Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
bhagavañjaimine sarvaṃ vedavedāṃgapāraga |
tvadanugrahato'smābhirmāhātmyaṃ jagadīśituḥ || 1 ||
[Analyze grammar]

kṣetrarājasya tasyaiva yātrāṇāṃ caiva sarvaśaḥ |
bhagavadbhojanocchiṣṭaprāśanādiphalaṃ tathā || 2 ||
[Analyze grammar]

iṃdradyumnasya rājño vai vṛttāṃtamatidurlabham |
nīlamādhavarūpaṃ tu dārubrahmaprakāśanam || 3 ||
[Analyze grammar]

śrutaṃ tvadvadanāṃbhojādgalitaṃ tadyathāvidhi |
idānīṃ śrotumicchāmastvatto hi vadatāṃ vara || 4 ||
[Analyze grammar]

sarvaṃ vistarato brahmanvayaṃ sarve mudānvitāḥ |
purāṇaśravaṇasyaiva yaduktaṃ phalameva tat || 5 ||
[Analyze grammar]

ko vā tasya vidhiścaiva kena vā syāttu sāṃgakam |
asmāsu cedanukrośo yathāvadvaktumarhasi || 6 ||
[Analyze grammar]

jaiminiruvāca |
sādhu sādhu muniśreṣṭhā yatpṛṣṭaṃ parayā mudā |
tatra me prītiratulā jātā romāṃcakāriṇī || 7 ||
[Analyze grammar]

tadvaḥ sarvaṃ pravakṣyāmi śṛṇudhvaṃ sāvadhānataḥ |
purāṇaśravaṇāraṃbhe yathāvibhavamātmanaḥ || 8 ||
[Analyze grammar]

ādau saṃkalpya vidhivadbrāhmaṇaṃ śuddhavaṃśajam |
avyaṃgāvayavaṃ śāṃtaṃ svaśākhaṃ svapurodhasam || 9 ||
[Analyze grammar]

sarvaśāstrārthatattvajñaṃ bhūṣaṇairatiśobhanaiḥ |
vastracaṃdanamālyādyairvṛṇuyātpāṭhasaṃśrutau || 10 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā tataḥ saṃprārthayeddvijam |
tvaṃ viṣṇurviṣṇureva tvaṃ na tu bhedaḥ kadācana || 11 ||
[Analyze grammar]

nirvighnaṃ me bhavatveva tvatprasādātprasīda ca |
tato vṛtaṃ brāhmaṇaṃ ca bahumūlyāsane śubhe || 12 ||
[Analyze grammar]

vāsayitvā ca tasyaiva gale mālāṃ vinikṣipet |
mastake puṣpagarbhaṃ ca caṃdanairanulepayet || 13 ||
[Analyze grammar]

yasmāttasmiṃśca samaye vipro vyāsasamo mataḥ |
tenaiva brāhmaṇenaiva pustake viṣṇurūpake || 14 ||
[Analyze grammar]

kārayedvyāsapūjāṃ ca śrīkhaṇḍāgurupuṣpakaiḥ |
nānopacārai rucirairbhakṣyabhojyādikairapi || 15 ||
[Analyze grammar]

bhaktyā cāsanadānādividhiḥ kāryo dine dine |
sāṃprataṃ kathayāmyevaṃ śrūyatāṃ śrotṛlakṣaṇam || 16 ||
[Analyze grammar]

gatānugatikānāṃ ca nivāsārthaṃ tathā dvijāḥ |
āsanāni yathāyogyaṃ racayitvā svayaṃ tathā || 17 ||
[Analyze grammar]

śubhāsanāṃtarastho hi bhavedutkaṇṭhamānasaḥ |
athavā saṃskṛte deśe sarvaiḥ saha vasedbhuvi || 18 ||
[Analyze grammar]

vyāsasyāgre nivasatirāsane nocca eva ca |
kṛtasnāno mudā yukto dhārayaṃñchuklavāsasī || 19 ||
[Analyze grammar]

ācāṃtaḥ śaṃkhacakrāditilakānvitavigrahaḥ |
manasā bhāvayedviṣṇuṃ viśvāsaṃ kārayedbhṛśam || 20 ||
[Analyze grammar]

purāṇe brāhmaṇe caiva deve ca maṃtrakarmaṇi |
tīrthe vṛddhasya vacane viśvāsaḥ phaladāyakaḥ || 21 ||
[Analyze grammar]

ato munivarāḥ sarvaṃ puṇyaṃ viśvāsakāraṇam |
pāṣaṃḍādikasaṃbhāṣaṃ vṛthālāpaṃ prayatnataḥ || 22 ||
[Analyze grammar]

purāṇaśravaṇe kāle sarvaciṃtāṃ ca varjayet |
anena vidhinā viprāḥ pratyahaṃ śṛṇuyānmudā || 23 ||
[Analyze grammar]

tataḥ pāṭhe samāpte ca karatālādikairmuhuḥ |
jaya kṛṣṇa jagannātha hara ityādināmabhiḥ || 24 ||
[Analyze grammar]

vistārayedyathākāśe śrūyate śabda eva saḥ |
evaṃ ca pratyahaṃ kuryātprītaye muravairiṇaḥ || 25 ||
[Analyze grammar]

tato graṃthasamāptau ca viṣṇuprīṇanatatparaḥ |
viśeṣādvastramālyādicaṃdanairbhūṣaṇaistathā |
bhūṣayetparayā bhaktyā vipraṃ vyāsasamaṃ dvijāḥ || 26 ||
[Analyze grammar]

ātmaśaktyā pradadyācca dakṣiṇāṃ vai yathāvidhi |
ye ye pradadyuryadyacca mattastacchṛṇutādhunā || 27 ||
[Analyze grammar]

rājānaḥ kariṇo dadyuḥ sālaṃkārānsulakṣaṇān |
kṣatriyā evamevaṃ ca te vai rājasamā matāḥ || 28 ||
[Analyze grammar]

brāhmaṇāḥ pustakāṃścaiva viṣṇorarcākaraṃḍikāḥ |
kanakaṃ rajataṃ caiva dhānyaṃ vastraṃ svabhaktitaḥ || 29 ||
[Analyze grammar]

viśaśca ratnabhūṣāḍhyānsindhudeśodbhavānapi |
gāśca lakṣaṇasaṃyuktāḥ savatsāśca payasvinīḥ || 30 ||
[Analyze grammar]

anyacca kanakādyaṃ ca tyajeyurdharmatatparāḥ |
śūdrāḥ pradadyuḥ parayā mudā saṃyuktamānasāḥ || 31 ||
[Analyze grammar]

vāsāṃsi ca suvarṇaṃ ca dhānyaṃ ratnāni gāstathā |
nānālaṃkārayuktāśca ghaṭoghnīrbālagarbhiṇīḥ || 32 ||
[Analyze grammar]

evaṃ vai dakṣiṇāṃ dadyādyena saṃtuṣyate guruḥ |
ātmanaḥ śaktito viprā vittaśāṭhyaṃ na kārayet || 33 ||
[Analyze grammar]

śāṃtikaṃ pauṣṭikaṃ caiva vratodvāhādi karma ca |
mokṣasya sādhakaṃ karma purāṇaśravaṇaṃ tathā || 34 ||
[Analyze grammar]

yajñādikaṃ ca dānaṃ ca vrataṃ nānāvidhaṃ tathā |
yadi ceddakṣiṇāhīnaṃ tadā bhavati niṣphalam || 35 ||
[Analyze grammar]

asurāḥ karmaṇastasya haraṃti phalameva tat |
yathā strīṇāṃ ca lāvaṇyaṃ bhartṛsnehavivarjitam || 36 ||
[Analyze grammar]

yuddhātpalāyitānāṃ ca pṛṣṭhaṃ kṛtvā dhanuṣmatām |
vinā dhāvanamaśvānāṃ duṣṭatvaṃ hi yathā dvijāḥ || 37 ||
[Analyze grammar]

mūkatveneva pāṃḍityaṃ sarvaśāstravipaścitām |
hīnaṃ dakṣiṇayā yadyatkarma tadvacca niṣphalam || 38 ||
[Analyze grammar]

dānena kṣīyate yasmāduritānāṃ kadaṃbakam |
dakṣiṇeti tathā viprā gīyate śāstravedibhiḥ || 39 ||
[Analyze grammar]

tato viprānbhojayedvai yathāśaktiprakalpitaiḥ |
karpūreṇa ca khaṃḍena sarpiṣā pāyasairyutaiḥ || 40 ||
[Analyze grammar]

ṣaḍvidhairannapānādyaiḥ susvādairamṛtopamaiḥ |
tebhyopi svarṇavastrādi yathāśaktyā pradāpayet || 41 ||
[Analyze grammar]

etadvaḥ kathitaṃ sarvaṃ purāṇaśravaṇasya ca |
sāṃgopāṃgavidhānaṃ ca yena syātsaphalaṃ tvidam |
idānīṃ bho muniśreṣṭhāḥ kimanyajjñātumicchatha || 42 ||
[Analyze grammar]

munaya ūcuḥ |
aho'smākaṃ mahābhāgyaṃ yatpāpaughavināśanam |
purāṇaśravaṇasyaiva phalamasmābhireva ca || 43 ||
[Analyze grammar]

sāṃgopāṃgavidhānaṃ ca śrutaṃ tvanmukhapaṃkajāt |
dhanyāḥ sma kṛtapuṇyāḥ sma saṃsāre vigatajvarāḥ || 44 ||
[Analyze grammar]

idānīmātmaśaktyā vai dīyate bhavate mune |
dakṣiṇā phalasaṃprāptyai prasannastvaṃ gṛhāṇa ca || 45 ||
[Analyze grammar]

ityuktavaṃto munayo hyakiṃcanāḥ samitkuśaṃ puṣpaphalākṣatādikam |
klṛptvā ca tasmai munayaḥ sumuktāḥ kṣetrottamaṃ jagmuratipraharṣitāḥ || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetra māhātmye jaiminiṛṣisaṃvāda ekonapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: