Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
tatastridaśamukhyāste viṣṇuśakrapurogamāḥ |
sarve bhayaparitrastādudruvurbhayavihvalāḥ || 1 ||
[Analyze grammar]

nijairadūṣitairaṃgairdṛṣṭvā devānupadrutān |
daṃḍyānadaṃḍitānmatvā cukopa gaṇapuṃgavaḥ || 2 ||
[Analyze grammar]

tatastriśūlamādāya śarvaśaktinibarhaṇam |
ūrdhvadṛṣṭirmahābāhurmukhājjvālāḥ samutsṛjan || 3 ||
[Analyze grammar]

amarānapi dudrāva dviradāniva kesarī |
tānabhidravatastasya gamanaṃ sumanoharam || 4 ||
[Analyze grammar]

vārāṇasyeva mattasya jagāma prekṣaṇīyatām |
tatastatkṣobhayāmāsa mahatsurabalaṃ balī || 5 ||
[Analyze grammar]

mahāsarovaraṃ yadvanmatto vāraṇayūthapaḥ |
vikurvanbahudhāvarṇānnīlapāṃḍuralohitān || 6 ||
[Analyze grammar]

vibhradvyāghrājinaṃ vāso hemapravaratārakam |
chindanbhindannuda 1 lindandārayanpramathannapi || 7 ||
[Analyze grammar]

vyacaraddevasaṃgheṣu bhadro 'gniriva kakṣagaḥ |
tatra tatra mahāvegāccaraṃtaṃ śūladhāriṇam || 8 ||
[Analyze grammar]

tamekaṃ tridaśāḥ sarve sahasramiva menire |
bhadrakālī ca saṃkruddhā yuddhavṛddhamadoddhatā || 9 ||
[Analyze grammar]

muktajvālena śūlena nirbibheda raṇe surān |
sa tayā ruruce bhadro rudrakopasamudbhavaḥ || 10 ||
[Analyze grammar]

prabhayeva yugāṃtāgniścalayā dhūmadhūmrayā |
bhadrakālī tadāyuddhe vidrutatridaśābabhau || 11 ||
[Analyze grammar]

kalpe śeṣānalajvālādagdhāviśvajagadyathā |
tadā savājinaṃ sūryaṃ rudrānrudragaṇāgraṇīḥ || 12 ||
[Analyze grammar]

bhadro mūrdhni jaghānāśu vāmapādena līlayā |
asibhiḥ pāvakaṃ bhadraḥ paṭṭiśaistu yamaṃ yamī || 13 ||
[Analyze grammar]

rudrāndṛḍhena śūlena mudgarairvaruṇaṃ dṛḍhaiḥ |
parighairnirṛtiṃ vāyuṃ ṭaṃkaiṣṭaṃkadharaḥ svayam || 14 ||
[Analyze grammar]

nirbibheda raṇe vīro līlayaiva gaṇeśvaraḥ |
sarvāndevagaṇānsadyo munīñchaṃbhorvirodhinaḥ || 15 ||
[Analyze grammar]

tato devaḥ sarasvatyā nāsikāgraṃ suśobhanam |
ciccheda karajāgreṇa devamātustathaiva ca || 16 ||
[Analyze grammar]

ciccheda ca kuṭhāreṇa bāhudaṃḍaṃ vibhāvasoḥ |
agrato dvyaṃgulāṃ jihvāṃ māturdevyā lulāva ca || 17 ||
[Analyze grammar]

svāhādevyāstathā devo dakṣiṇaṃ nāsikāpuṭam |
cakarta karajāgreṇa vāmaṃ ca stanacūcukam || 18 ||
[Analyze grammar]

bhagasya vipule netre śatapatrasamaprabhe |
prasahyotpāṭayāmāsa bhadraḥ paramavegavān || 19 ||
[Analyze grammar]

pūṣṇo daśanarekhāṃ ca dīptāṃ muktāvalīmiva |
jaghāna dhanuṣaḥ koṭyā sa tenāspaṣṭavāgabhūt || 20 ||
[Analyze grammar]

tataścaṃdramasaṃ devaḥ pādāṃguṣṭhena līlayā |
kṣaṇaṃ kṛmivadākramya gharṣayāmāsa bhūtale || 21 ||
[Analyze grammar]

śiraściccheda dakṣasya bhadraḥ paramakopataḥ |
krośaṃtyāmeva vairiṇyāṃ bhadrakālyai dadau ca tat || 22 ||
[Analyze grammar]

tatprahṛṣṭā samādāya śirastālaphalopamam |
sā devī kaṃḍukakrīḍāṃ cakāra samarāṃgaṇe || 23 ||
[Analyze grammar]

tato dakṣasya yajñastrī kuśīlā bhartṛbhiryathā |
pādābhyāṃ caiva hastābhyāṃ hanyate sma gaṇeśvaraiḥ || 24 ||
[Analyze grammar]

ariṣṭanemine somaṃ dharmaṃ caiva prajāpatim |
bahuputraṃ cāṃgirasaṃ kṛśāśvaṃ kaśyapaṃ tathā || 25 ||
[Analyze grammar]

gale pragṛhya balino gaṇapāḥ siṃhavikramāḥ |
bhartsayaṃto bhṛśaṃ vāgbhirnirjaghnurmūrdhni muṣṭibhiḥ || 26 ||
[Analyze grammar]

dharṣitā bhūtavetālairdārāssutaparigrahāḥ |
yathā kaliyuge jārairbalena kulayoṣitaḥ || 27 ||
[Analyze grammar]

tacca vidhvastakalaśaṃ bhagnayūpaṃ gatotsavam |
pradīpitamahāśālaṃ prabhinnadvāratoraṇam || 28 ||
[Analyze grammar]

utpāṭitasurānīkaṃ hanyamānaṃ tapodhanam |
praśāntabrahmanirghoṣaṃ prakṣīṇajanasaṃcayam || 29 ||
[Analyze grammar]

krandamānāturastrīkaṃ hatāśeṣaparicchadam |
śūnyāraṇyanibhaṃ jajñe yajñavāṭaṃ tadārditam || 30 ||
[Analyze grammar]

śūlavegaprarugṇāśca bhinnabāhūruvakṣasaḥ |
vinikṛttottamāṃgāśca petururvyāṃ surottamāḥ || 31 ||
[Analyze grammar]

hateṣu teṣu deveṣu patiteṣuḥ sahasraśaḥ |
praviveśa gaṇeśānaḥ kṣaṇādāhavanīyakam || 32 ||
[Analyze grammar]

praviṣṭamatha taṃ dṛṣṭvā bhadraṃ kālāgnisaṃnibham |
dudrāva maraṇādbhīto yajño mṛgavapurdharaḥ || 33 ||
[Analyze grammar]

sa visphārya mahaccāpaṃ dṛḍhajyāghoṣaṇabhīṣaṇam |
bhadrastamabhidudrāva vikṣipanneva sāyakān || 34 ||
[Analyze grammar]

ākarṇapūrṇamākṛṣṭaṃ dhanurambudasaṃnibham |
nādayāmāsa ca jyāṃ dyāṃ khaṃ ca bhūmiṃ ca sarvaśaḥ || 35 ||
[Analyze grammar]

tamupaśritya sannādaṃ hato 'smītyeva vihvalam |
śaraṇārdhena vakreṇa sa vīro 'dhvarapūruṣam || 36 ||
[Analyze grammar]

mahābhayaskhalatpādaṃ vepantaṃ vigatatviṣam |
mṛgarūpeṇa dhāvantaṃ viśiraskaṃ tadākarot || 37 ||
[Analyze grammar]

tamīdṛśamavajñātaṃ dṛṣṭvā vai sūryasaṃbhavam |
viṣṇuḥ paramasaṃkruddho yuddhāyābhavadudyataḥ || 38 ||
[Analyze grammar]

tamuvāha mahāvegātskandhena natasaṃdhinā |
sarveṣāṃ vayasāṃ rājā garuḍaḥ pannagāśanaḥ || 39 ||
[Analyze grammar]

devāśca hataśiṣṭā ye devarājapurogamāḥ |
pracakrustasya sāhāyyaṃ prāṇāṃstyaktumivodyatāḥ || 40 ||
[Analyze grammar]

viṣṇunā sahitāndevānmṛgendraḥ kroṣṭukāniva |
dṛṣṭvā jahāsa bhūtendro mṛgendra iva vivyathaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: