Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
ekadā tu tadā tena yajñaḥ prāraṃbhito mahān |
tatrāhūtāstadā sarve dīkṣitena tapasvinā || 1 ||
[Analyze grammar]

ṛṣayo vividhāstatra vaśiṣṭhādyāḥ samāgatāḥ |
agastyaḥ kaśyapo'triśca vāmadevastathā bhṛguḥ || 2 ||
[Analyze grammar]

dadhīco bhagavānvyāso bharadvājo'tha gautamaḥ |
ete cānye ca bahavaḥ samājagmurmaharṣayaḥ || 3 ||
[Analyze grammar]

tathā sarve suragaṇā lokapālastathā'pare vidyādharāśca gaṃdharvāḥ kiṃnarāpsarasāṃ gaṇāḥ || 4 ||
[Analyze grammar]

saptalokātsamānīto brahmā lokapitāmahaḥ |
vaikuṃṭhācca tathā viṣṇuḥ samānīto maravaṃ prati || 5 ||
[Analyze grammar]

devendro hi samānīta iṃdrāṇyā saha suprabhaḥ |
tathā caṃdro hi rohiṇyā varuṇaḥ priyayayā saha || 6 ||
[Analyze grammar]

kuberaḥ puṣpakārūḍho mṛgā'rūḍho'tha mārutaḥ |
bastā'rūḍhaḥ pāvakaśca pretā'rūḍho'tha nirṛti || 7 ||
[Analyze grammar]

ete sarve samāyātā yajñavāṭe dvijanmanaḥ |
te sarve satkṛtāstena dakṣeṇa ca durātmanā || 8 ||
[Analyze grammar]

bhavanāni mahārhāṇi suprabhāṇi mahāṃti ca |
tvaṣṭrā kṛtāni divyāni kauśalyena mahātmanā || 9 ||
[Analyze grammar]

teṣu sarveṣu dhiṣṇyeṣu yathājoṣaṃ samāsthitāḥ || 10 ||
[Analyze grammar]

varttamāne mahāyajñe tīrthe kanakhale tathā |
ṛtvijaśca kṛtāstena bhṛgvādyāśca tapodhanāḥ || 11 ||
[Analyze grammar]

dīkṣāyuktastadā dakṣaḥ kṛtakautukamaṃgalaḥ |
bhāryayā sahito vipraiḥ kṛtasvatyayano bhṛśam || 12 ||
[Analyze grammar]

reje mahattvena tadā suhṛdbhiḥ paritaḥ sadā |
etasminnaṃtare tatra dadhīcirvākyamabravīt || 13 ||
[Analyze grammar]

dadhīciruvāca |
ete sureśā ṛṣayo mahattarāḥ salokapālāśca samāgatāstava |
tathā'pi yajñastu na śobhate bhṛśaṃpinākinā tena mahātmanā vinā || 14 ||
[Analyze grammar]

yenaiva sarvāṇyapi maṃgalāni jātāni śaṃsaṃti mahāvipaścitaḥ |
so'sau na dṛṣṭo'tra pumānpurāṇo vṛṣadhvajo nīlakaṇṭhaḥ kapardī || 15 ||
[Analyze grammar]

amaṃgalānyeva ca maṃgalāni bhavaṃti yenādhikṛtāni dakṣa |
triyaṃbakenātha sumaṃgalāni bhavaṃti sadyohyapamaṃgalāni || 16 ||
[Analyze grammar]

tasmāttvayaiva kartavyamāhvānaṃ parameṣṭhinā |
tvaritaṃ caiva śakreṇa viṣṇunā prabhaviṣṇunā || 17 ||
[Analyze grammar]

sarvaireva hi gaṃtavyaṃ yatra devo maheśvaraḥ || 18 ||
[Analyze grammar]

dākṣāyaṇyā sametaṃ tamānayadhvaṃ tvarānvitāḥ |
tena sarvaṃ pavitraṃ syācchaṃbhunā yoginā bhṛśam || 19 ||
[Analyze grammar]

yasya smṛtyā ca nāmoktyā samagraṃ sukṛtaṃ bhavet |
tasmātsarvaprayatnena samāneyo vṛṣadhvajaḥ || 20 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā prahasannāha duṣṭadhīḥ |
mūlaṃ viṣṇurhi devānāṃ yatra dharmaḥ sanātanaḥ || 21 ||
[Analyze grammar]

yasminvedāśca yajñāśca karmāṇivividhāni ca |
pratiṣṭhitāni sarvāṇi so'sau viṣṇurihāgataḥ || 22 ||
[Analyze grammar]

satyalokātsamāyāto brahmā lokapitāmahaḥ |
vedaiścopaniṣadbhiśca āgamairvividhaiḥ saha || 23 ||
[Analyze grammar]

tathā suragaṇaiḥ sākamāgataḥ surarāṭ svayam |
tathā yūyaṃ samāyātā ṛṣayo vītakalmaṣāḥ || 24 ||
[Analyze grammar]

yeye yajñocitāḥ śāṃtāstete sarve samāgatāḥ |
vedavedārthatattvajñāḥ sarve yūyaṃ dṛḍhavratāḥ || 25 ||
[Analyze grammar]

atraiva ca kimasmākaṃ rudreṇāpi prayojanam |
kanyā dattā mayā viprā brahmaṇā noditena hi || 26 ||
[Analyze grammar]

akulīno hyasau viprā naṣṭo naṣṭapriyaḥ sadā |
bhūtapretapiśācānāṃ patireko duratyayaḥ || 27 ||
[Analyze grammar]

ātmasaṃbhāvito mūḍhaḥstabdho maunī samatsaraḥ |
karmaṇyasminnayogyo'sau nānīto hi mayā'dhunā || 28 ||
[Analyze grammar]

tasmāttvayā na vaktavyaṃ punarevaṃ vacodvija |
sarvairbhavadbhiḥ kartavyo yajño me saphalo mahān || 29 ||
[Analyze grammar]

etacchrutvā vacastasya dadhīcirvākyamabravīt || 30 ||
[Analyze grammar]

dadhīciruvāca |
sarveṣāmṛṣivaryāṇāṃ surāṇāṃ bhāvitātmanām |
anayo'yaṃ mahāñjāto vinā tena mahātmanā || 31 ||
[Analyze grammar]

vināśo'pi mahānsadyohyatratyānāṃ bhaviṣyati |
evamuktvā dadhīco'sāveka eva vinirgataḥ || 32 ||
[Analyze grammar]

yajñavāṭācca dakṣasya tvaritaḥ svāśramaṃ yayau |
munau vinirgate dakṣaḥ prahasannidamabravīt || 33 ||
[Analyze grammar]

gataḥ śivapriyo vīro dadhīcirnāma nāmataḥ |
āviṣṭacittā maṃdāśca mithyāvādaratāḥ khalāḥ || 34 ||
[Analyze grammar]

vedabāhya durācārāstyājyāste hyatra karmaṇi |
vedavādaratā yūyaṃ sarve viṣṇupurogamāḥ || 35 ||
[Analyze grammar]

yajñaṃ me saphalaṃ viprāḥ kurvaṃtu hyacirādiva |
tadā te devayajanaṃ cakruḥ sarve saharṣayaḥ || 36 ||
[Analyze grammar]

etasminnaṃtare tatra parvate gaṃdhamādane |
dhārāgṛhe vimānena sakhībhiḥ parivāritā || 37 ||
[Analyze grammar]

dākṣāyaṇī mahādevī cakāra vividhāstadā |
krīḍā vimānamadhyastā kandukādyāḥ sahasraśaḥ || 38 ||
[Analyze grammar]

krīḍāsaktā tadā devī dadarśātha mahāsatī |
yajñaṃ prayāṃtaṃ somaṃ ca rohiṇyā sahitaṃ prabhum || 39 ||
[Analyze grammar]

kva gamiṣyati caṃdro'yaṃ vijaye pṛccha satvaram |
tayoktā vijayā devī taṃ papraccha yathocitam || 40 ||
[Analyze grammar]

kathitaṃ tena tatsarvaṃ dakṣasyaiva makhādikam |
tacchrutvā tvaritā devī vijayā jātasaṃbhramā |
kathayāmāsa tatsarvaṃ yaduktaṃ śaśinā bhṛśam || 41 ||
[Analyze grammar]

vimṛśya kāraṇaṃ devī kimāhvānaṃ karoti na |
dakṣaḥ pitā me mātā ca vismṛtā māṃ kuto'dhunā || 42 ||
[Analyze grammar]

pṛcchāmi śaṃkaraṃ cādya kāraṇaṃ kṛtaniścayā |
sthāpayitvā sakhīstatra āgatā śaṃkaraṃ prati || 43 ||
[Analyze grammar]

dadarśataṃ sabhāmadhye trilocanamavasthitam |
gaṇaiḥ parivṛtaṃ sarvaiścaṃḍamuṃḍādibhistadā || 44 ||
[Analyze grammar]

bāṇo bhṛṃgistathā naṃdī śailādo hi mahātapāḥ |
mahākālo mahācaṃḍo mahāmuṃḍo mahāśirāḥ || 45 ||
[Analyze grammar]

dhūmrākṣo dhūmraketuśca dhūmrapādastathaiva ca |
ete cānye ca bahavo gaṇā rudrānuvartinaḥ || 46 ||
[Analyze grammar]

kecidbhayānakā raudrāḥ kabaṃdhāśca tathā pare |
vilocanāśca kecicca vakṣohīnāstathā pare || 47 ||
[Analyze grammar]

evaṃbhūtāśca śataśaḥ sarve te kṛttivāsasaḥ |
jaṭākalāpasaṃbhūṣāḥ sarve rudrākṣabhūṣaṇāḥ || 48 ||
[Analyze grammar]

jiteṃdriyā vītarāgāḥ sarve viṣayavairiṇaḥ |
ebhiḥ sarvaiḥ parivṛtaḥ śaṃkaro lokaśaṃkaraḥ |
dṛṣṭastayā upāviṣṭa āsane parāmādbhute || 49 ||
[Analyze grammar]

ākṣiptacittā sahasā jagāma śivasaṃnidhim |
śivena sthāpitā svāṃke prītiyuktena vallabhā || 50 ||
[Analyze grammar]

premṇoditā vacobhiḥ sā bahumānapuraḥsaram |
kimāgamanakāryaṃme vada śīghraṃ sumadhyame || 51 ||
[Analyze grammar]

evamuktā tadā tena uvācāsitalocanā || 52 ||
[Analyze grammar]

satyuvāca |
piturmama mahāyajñe kasmāttava na rocate |
gamanaṃ devadevaśa tatsarvaṃ kathaya prabho || 53 ||
[Analyze grammar]

suhṛdāmeṣa vai dharmaḥ suhṛdbhiḥ saha saṃgatim |
kurvaṃti yanmahādeva suhṛdāṃ prītivardhinīm || 54 ||
[Analyze grammar]

tasamātsarvaprayatnena anāhūto'pi gaccha bhoḥ |
yajñavāṭaṃ piturme'dya vacanānme sadāśiva || 55 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā ba bhāṣe sūnṛtaṃ vacaḥ |
tvayā bhadre na gaṃtavyaṃ dakṣasya yajanaṃ prati || 56 ||
[Analyze grammar]

tasya ye māninaḥ sarve sasurāsukiṃnarāḥ |
te sreva yajanaṃ prāptāḥ pitustava na saṃśayaḥ || 57 ||
[Analyze grammar]

anāhūtāśca ye subhru gacchaṃti paramandiram |
apamānaṃ prāpnuvanti maraṇādadhikaṃ tataḥ || 58 ||
[Analyze grammar]

pareṣāṃ maṃdiraṃ prāpta iṃdropi laghutāṃ vrajet |
tasmāttvāyā na gaṃtavyaṃ dakṣasya yajanaṃ śubhe || 59 ||
[Analyze grammar]

evamuktā satī tena maheśena mahātmanā |
uvāca roṣasaṃyuktaṃ vākyaṃ vākyavidāṃ varā || 60 ||
[Analyze grammar]

yajño hi satyaṃ loke tvaṃ sa tvaṃ devavareśvara |
anāhūto'si tenādya pitrā me dṛṣṭacāriṇā |
tatsarvaṃ jñātumicchāmi tasya bhāvaṃ durātmanaḥ || 61 ||
[Analyze grammar]

tasmāccādyaiva gacchāmi yajñavāḍaṃ piturmmama |
anujñāṃ dehi me nātha devadeva jagatpate || 62 ||
[Analyze grammar]

ityukto bhagavānrudrastayā devyā śivaḥ svayam |
vijñātākhiladṛgdraṣṭā bhagavānbhūtabhāvanaḥ || 63 ||
[Analyze grammar]

sa tāmuvāca deveśo maheśaḥ sarvasiddhidaḥ |
gaccha devi tvarāyuktā vacanānmama suvrate || 64 ||
[Analyze grammar]

etaṃ naṃdinamāruhya nānāvidhagaṇānvitā |
gaṇāḥ ṣaṣṭisahasrāṇi jagmūraudrāḥ śivajñayā || 65 ||
[Analyze grammar]

tairgaṇaiḥ saṃvṛtā devī jagāma pitṛmaṃdiram |
nirīkṣya tadbalaṃ sarvaṃ mahādevotivismitaḥ || 66 ||
[Analyze grammar]

bhūṣaṇāni mahārhāṇi tebhyo devyai paraṃtapaḥ |
preṣayāmāsa cāvyagro mahādevo'nu pṛṣṭhataḥ || 67 ||
[Analyze grammar]

devyā gataṃ vai svapiturgṛhaṃ tadā vimṛśya sarvaṃ bhagavānmaheśaḥ |
dākṣāyaṇī pitravamānitā satī na yāsyatīti svapuraṃ punarjagau || 68 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kedārakhaṃḍe dakṣayajñaṃ prati satīdevyāgamanavarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: