Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sūta uvāca |
vivasvānkaśyapājjajñe dākṣāyaṇyāṃ mahāṛṣeḥ |
tasya bhāryā'bhavatsaṃjñā tvāṣṭrī devī sureṇukā || 1 ||
[Analyze grammar]

mune'sahiṣṇunā tena tejasā dussahena ca |
bhartṛrūpeṇa nātuṣyadrūpa yauvanaśālinī || 2 ||
[Analyze grammar]

ādityasya hi tadrūpamasahiṣṇustu tejasaḥ |
dahyamānā tadodvegamakarodvaravarṇinī || 3 ||
[Analyze grammar]

ṛṣe'syāṃ trīṇyapatyāni janayāmāsa bhāskaraḥ |
saṃjñāyāṃ tu manuḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ || 4 ||
[Analyze grammar]

yamaśca yamunā caiva yamalau saṃbabhūvatuḥ |
evaṃ hi trīṇyapatyāni tasyāṃ jātāni sūryyataḥ || 5 ||
[Analyze grammar]

saṃvartulaṃ tu tadrūpaṃ dṛṣṭvā saṃjñā vivasvataḥ |
asahaṃtī tataśchāyāmātmanassā' sṛjacchubhām || 6 ||
[Analyze grammar]

māyāmayī tu sā saṃjñāmavocadbhaktitaśśubhe |
kiṃ karomīha kāryyaṃ te kathayasva śucismite || 7 ||
[Analyze grammar]

saṃjñovāca |
ahaṃ yāsyāmi bhadraṃ te mamaiva bhavanaṃ pituḥ |
tvayaitadbhavane satyaṃ vastavyaṃ nirvikārataḥ || 8 ||
[Analyze grammar]

imau me bālakau sādhū kanyā ceyaṃ sumadhyamā |
pālanīyāḥ sukhenaiva mama cedicchasi priyam || 9 ||
[Analyze grammar]

chāyovāca |
ākeśagrahaṇāddevi sahiṣye'haṃ suduṣkṛtam |
nākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham || 10 ||
[Analyze grammar]

sūta uvāca |
ityuktā sā'gamaddevī vrīḍitā sannidhau pituḥ |
pitrā nirbhartsitā tatra niyuktā sā punaḥ punaḥ || 11 ||
[Analyze grammar]

agacchadvaḍavā bhūtvā''cchādyarūpaṃ tatastvakam |
kuruṃstadottarānprāpya nṛṇāṃ madhye cacāra ha || 12 ||
[Analyze grammar]

saṃjñāṃ tāṃ tu ravirmatvā chāyāyāṃ susutaṃ tadā |
janayāmāsa sāvarṇiṃ manuṃ vai savitā kila || 13 ||
[Analyze grammar]

saṃjñā'nu prārthitā chāyā sā svaputre'pi nityaśaḥ |
cakārābhyadhikaṃ snehaṃ na tathā pūrvaje sute || 14 ||
[Analyze grammar]

anujaścākṣamastattu yamastaṃ naiva cakṣame |
sa saroṣastu bālyācca bhāvino'rthasya gauravāt || 15 ||
[Analyze grammar]

chāyāṃ saṃtarjayāmāsa yadā vaivasvato yamaḥ |
taṃ śaśāpa tataḥ krodhācchāyā tu kaluṣīkṛtā || 16 ||
[Analyze grammar]

caraṇaḥ patatāmeṣa taveti bhṛśaroṣitaḥ |
yamastataḥ pitussarvaṃ prāṃjaliḥ pratyavedayat || 17 ||
[Analyze grammar]

bhṛśaṃ śāpa bhayodvignassaṃjñāvākyairviceṣṭitaḥ |
mātrā snehena sarveṣu vartitavyaṃ suteṣu vai || 18 ||
[Analyze grammar]

snehamasmāsvapākṛtya kanīyāṃsaṃ bibharti sā |
tasmānmayodyataḥ pādastadbhavān kṣaṃtumarhati || 19 ||
[Analyze grammar]

śaptohamasmi deveśa jananyā tapatāṃvara |
tava prasādāccaraṇo na patenmama gopate || 20 ||
[Analyze grammar]

savitovāca |
asaṃśayaṃ putra mahadbhaviṣyatyatra kāraṇam |
yena tvāmāviśatkrodho dharmajñaṃ satyavādinam || 21 ||
[Analyze grammar]

na śakyate tanmithyā vai karttuṃ mātṛvacastava |
kṛmayo māṃsamādāya gamiṣyaṃti mahītale || 22 ||
[Analyze grammar]

tadvākyaṃ bhavitā satyaṃ tvaṃ ca trātau bhaviṣyasi |
kuru tāta na saṃdehaṃ manaścāśvāsya svaṃ prabho || 23 ||
[Analyze grammar]

sūta uvāca |
ityuktvā tanayaṃ sūryo yamasaṃjñaṃ munīśvara |
ādityaścābravīttānttu chāyāṃ krodhasamanvitaḥ || 24 ||
[Analyze grammar]

sūrya uvāca |
he priye kumate caṃḍi kiṃ tvayā''caritaṃ kila |
kiṃ tu me'bhyadhikaḥ sneha etadākhyātumarhasi || 25 ||
[Analyze grammar]

sūta uvāca |
sā ravervacanaṃ śrutvā yathā tathyaṃ nyavedayat |
nirdagdhā kāmaraviṇā sāṃtvayāmāsa vai tadā || 26 ||
[Analyze grammar]

chāyovāca |
tavātitejasā dagdhā idaṃ rūpaṃ na śobhate |
asahaṃtī ca tatsaṃjñā vane vasati śādvale || 27 ||
[Analyze grammar]

ślāghyā yogabalopetā yogamāsādya gopate |
anukūlastu deveśa saṃdiśyātmamayaṃ matam || 28 ||
[Analyze grammar]

rūpaṃ nivartayāmyadya tava kāṃtaṃ karomyaham |
sūta uvāca |
tacchrutvā'pagataḥ krodho mārtaṇḍasya vivasvataḥ || 29 ||
[Analyze grammar]

bhramimāropya tattejaḥ śātayāmāsa vai muniḥ |
tato vibhrājitaṃ rūpa tejasā saṃvṛtena ca || 30 ||
[Analyze grammar]

kṛtaṃ kāṃtataraṃ rūpaṃ tvaṣṭrā tacchuśubhe tadā |
tatobhiyogamāsthāya svāṃ bhāryyāṃ hi dadarśa ha || 31 ||
[Analyze grammar]

adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca |
so'śvarūpaṃ samāsthāya gatvā tāṃ maithunecchayā || 32 ||
[Analyze grammar]

maithunāya viceṣṭaṃtīṃ parapuṃsobhiśaṃkayā |
mukhato nāsikāyāṃ tu śukraṃ tat vyadadhānmune || 33 ||
[Analyze grammar]

devau tataḥ prajāyetāmaśvinau bhiṣajāṃ varau |
nāsatyau tau ca dasrau ca smṛtau dvāvaśvināvapi || 34 ||
[Analyze grammar]

tau tu kāṃtena rūpeṇa darśayāmāsa bhāskaraḥ |
ātmānaṃ sā tu taṃ dṛṣṭvā prahṛṣṭā patimādarāt || 35 ||
[Analyze grammar]

patyā tena gṛhaṃ prāyātsvaṃ satī muditānanā |
mumudāte'tha tau prītyā daṃpato pūrvatodhikam || 36 ||
[Analyze grammar]

yamastu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ |
dharmeṇa raṃjayāmāsa dharmarāja imā prajāḥ || 37 ||
[Analyze grammar]

lebhe sa karmaṇā tena dharmarājo mahādyutiḥ |
pitṝṇāmādhipatyaṃ ca lokapālatvameva ca || 38 ||
[Analyze grammar]

manuḥ prajāpatistvāsītsāvarṇissa tapodhanaḥ |
bhāvyaḥ sa karmaṇā tena manossāvarṇikeṃtare || 39 ||
[Analyze grammar]

merupṛṣṭhe tapo ghoramadyāpi carate prabhuḥ |
yavīyasī tayoryā tu yamī kanyā yaśasvinī || 40 ||
[Analyze grammar]

abhavatsā saricchreṣṭhā yamunā lokapā vanī |
manurityucyate loke sāvarṇiriti cocyate || 41 ||
[Analyze grammar]

ya idaṃ janma devānāṃ śṛṇuyāddhārayettu vā |
āpadaṃ prāpya mucyeta prāpnuyātsumahadyaśaḥ || 42 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manvantarakīrtane vaivasvatavarṇanaṃ nāma pacatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 35

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: