Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
yo martyo dvijavaryāya paryaṃkaṃ tu dadāti hi |
yatra svasthaḥ sukhaṃ śete śītānilaniṣevitaḥ || 1 ||
[Analyze grammar]

dharmasādhanabhūte hi dehe nairujyamāpnute |
taṃ dattvā sakalaṃ tāpaṃ nirasya gatakalmaṣaḥ || 2 ||
[Analyze grammar]

akhaṇḍapadavīṃ yāti yogināmapi durlabhām |
vaiśākhe gharmataptānāṃ śrāntānāṃ tu dvijanmanām || 3 ||
[Analyze grammar]

dattvā śramāpahaṃ divyaṃ paryaṃkaṃ manujeśvara |
na jātu sīdate loke janmamṛtyujarādibhiḥ || 4 ||
[Analyze grammar]

gṛhītvā brāhmaṇo yatra śete cājīvamāsthitaḥ |
āsīne sakalaṃ pāpaṃ jñānato'jñānataḥ kṛtam || 5 ||
[Analyze grammar]

vilayaṃ yāti rājeṃdra karpūra iva cāgninā |
śayane brahmanirvāṇaṃ sa naro yāti niścitam || 6 ||
[Analyze grammar]

yo dadyātkaśipuṃ māse vaiśākhe snānavallabhe |
sarvabhogasamāyuktastasminneva hi janmani || 7 ||
[Analyze grammar]

sānvayo vartate nūnaṃ rogādibhiranāhataḥ |
āyuṣyaṃ paramārogyaṃ yaśo dhairyaṃ ca viṃdati || 8 ||
[Analyze grammar]

nādhārmikaḥ kule tasya jāyate śatapauruṣam |
bhuktvā tu sakalānbhogāṃstataḥ pañcatvameṣyati || 9 ||
[Analyze grammar]

nirdhūtākhilapāpastu brahmanirvāṇamṛcchati || śro |
triyāya dvijeṃdrāya yo dadyādupabarhaṇam || 10 ||
[Analyze grammar]

sukhaṃ nidrā vinā yena na nṛṇāṃ jāyate kvacit |
sarveṣāmāśrayo bhūtvā bhuvi sāmrājyamaśnute || 11 ||
[Analyze grammar]

punaḥ sukhī punarbhogī punardharmaparāyaṇaḥ |
āsaptajanma rājeṃdra jāyate sarvato jayī || 12 ||
[Analyze grammar]

paścātsaptakulairyukto brahmabhūyāya kalpate |
tārṇaṃ kaṭaṃ tu yo dadyātkaṭamanyadathāpi vā || 13 ||
[Analyze grammar]

tatra śete svayaṃ viṣṇuryatrasthaḥ parameśvaraḥ |
yathā jalagatā corṇā na jalairbhidyate kvacit || 14 ||
[Analyze grammar]

tathā saṃsārago jantuḥ saṃsāre na ca badhyate |
āsane śayane saktaḥ kaṭadaḥ sarvataḥ sukhī || 15 ||
[Analyze grammar]

praśraye śayanārthāya yo dadyātkaṭakaṃbalam |
tāvanmātreṇa muktaḥ syānnātra kāryā vicāraṇā || 16 ||
[Analyze grammar]

nidrayā hīyate duḥkhaṃ nidrayā hīyate śramaḥ |
sā nidrā kaṭasaṃsthasya sukhaṃ saṃjāyate dhuvam || 17 ||
[Analyze grammar]

yo dayātkaṃbalaṃ rājanvaiśākhe mādhavā'game |
apamṛtyoḥ kālamṛtyormukto jīvati vai śatam || 18 ||
[Analyze grammar]

dadyādvastraṃ sūkṣmataraṃ dvijeṃdre gharmakarśite |
pūrṇamāyuḥ samāpnoti paratra ca parāṃ gatim || 19 ||
[Analyze grammar]

atastāpaharaṃ divyaṃ karpūraṃ tu dvijātaye |
dattvā mokṣamavāpnoti duḥkhaśāṃtiṃ ca viṃdati || 20 ||
[Analyze grammar]

kusumāni ca yo dadyātkukumaṃ ca dvijātaye |
sārvabhaumo bhavedrājā sarvalokavaśaṃkaraḥ || 21 ||
[Analyze grammar]

putrapautrādibhogāṃśca bhuktvā mokṣamavāpnuyāt |
tvagasthigatasaṃtāpaṃ sadyo harati candanam || 22 ||
[Analyze grammar]

tāpatrayavinirmuktastaddattvā mokṣamāpnuyāt |
auśīraṃ cāṣakaṃ kauśaṃ yo dadyājjalavāsitam || 23 ||
[Analyze grammar]

sarvabhogeṣu rājeṃdra sa tu devasahāyavān |
pāpahāniṃ duḥkhahāniṃ prāpya nirvṛtimāpnuyāt || 24 ||
[Analyze grammar]

gorocaṃ mṛganābhiṃ ca dadyādvaiśākhadharmavit |
tāpatrayavinirmuktaḥ paraṃ nirvāṇamṛcchati || 25 ||
[Analyze grammar]

tāṃbūlaṃ ca sakarpūraṃ yo dadyānmeṣage ravau |
sārvabhaumasukhaṃ bhuktvā paraṃ nirvāṇamṛcchati || 26 ||
[Analyze grammar]

śatapatrīṃ ca yūthīṃ ca meṣamāse dadannaraḥ |
sa sārvabhaumo bhavati paścānmokṣaṃ ca viṃdati || 27 ||
[Analyze grammar]

ketakīṃ mallikāṃ vā'pi yo dadyānmādhavā'game |
sa tu mokṣamavāpnoti madhuśāsanaśāsanāt || 28 ||
[Analyze grammar]

pūgīphalaṃ tu yo dadyātsugandhaṃ tu dvijātaye |
nārikelaphalaṃ rājaṃstasya puṇyaphalaṃ śṛṇu || 29 ||
[Analyze grammar]

sapta janma bhavedvipro dhanāḍhyo vedapāragaḥ |
paścātsaptakulairyukto viṣṇulokaṃ sa gacchati || 30 ||
[Analyze grammar]

viśrāmamaṇḍapaṃ yastu kṛtvā dadyāddvijanmane |
tasya puṇyaphalaṃ vaktuṃ nāhaṃ śaknomi bhūpate || 31 ||
[Analyze grammar]

succhāyāmaṇḍapaṃ yastu sikatā'kīrṇamañjasā |
saprapaṃ kārayedyastu sa tu lokādhipo bhavet || 32 ||
[Analyze grammar]

mārgodyānaṃ taḍāgaṃ vā kūpaṃ maṇḍapameva ca |
yaḥ karoti sa dharmātmā tasya putraistu kiṃ phalam || 33 ||
[Analyze grammar]

kūpastaḍāgamudyānaṃ maṇḍapaṃ ca prapā tathā |
saddharmakaraṇaṃ putraḥ saṃtānaṃ saptadhocyate || 34 ||
[Analyze grammar]

eteṣvanyatamābhāve nordhvaṃ gacchaṃti mānavāḥ |
sacchāstra śravaṇaṃ tīrthayātrā sajanasaṃgatiḥ || 35 ||
[Analyze grammar]

jaladānaṃ cānnadānamaśvatthāropaṇaṃ tathā |
putraśceti ca saṃtānaṃ sapteme'tivido viduḥ || 36 ||
[Analyze grammar]

nāsaṃtatirlabhellokānkṛtvā dharmaśatānyapi |
tasmātsaṃtānamanvicchetsaṃtāneṣvekato vrajet || 37 ||
[Analyze grammar]

paśūnāṃ pakṣiṇāṃ caiva mṛgāṇāṃ caiva bhūruhām |
nordhvalokaṃ sukhaṃ yāti manuṣyāṇāṃ tu kā kathā || 38 ||
[Analyze grammar]

pūgīphalasamāyuktaṃ nāgavallīdalairyutam |
kapūrāgurusaṃyuktaṃ dadattāṃbūlamuttamam || 39 ||
[Analyze grammar]

śārīraiḥ sakalaiḥ pāpairmucyate nātra saṃśayaḥ |
tāṃbūlado yaśo dhairyaṃ śriyamāpnoti niścitam || 40 ||
[Analyze grammar]

rogī dattvā virogaḥ syādarogī mokṣamāpnuyāt |
vaiśākhe māsi yo dadyāttakraṃ tāpavināśanam || 41 ||
[Analyze grammar]

vidyāvāndhanavānbhūmau jāyate nātra saṃśayaḥ |
na takrasadṛśaṃ dānaṃ gharmakāleṣu vidyate || 42 ||
[Analyze grammar]

tasmāttakraṃ pradātavyamadhvaśrāṃtadvijātaye |
jaṃbīrasurasopetaṃ lasallavaṇamiśritam || 43 ||
[Analyze grammar]

yastakramarucighnaṃ tu dattvā mokṣamavāpnuyāt |
yo dadyāddadhikhaṃḍaṃ tu vaiśākhe gharmaśāṃtaye || 44 ||
[Analyze grammar]

tasya puṇyaphalaṃ vaktuṃ nāhaṃ śaknomi bhūmipa |
yo dadyāttaṃḍulāndivyānmadhusūdanavallabhe || 45 ||
[Analyze grammar]

sa labhetpūrṇamāyuṣyaṃ sarvayajñaphalaṃ labhet |
yo ghṛtaṃ tejaso rūpaṃ gavyaṃ dadyāddvijātaye |
so'śvamedhaphalaṃ prāpya modate viṣṇumaṃdire || 46 ||
[Analyze grammar]

urvāruguḍasaṃmiśraṃ vaiśākhe meṣage ravau |
sarvapāpavinirmuktaḥ śvetadvīpe vaseddhruvam || 47 ||
[Analyze grammar]

yaścekṣudaṃḍaṃ sāyāhne divā tāpopaśāntaye |
brāhmaṇāya ca yo dadyāttasya puṇyamanaṃtakam || 48 ||
[Analyze grammar]

vaiśākhe pānakaṃ dattvā sāyāhne śramaśāntaye |
sarvapāpavinirmukto viṣṇoḥ sāyujyamāpnuyāt || 49 ||
[Analyze grammar]

saphalaṃ pānakaṃ meṣamāse sāyaṃ dvijātaye |
dadyāttena pitṝṇāṃ tu sudhāpānaṃ na saṃśayaḥ || 50 ||
[Analyze grammar]

vaiśākhe pānakaṃ cūtasupakvaphalasaṃyutam |
tasya sarvāṇi pāpāni vināśaṃ yāṃti niścitam || 51 ||
[Analyze grammar]

yo dadyāccaitradarśe tu kumbhaṃ pūrṇaṃ tu pānakaiḥ |
gayāśrāddhaśataṃ tena kṛtameva na saṃśayaḥ || 52 ||
[Analyze grammar]

kastūrī karpuropetaṃ mallikośīrasaṃyutam |
kalaśaṃ pānakaiḥ pūrṇaṃ caitradarśe tu mānavaḥ |
dadyātpitṝnsamuddiśya sa ṣaṇṇavatido bhavet || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: