Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārāyaṇa uvāca |
brahmacārī gṛhasthaśca vānaprastho yatistathā |
eta āśramiṇaḥ proktāścatvāro munisattama || 1 ||
[Analyze grammar]

saṃskāraiḥ saṃskṛto yastu śuddhayonirdvijātitām |
prāptaḥ sa hi brahmacārī taddharmānādito bruve || 2 ||
[Analyze grammar]

varṇī vedamadhīyīta vasangurugṛhe śuciḥ |
jitendriyo jitakrodho vinītastathyabhāṣaṇaḥ || 3 ||
[Analyze grammar]

sāyaṃ prātaścareddhomaṃ bhikṣācaryāṃ ca saṃyataḥ |
kuryāttrikālaṃ saṃdhyāṃ ca viṣṇupūjāṃ tathānvaham || 4 ||
[Analyze grammar]

gurvājñayaiva bhuñjīta mitamannamanākulaḥ |
gurusevāparo nityaṃ bhavedvyasanavarjitaḥ || 5 ||
[Analyze grammar]

snāne ca bhojane home jape maunamupāśrayet |
chindyānna nakharomāṇi dantānnaivātidhāvayet || 6 ||
[Analyze grammar]

nātidhāvecca vāsāṃsi bhavenniṣkapaṭo gurau |
āhūtodhyayanaṃ kuryādādāvante ca taṃ namet || 7 ||
[Analyze grammar]

aspṛśyānna spṛśeccāsau nā'saṃbhāṣyāṃśca bhāṣayet |
abhakṣyaṃ bhakṣayennaiva nā'peyaṃ ca pibetkvacit || 8 ||
[Analyze grammar]

mekhalāmajinaṃ daṇḍaṃ bibhṛyācca kamaṇḍalum |
site dve vāsasī brahmasūtraṃ ca japamālikām || 9 ||
[Analyze grammar]

darbhapāṇiśca jaṭilaḥ keśasaṃskāravarjitaḥ |
aṅgarāgaṃ puṣpahārānbhūṣaṇāni ca varjayet || 10 ||
[Analyze grammar]

tailābhyaṅgaṃ na kurvīta kajjale nāñjanaṃ tathā |
varjayecca prayatnena saṃsargaṃ madyamāṃsayoḥ || 11 ||
[Analyze grammar]

strīṇāṃ nirīkṣaṇaṃ sparśaṃ bhāṣaṇaṃ krīḍanādi ca |
varjayetsarvathā varṇī striyāścāpyavalekhanam || 12 ||
[Analyze grammar]

vinā ca devapratimāṃ kāṣṭhacitrādiyoṣitam |
api naiva spṛśeddhīmānna ca buddhyāvalokayet || 13 ||
[Analyze grammar]

prāṇimātraṃ ca mithunībhūtaṃ nekṣeta karhicit |
strīṇāṃ guṇāścāpyaguṇāñchṛṇuyānnaiva no vadet || 14 ||
[Analyze grammar]

aspṛśanneva vandeta gurupatnīmapi svakām |
jananyāpi na tiṣṭheta rahaḥsthāne tu karhicit || 15 ||
[Analyze grammar]

evaṃvṛtto vasettatra yāvadvidyāsamāpanam |
tato virakto nyāsī syādvarṇī vā naiṣṭhiko bhavet |
anadhikāritā proktā naiṣṭhikavratināṃ kalau || 16 ||
[Analyze grammar]

na saṃdhāviti vijñeyaṃ kalīti śabdasaṃgrahāt |
vanī syādatha vā brahmannavirakto bhavedgṛhī || 17 ||
[Analyze grammar]

prājāpatyaṃ ca sāvitraṃ brāhmaṃ naiṣṭhikameva ca |
caturvidhaṃ brahmacaryaṃ tatraikaṃ śaktitaḥ śrayet || 18 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye brahmacāridharmanirūpaṇaṃ nāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: