Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
paṃcāmṛtasya snapanādyatphalaṃ labhate hareḥ |
śaṃkhodakena yatkiṃcittanme brūhyajitā'cyuta || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
kṣīrasnānaṃ prakurvaṃti ye narā mama mūrddhani |
śatāśvamedhajaṃ puṇyaṃ biṃdunā biṃdunā smṛtam || 2 ||
[Analyze grammar]

kṣīrāddaśaguṇaṃ dadhnā ghṛtenaiva daśottaram |
madhunā taddaśaguṇaṃ sitayā tu tato'dhikam |
gaṃdhapuṣpodake maṃtraṃ sarvotkṛṣṭaṃ praśasyate || 3 ||
[Analyze grammar]

dvādaśyāṃ paṃcadaśyāṃ vā gavyena payasā mama |
snāpanaṃ devaśārdūla mahāpātakanāśanam || 4 ||
[Analyze grammar]

dadhyādīnāṃ vikārāṇāṃ kṣīrataḥ saṃbhavo yathā |
tathaiva śeṣakāmānāṃ kṣīrasnapanato mama || 5 ||
[Analyze grammar]

kṣīrasnānena saubhāgyaṃ dadhnā miṣṭānnabhojanam |
ghṛtena snāpayedyo māṃ naro mama puraṃ vrajet || 6 ||
[Analyze grammar]

madhunā sitayā yastu kārayenmārgaśīrṣake |
sa rājā jāyate loke punaḥ svargādihāgataḥ || 7 ||
[Analyze grammar]

gajāśvarathasaṃpūrṇaṃ sa rājyaṃ labhate bhuvi |
kārayenmārgaśīrṣe vai yaḥ kṣīrasnāpanaṃ mama || 8 ||
[Analyze grammar]

svarge loke sa jayati caṃdreṃdrarudramārutān |
kṣīrasnānaṃ paraṃ śreṣṭhaṃ mārgaśīrṣe ca putraka || 9 ||
[Analyze grammar]

kṣīrasnapanamāhātmyaṃ varcaskaṃ puṣṭivardhanam |
daurbhāgyaṃ vilayaṃ yāti kṣīrasnānena me suta || 10 ||
[Analyze grammar]

snāpayenmārgaśīrṣe māṃ yo vai paṃcā'mṛtenatu |
sa na śocyo bhavejjaṃturbaṃdhunā bhuvi mānada || 11 ||
[Analyze grammar]

kapilākṣīramādāya yaḥ snāpayati māṃ suta |
kapilāśatadānasya phalaṃ prāpnoti mānavaḥ || 12 ||
[Analyze grammar]

śaṃkhe tīrthodakaṃ kṛtvā yaḥ snāpayati deśikaḥ |
biṃdunā'pi sahomāse svakulaṃ tārayeddhi saḥ || 13 ||
[Analyze grammar]

kāpilaṃ kṣīramādāya śaṃkhe kṛtvā ca mānavaḥ |
yaḥ snāpayati māṃ bhaktyā sarvatīrthaphalaṃ labhet || 14 ||
[Analyze grammar]

śaṃkhe kṛtvā tu pānīyaṃ sākṣataṃ kuśasaṃyutam |
yaḥ snāpayetsahomāse sarvatīrthaphalaṃ labhet || 15 ||
[Analyze grammar]

śaṃkhāṣṭakena yaḥ snānaṃ kārayenmārgaśīrṣake |
bhaktyā bhagavataḥ śreṣṭho mama loke mahīyate || 16 ||
[Analyze grammar]

śaṃkhaṣoḍaśakenātha yaḥ snāpayati me suta |
sa pāpamuktaḥ suciraṃ svargaloke mahīyate || 17 ||
[Analyze grammar]

caturviṃśatisaṃkhyākaiḥ śaṃkhairyaḥ snāpayecca mām |
iṃdraloke ciraṃ sthitvā sa rājā bhuvi jāyate || 18 ||
[Analyze grammar]

śaṃkhā'ṣṭottaraśatenaiva snāpayenmārgaśīrṣake |
śaṃkheśaṃkhe suvarṇasya phalaṃ prāpnoti mānavaḥ || 19 ||
[Analyze grammar]

mārgaśīrṣe bhaktimānyaḥ kṛtvā śaṃkhadhvaniṃ hi mām |
snāpayetpitarastasya svargaṃ tāvatpratiṣṭhitāḥ || 20 ||
[Analyze grammar]

aṣṭottarasahasraṃ tu śaṃkha snānaṃ tu yaścaret |
sa gaṇo muktimāpnoti yāvadābhūtasaṃplavam || 21 ||
[Analyze grammar]

nityaṃ saṃsnāpayedyo māṃ śaṃkhena surasattama |
gaṃgāsnānaphalaṃ prāpya nityaṃ naṃdati devavat || 22 ||
[Analyze grammar]

śaṃkhetoyaṃ samādāya yaḥ snāpayati māṃ suta |
namo nārāyaṇetyuktvā mucyate sarvakilbiṣaiḥ || 23 ||
[Analyze grammar]

kṛtvā pādodakaṃ śaṃkhe vaiṣṇavānāṃ mahātmanām |
yo dadāti tilonmiśraṃ cāṃdrāyaṇaphalaṃ labhet || 24 ||
[Analyze grammar]

nādyaṃ taḍāgajaṃ vā'pi vāpīkūpādikaṃ ca yat |
gāṃgeyaṃ jāyate sarvaṃ jalaṃ śaṃkhakṛtaṃ ca yat || 25 ||
[Analyze grammar]

gṛhītvā mama pādāṃbu śaṃkhe kṛtvā tu vaiṣṇavaḥ |
yo vahecchirasā nityaṃ sa munistapatāṃ varaḥ || 26 ||
[Analyze grammar]

trailokye yāni tīrthāni mama caivājñayā suta |
śaṃkhe tāni vasaṃtīha tasmācchaṃkho varaḥ smṛtaḥ || 27 ||
[Analyze grammar]

sāṃbuṃ śaṃkhaṃ kare dhṛtvā maṃtrairetaistu vaiṣṇavaḥ |
yaḥ snāpayenmārgaśīrṣe tuṣṭastasya bhavāmyaham || 28 ||
[Analyze grammar]

śaṃkhādau caṃdradaivatyaṃ kukṣau varuṇadevatā |
pṛṣṭhe prajāpatiścaiva agre gaṃgā sarasvatī || 29 ||
[Analyze grammar]

teṣāmuccārapūrvaṃ tu snāpayenmāmataṃdritaḥ |
tasya puṇyasya saṃkhyāṃ vai kartuṃ naiva surāḥ kṣamāḥ || 30 ||
[Analyze grammar]

purato mama deveśa sapuṣpaḥ sajalākṣataḥ |
śaṃkhastvabhyarcitastiṣṭhettasya śrīḥ sarvatomukhī || 31 ||
[Analyze grammar]

vilepanena saṃpūrṇaṃ śaṃkhaṃ kṛtvā tu māṃ bhajet |
tadā me paramā prītirbhavedvai śatavārṣikī || 32 ||
[Analyze grammar]

śaṃkhe kṛtvā tu pānīyaṃ sapuṣpaṃ sajalākṣatam |
arghyaṃ dadāti yo māṃ vai tasya puṇyamanaṃtakam || 33 ||
[Analyze grammar]

arghyaṃ kṛtvā svayaṃ śaṃkhe yaḥ karoti pradakṣiṇām |
pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā || 34 ||
[Analyze grammar]

bhrāmayitvā ca me mūrdhni maṃdiraṃ śaṃkhavāriṇā |
prokṣayedvaiṣṇavo yastu nāśubhaṃ tadgrahe bhavet || 35 ||
[Analyze grammar]

nādhayo na klamastasya nārakaṃ na bhayaṃ kvacit |
yasya pādodakaṃ śaṃkhe kṛtaṃ mūrdhānamālabhet || 36 ||
[Analyze grammar]

grahā rakṣāṃsi kūṣmāṃḍapiśācoragadānavāḥ |
dṛṣṭvā śaṃkhodakaṃ mūrdhni vidravaṃti diśo daśa || 37 ||
[Analyze grammar]

vāditraninadairuccairgītamaṃgalaniḥsvanaiḥ |
yaḥ snāpayati māṃ bhaktyā jīvanmukto bhaveddhi saḥ || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāhātmye śaṃkhapūjanaphalakathanaṃnāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: