || 55 ||
[Analyze grammar]

kaśyapa uvāca |
munirvibhāvasurnāmnā purāsīttasya sānujaḥ |
supratīka iti bhrātā tāvubhau vaṃśavairiṇau || 56 ||
[Analyze grammar]

anyonyaṃ śepaturviprā mahākrodhasamākulau |
gajo'bhavatsupratīkaḥ kūrmo'bhūcca vibhāvasuḥ || 57 ||
[Analyze grammar]

evaṃ vittavivādāttau śepaturbhrātarau mithaḥ |
gajaḥ ṣaḍyo janocchrāyo dviguṇāyāmasaṃyutaḥ || 58 ||
[Analyze grammar]

kūrmastriyojanocchrayo daśayojanavistṛtaḥ |
baddhavairāvubhāvetau sarasyasminvihaṃgama || 59 ||
[Analyze grammar]

pūrvavairamanusmṛtya yudhyete jetumicchayā |
ubhau tau bhakṣayitvā tvaṃ sudhāmāhara tṛptimān || 60 ||
[Analyze grammar]

evaṃ pitreritaḥ pakṣī gatvā tadgajakacchapau |
samuddhatya mahākāyau mahābalaparākramau || 61 ||
[Analyze grammar]

vahannakhābhyāṃ saṃtīrthaṃ viḷaṃbābhidhamabhyagāt |
tatrāgataṃ samālokya pakṣirājaṃ dvijosamāḥ || 62 ||
[Analyze grammar]

tattīrajo mahāvṛkṣo rohiṇākhyo mahocchrayaḥ |
vainateyamidaṃ prāha mahābalaparākramam || 63 ||
[Analyze grammar]

enāmāruha macchākhāṃ śatayojanamāyatām |
sthitvātra gajakūrmau tvaṃ bhakṣayasva khagottama || 64 ||
[Analyze grammar]

ityuktastaruṇā pakṣī sa tatrāste manojavaḥ |
tadbhārātsā taroḥ śākhā bhagnā'bhūddvijasattamāḥ || 65 ||
[Analyze grammar]

vālakhilyamunīṃstasmillaṃbamānānadhomukhān |
dṛṣṭvā tatpātaśaṃkāvāṃstāṃ śākhāṃ garuḍo'grahīt || 66 ||
[Analyze grammar]

gajakūrmo ca tāṃ śākhāṃ gṛhītvā yāṃtamaṃ bare |
pitā tasyābravīttatra garuḍaṃ vinatāsutam || 67 ||
[Analyze grammar]

tyajemāṃ nirjane śaile śākhāṃ taṃ vinatodbhava |
ityuktaḥ sa tathā gatvā śākhāṃ niṣpuruṣe nage || 68 ||
[Analyze grammar]

vinyasyābhakṣayatpakṣī tau tadā gajakacchapau |
athotpātaḥ samabhavattasminnavasare divi || 69 ||
[Analyze grammar]

dṛṣṭvotpātaṃ balārātiḥ papraccha svapurohitam |
utpātakāraṇaṃ jīva kimatreti punaḥpunaḥ |
bṛhaspatistadā śakraṃ provāca dvijasattamāḥ || 70 ||
[Analyze grammar]

bṛhaspatiruvāca |
kāśyapo hi muniḥ pūrvamayajatkratunā hare || 71 ||
[Analyze grammar]

sarvānnṛṣīnsurānsiddhānyakṣāngaṃdharvakinnarān |
yajñasaṃbhārasiddhyarthaṃ preṣayāmāsa sa dvijāḥ || 72 ||
[Analyze grammar]

vālakhilyānsasaṃbhārānhrasvānaṃguṣṭhamātrakān |
majjato goṣpadajale dṛṣṭvā hasitavānbhavān || 73 ||
[Analyze grammar]

bhavatāvamatāḥ kruddhā vālakhilyāstadā hare |
juhuvuryajñavahnau te krodhena jvalitānanāḥ || 74 ||
[Analyze grammar]

deveṃdrabhayadaḥ śatruḥ kaśyapasya suto'stviti |
tasya putro'dya garuḍaḥ sudhāharaṇakautukī || 75 ||
[Analyze grammar]

samāgacchati taddheturayamutpāta āgataḥ |
ityuktaḥ so'bravīdiṃdro devānagnipurogamān || 76 ||
[Analyze grammar]

sudhāmāhartumāyāti pakṣī sā rakṣyatāmiti |
itīṃdrapreritā devā rarakṣuḥ sāyudhāḥ sudhām || 77 ||
[Analyze grammar]

pakṣirājastadābhyāgāddevānāyudhadhāriṇaḥ |
mahābalaṃ te garuḍaṃ dṛṣṭvā'kampaṃta vai surāḥ || 78 ||
[Analyze grammar]

garuḍasya surāṇāṃ ca tato yuddhamabhūnmahat |
akhaṃḍi pakṣituṇḍena bhauvano'mṛtapālakaḥ || 79 ||
[Analyze grammar]

tadā nijaghnugarruḍaṃ devāḥ śastrairanekaśaḥ |
atīva garuḍo devairbādhitaḥ śastrapāṇibhiḥ || 80 ||
[Analyze grammar]

pakṣābhyāmākṣipaddūre devānagnipurogamān |
tatpakṣavikṣitā devāstadā paramakopanāḥ || 81 ||
[Analyze grammar]

nārācānbhiṃdi pālāṃśca nānāśastrāṇi cākṣipan |
tatastu garuḍo vegāddevadṛṣṭivilopinīm || 82 ||
[Analyze grammar]

dhūlimutthāpayāmāsa pakṣābhyāṃ vinatāsutaḥ || vāyunā |
śamayāmāsustānpāṃsūṃstridaśottamāḥ || 83 ||
[Analyze grammar]

rudrānvasūṃstathādityānmaruto'nyānsurāṃstathā |
garuḍaḥ pakṣatuṃḍābhyāṃ vyathitānakaroddvijāḥ || 84 ||
[Analyze grammar]

palāyiteṣu deveṣu so'drākṣījjvalanaṃ puraḥ |
jvalaṃtaṃ paritastvagniṃ śamāpayitumudyayau || 85 ||
[Analyze grammar]

sa sahasramukho bhūtvā taiḥ pibañchataśo nadīḥ |
tamagniṃ nāśayāmāsa taiḥ payobhistvarānvitaḥ || 86 ||
[Analyze grammar]

sitadhāraṃ bhramaccakraṃ sudhārakṣakamaṃtike |
dṛṣṭvā tadariraṃdhreṇa saṃkṣiptāṃgotarāviśat || 87 ||
[Analyze grammar]

tato dadarśa dvau sarpo vyaktāsyau bhīṣaṇākṛtī |
yābhyāṃ dṛṣṭopi bhasma syāttau sarpau garuḍastadā || 88 ||
[Analyze grammar]

ācchidya pakṣatuṃḍābhyāṃ gṛhītvā'mṛtamudyayau |
yaṃtramutpāṭya codyaṃtaṃ garuḍaṃ prāha mādhavaḥ || 89 ||
[Analyze grammar]

tava tuṣṭo'smi pakṣīśa varaṃ varaya suvrata |
atha pakṣī tamāha sma kamalānāyakaṃ harim || 90 ||
[Analyze grammar]

tavopari sthitirme syānmā bhūtāṃ ca jarāmṛtī |
tathāstviti hariḥ prāha varaṃ madvriyatāmiti || 91 ||
[Analyze grammar]

ityuktastaṃ hariḥ prāha mama tvaṃ vāhanaṃ bhava |
syaṃdanopari ketuśca mama tvaṃ vinatāsuta || 92 ||
[Analyze grammar]

tathāstviti khagopyāha kamalāpatimacyutam |
hṛtāmṛtaṃ khagaṃ śrutvā tata ākhaṃḍalo javāt || 93 ||
[Analyze grammar]

abhidrutyāśu kuliśaṃ pakṣe cikṣepa pakṣiṇaḥ |
tato vihasya garuḍaḥ pākaśāsanamabravīt || 94 ||
[Analyze grammar]

kuliśasya nipātānme na hare kāpi vedanā |
saphalo vajrapātaste bhūyācca suranāyaka || 95 ||
[Analyze grammar]

itīrayanpatramekaṃ vyasṛjatpakṣatastadā |
śobhanaṃ parṇamasyeti suparṇa iti sobha vat || 96 ||
[Analyze grammar]

tasminsuparṇe hemābhe sarve vismayamāyayuḥ |
tatastu garuḍaḥ śakramabravīddvijapuṃgavāḥ || 97 ||
[Analyze grammar]

bhavatā sākamakhilaṃ jagadetaccarācaram |
deveṃdra satataṃ voḍhumamoghā śaktirasti me || 98 ||
[Analyze grammar]

nākhaṇḍalasahasraṃ me raṇe labhyaṃ hare bhavet |
iti bruvāṇaṃ garuḍamabravītpākaśāsanaḥ || 99 ||
[Analyze grammar]

kiṃ te'mṛtena kāryaṃ syāddīyatāmamṛtaṃ mama |
imāṃ sudhāṃ bhavāndadyādyebhyo hi vinatodbhava || 100 ||
[Analyze grammar]

te'dhunā'mṛtapānena jarāmaraṇavarjitāḥ |
asmadbhyo'dhikavīryāḥ syurbādheraṃstridaśāṃstathā || 1 ||
[Analyze grammar]

iti bruvaṃtaṃ devendraṃ garuḍo'pyabravīddvijāḥ |
yatraitatsthāpayiṣyāmi tatrāgatya bhavānidam || 2 ||
[Analyze grammar]

gṛhṇātu jhaṭitītyukto garuḍaṃ prāha vṛtrahā |
prīto'haṃ tava dāsyāmi varaṃ vṛṇu mahāmate || 3 ||
[Analyze grammar]

ityuktavantaṃ garuḍaḥ pākaśāsanamabravīt |
dāsye chalaprayoktāro mama mātuḥ sarīsṛpāḥ || 4 ||
[Analyze grammar]

bhakṣyā bhavaṃtu nityaṃ me pākaśāsana vṛtrahan |
iti teneritaḥ śakastathāstvityavadacca tam || 5 ||
[Analyze grammar]

athāyaṃ garuḍo viprā dhārayannamṛtaṃ yayau |
yāṃtaṃ tamanuyāti sma garuḍaṃ pākaśāsanaḥ || 6 ||
[Analyze grammar]

vegena sa dvijaśreṣṭhāḥ sudhāharaṇakautukī |
māturabhyāśamāgatya sarpānprāha sa pakṣirāṭ || 7 ||
[Analyze grammar]

kuśeṣu nyasyate sarpāssudhaivamadhunā mayā |
snātvā tadbhuṅdhvamamṛtaṃ śucayaḥ susamāhitāḥ || 8 ||
[Analyze grammar]

mokṣo'pi mama mātuḥ syāddāsībhāvāddhi pannagāḥ |
tathāstvityavadansarpā garuḍaṃ vinatāsutam || 9 ||
[Analyze grammar]

muktā tadaiva vinatā dāsībhāvāddvijottamāḥ |
sarpāste'mṛtabhakṣārthaṃ snātuṃ sarve yayustadā || 110 ||
[Analyze grammar]

tasminnavasare śakrastāmādāya sudhāṃ yayau |
snātvāgatya bhujaṃgāste tatrādṛṣṭvā tadā sudhām || 11 ||
[Analyze grammar]

jihvābhirlilihurda rbhāneṣu nyastā sudheti hi |
tadāprabhṛti sarpāṇāṃ jihvā darbhāgrapāṭitāḥ || 12 ||
[Analyze grammar]

dvidhābhavanmuniśreṣṭhā dvijihvāstena te smṛtāḥ |
sudhāsaṃyogato darbhāḥ praya yuśca pavitratām || 13 ||
[Analyze grammar]

mocayitvā ca garuḍo dāsībhāvātsvamātaram |
śaśāpakupitaḥ kadrūṃ chadmanā jitamātaram || 14 ||
[Analyze grammar]

kadrūstvaṃ jananīṃ yanme chalena jitavatyasi |
bhartustvaṃ paricaryāyāmato nārhā bhaviṣyasi || 15 ||
[Analyze grammar]

śaptvaivaṃ garuḍaḥ kadrūṃ prayayau sa yathecchayā |
kadrūśca vinatā cobhe yayaturbharturaṃtikam || 16 ||
[Analyze grammar]

kaśyapo vimukhastatra kadrūṃ kopādathābravīt |
yasmācchalena vinatāṃ kadrūrnirjitavatyasi || 17 ||
[Analyze grammar]

ato matparicaryāyāṃ na yogyāsi durātmike |
striyaṃ vā puruṣaṃ vāpi nārī vā puruṣo'pi vā || 18 ||
[Analyze grammar]

chalādvijayate yo'sau sa mahāpātakī bhavet |
chalādvijayinā sārdhaṃ saṃbhāṣya brahmahā bhavet || 19 ||
[Analyze grammar]

steyī surāpī vijñeyo gurudārarataśca saḥ |
saṃsargadoṣaduṣṭaśca munibhiḥ parikīrtyate || 120 ||
[Analyze grammar]

tvayā saṃbhāṣaṇāddoṣo mama syānnarakapradaḥ |
tasmātprayāhi kadrūstvaṃ matsamīpāddhi dāruṇe || 21 ||
[Analyze grammar]

chalajetrā sapaṃktau yo bhuṃjīta manujo bhuvi |
tena saṃbhāṣaṇātsadyaḥ pateddhi narakārṇave || 22 ||
[Analyze grammar]

vilokya cchalajetāraṃ tasya pāpasya śāṃtaye |
ādityaṃ vā jalaṃ vāpi pāvakaṃ vā vilokayet || 23 ||
[Analyze grammar]

chalajetā yatra tiṣṭhedāśrame'pi gṛhe'pivā |
vastavyaṃ na hi tatrānyairvasannarakamaśnute || 24 ||
[Analyze grammar]

ato niryāhi niryāhi mama tvaṃ dṛṣṭimārgataḥ |
svāśramātsaralāmenāṃ vinatāṃ jitavatyasi || 25 ||
[Analyze grammar]

iti dhikkṛtya sahasā kadrūṃ tāṃ kaśyapastadā |
vinatāṃ svacchaśīlāṃ tāṃ svīcakāra mahāmatiḥ || 26 ||
[Analyze grammar]

kadrūritthaṃ saparuṣaṃ kathitā kaśyapena sā |
rudaṃtī bhṛśaduḥkhārtā pādayostasya cāpatat || 27 ||
[Analyze grammar]

patitāṃ pādayordṛṣṭvā kaśyapo munipuṃgavaḥ |
na jagrāhaiva kadrūṃ tāṃ smaranpāpaṃ tayā kṛtam || 28 ||
[Analyze grammar]

tataḥ praṇamya vinatā kaśyapaṃ vākyamabravīt |
bhagavanbhaginīmenāṃ svīkuruṣva kṛpānidhe || 29 ||
[Analyze grammar]

ajñānānmugdhayā pāpaṃ kadrvā yadadhunā kṛtam |
kṣaṃtumarhasi tatsarvaṃ dayāśīlā hi sādhavaḥ || 130 ||
[Analyze grammar]

jananyā garuḍasyaiva kathitaḥ kaśyapo muniḥ |
uvāca vinate naināṃ vinā pāpasya niṣkṛtim || 31 ||
[Analyze grammar]

grahīṣyāmi durācārāṃ tristvāṃ śapathayāmyaham |
kaśyapasya vacaḥ śrutvā vinatā punarabravīt || 32 ||
[Analyze grammar]

bhaginyā mama pāpasya brahmaṃstvaṃ brūhi niṣkṛtim |
yeneyaṃ paricaryāyāṃ tava yogyā bhaviṣyati || 33 ||
[Analyze grammar]

tayaivamudito viprā mārīcaḥ kaśyapastadā |
dhyātvā muhūrtaṃ manasā paścādidamabhāṣata || 34 ||
[Analyze grammar]

dakṣiṇāṃbunidhestīre phullagrāme vimuktide |
asti kṣīrasaronāma tīrthaṃ pāpavināśanam || 65 ||
[Analyze grammar]

tattīrthasnānamātreṇa doṣaścāsyā vinaśyati |
prāyaścittāyutenāpi tattīrthe majjanaṃ vinā || 36 ||
[Analyze grammar]

na naśyatyeṣa doṣo 'syāstadeṣā yātu tatsaraḥ |
bhartraivamudite kadrūstaṃ praṇamya dvijottamam || 37 ||
[Analyze grammar]

tatkṣaṇātprayayau kṣīraṃ saraḥ putrasahāyinī |
sā kadrūḥ putra sahitā gatvā katipayairdinaiḥ || 38 ||
[Analyze grammar]

prāpya kṣīrasaraḥ puṇyaṃ prayatā vijiteṃdriyā |
sasnau niyamapūrvaṃ ca saṃkalpya kṣīrakuṃḍake || 39 ||
[Analyze grammar]

upoṣya tridinaṃ sasnau tasminkṣīrasarojale |
caturthe divase tasyāṃ kurvatyāṃ snānamādarāt |
adehā vyomagāvāṇī samuttasthau dvijottamāḥ || 140 ||
[Analyze grammar]

aśarīriṇyuvāca |
kadrūstvaṃ majjanādatra cchalajetṛtvadoṣataḥ || 41 ||
[Analyze grammar]

vimuktā bhartṛśuśrūṣāyogyā cāsi na saṃśayaḥ |
śāpopi garuḍoktaste layaṃ yāto'tra majjanāt || 42 ||
[Analyze grammar]

gaccha bhartṛsakāśaṃ tvaṃ so'pi tvāṃ svīkariṣyati |
ityuktvā virarāmātha vyomavāgaśarīriṇī || 43 ||
[Analyze grammar]

tasyai vāce namaskṛtya kadrūḥ sā prītamānasā |
tīrthaṃ pradakṣiṇīkṛtya natvā putrasamanvitā || 44 ||
[Analyze grammar]

prayayau bharturabhyāśaṃ tacchuśrūṣaṇakautukāt |
āgatātāṃ samālokya snātāṃ kṣīrasarojale || 45 ||
[Analyze grammar]

jñātvā vidhūtapāpāṃ ca kaśyapaḥ sa samādhinā |
aṃgīcakāra patnīṃ tāmātmaśuśrūṣaṇoci tām || 46 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāḥ kadrūpāpavimokṣaṇam |
majjanānmuktidaṃ puṃsāṃ puṇye kṣīrasarojale || 47 ||
[Analyze grammar]

yaḥ śṛṇotīmamadhyāyaṃ paṭhate vāpi mānavaḥ |
sa kṣīrakuṃḍasnānasya labhate phalamuttamam || 48 ||
[Analyze grammar]

aśvamedhādiyajñānāṃ samagraṃ phalamaśnute |
gaṃgādisarvatīrtheṣu sa snāto bhavati dhruvam || 49 ||
[Analyze grammar]

yaḥ paṭhedimamadhyāyaṃ kṣīrakuṃḍapraśaṃsanam |
gosahasrapradātṝṇāṃ prāpnotyavikalaṃ phalam || 150 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye kṣīrakuṃḍapraśasāyāṃ kadrūkṛtacchaladoṣaśāṃtikathāvarṇanaṃnāmāṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: