Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sūta uvāca |
śrutvā viṣṇukṛtaṃ divyaṃ paranāmavibhūṣitam |
sahasranāmasvastotraṃ prasanno'bhūnmaheśvaraḥ || 1 ||
[Analyze grammar]

parīkṣārthaṃ harerīśaḥ kamaleṣu maheśvaraḥ |
gopayāmāsa kamalaṃ tadaikaṃ bhuvaneśvaraḥ || 2 ||
[Analyze grammar]

paṃkajeṣu tadā teṣu sahasreṣu babhūva ca |
nyūnamekaṃ tadā viṣṇurvihvalaśśivapūjane || 3 ||
[Analyze grammar]

hṛdā vicāritaṃ tena kuto vai kamalaṃ gatam |
yātaṃ yātu sukhenaiva mannetraṃ kamalaṃ na kim || 4 ||
[Analyze grammar]

jñātveti netramuddhṛtya sarvasattvāvalambanāt |
pūjayāmāsa bhāvena stavayāmāsa tena ca || 5 ||
[Analyze grammar]

tataḥ stutamatho dṛṣṭvā tathābhūtaṃ haro harim |
mā meti vyāharanneva prādurāsījjagadguruḥ || 6 ||
[Analyze grammar]

tasmādavatatārāśu maṇḍalātpārthivasya ca |
pratiṣṭhitasya hariṇā svaliṃgasya maheśvaraḥ || 7 ||
[Analyze grammar]

yathoktarūpiṇaṃ śambhuṃ tejorāśisamutthitam |
namaskṛtya puraḥ sthitvā sa tuṣṭāva viśeṣataḥ || 8 ||
[Analyze grammar]

tadā prāha mahādevaḥ prasannaḥ prahasanniva |
samprekṣya kṛpayā viṣṇuṃ kṛtāṃjalipuṭaṃ sthitam || 9 ||
[Analyze grammar]

śaṅkara uvāca |
jñātaṃ mayedaṃ sakalaṃ tava cittepsitaṃ hare |
devakāryaṃ viśeṣeṇa devakāryyaratātmanaḥ || 10 ||
[Analyze grammar]

devakāryyasya siddhyarthaṃ daityanāśāya cāśramam |
sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam || 11 ||
[Analyze grammar]

yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokasukhāvaham |
hitāya tava deveśa dhṛtaṃ bhāvaya taddhruvam || 12 ||
[Analyze grammar]

raṇājire smṛtaṃ tadvai devānāṃ duḥkhanāśanam |
idaṃ cakramidaṃ rūpamidaṃ nāmasahasrakam || 13 ||
[Analyze grammar]

ye śṛṇvanti sadā bhaktyā siddhi syādanapāyinī |
kāmānāṃ sakalānāṃ ca prasādānmama suvrata || 14 ||
[Analyze grammar]

sūta uvāca |
evamuktvā dadau cakraṃ sūryāyutasamaprabham |
sudarśanaṃ svapādotthaṃ sarvaśatruvināśanam || 15 ||
[Analyze grammar]

viṣṇuścāpi susaṃskṛtya jagrāhodaṅmukhastadā |
namaskṛtya mahādevaṃ viṣṇurvacanamabravīt || 16 ||
[Analyze grammar]

viṣṇuruvāca |
śṛṇu deva mayā dhyeyaṃ paṭhanīyaṃ ca kiṃ prabho |
duḥkhānāṃ nāśanārthaṃ hi vada tvaṃ lokaśaṃkara || 17 ||
[Analyze grammar]

sūta uvāca |
iti pṛṣṭastadā tena santuṣṭastu śivo'bravīt |
prasannamānaso bhūtvā viṣṇuṃ devasahāyakam || 18 ||
[Analyze grammar]

|| śiva uvāca |
rūpaṃ dhyeyaṃ hare me hi sarvānarthapraśāntaye |
anekaduḥkhanāśārthaṃ paṭha nāmasahasrakam || 19 ||
[Analyze grammar]

dhāryyaṃ cakraṃ sadā me hi savārbhīṣṭasya siddhaye |
tvayā viṣṇo prayatnena sarvacakravaraṃ tvidam || 20 ||
[Analyze grammar]

anye ca ye paṭhiṣyanti pāṭhayiṣyanti nityaśaḥ |
teṣāṃ duḥkhaṃ na svapne'pi jāyate nātra saṃśayaḥ || 21 ||
[Analyze grammar]

rājñā ca saṃkaṭe prāpte śatāvṛttiṃ caredyadā |
sāṅgaḥ ca vidhisaṃyuktaṃ kalyāṇaṃ labhate naraḥ || 22 ||
[Analyze grammar]

roganāśakaraṃ hyetadvidyāvittadamuttamam |
sarvakāmapradaṃ puṇyaṃ śivabhaktipradaṃ sadā || 23 ||
[Analyze grammar]

yaduddiśya phalaṃ śreṣṭhaṃ paṭhiṣyanti narāstviha |
sapsyante nātra saṃdehaḥ phalaṃ tatsatyamuttamam || 24 ||
[Analyze grammar]

yaśca prātassamutthāya pūjāṃ kṛtvā madīyikām |
paṭhate matsamakṣaṃ vai nityaṃ siddhirna dūrataḥ || 25 ||
[Analyze grammar]

aihikīṃ siddhimāpnoti nikhilāṃ sarvakāmikām |
ante sāyujyamuktiṃ vai prāpnotyatra na saṃśayaḥ || 26 ||
[Analyze grammar]

sūta uvāca |
evamuktvā tadā viṣṇuṃ śaṃkaraḥ prītamānasaḥ |
upaspṛśya karābhyāṃ tamuvāca giriśaḥ punaḥ || 27 ||
[Analyze grammar]

|| śiva uvāca |
varado'smi suraśreṣṭha varānvṛṇu yathepsitān |
bhaktyā vaśīkṛto nūnaṃ stavenānena suvrataḥ || 28 ||
[Analyze grammar]

|| sūta uvāca |
ityukto devadevena devadevaṃ praṇamya tam |
suprasannataro viṣṇussāṃjalirvākyamabravīt || 29 ||
[Analyze grammar]

viṣṇuruvāca |
yathedānīṃ kṛpānātha kriyate cānyataḥ parā |
kāryyā caiva viśeṣeṇa kṛpālutvāttvayā prabho || 30 ||
[Analyze grammar]

tvayi bhaktirmahādeva prasīda varamuttamam |
nānyamicchāmi bhaktānāmārttayo naiva yatprabho || 31 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā vacanaṃ tasya dayā vānsutarāṃ bhavaḥ |
pasparśa ca tadaṃgaṃ vai prāha śītāṃśuśekharaḥ || 32 ||
[Analyze grammar]

śiva uvāca |
mayi bhaktissadā te tu hare syādanapāyinī |
sadā vandyaśca pūjyaśca loke bhava surairapi || 33 ||
[Analyze grammar]

viṣvaṃbhareti te nāma sarvapāpaharaṃ param |
bhaviṣyati na saṃdeho matprasādātsurottama || 34 ||
[Analyze grammar]

|| sūta uvāca |
ityuktvāṃtardadhe rudrassarvadeveśvaraḥ prabhuḥ |
paśyatastasya viṣṇostu tatraiva ca munīśvarāḥ || 35 ||
[Analyze grammar]

janārdano'pi bhagavānvacanācchaṅkarasya ca |
prāpya cakraṃ śubhaṃ tadvai jaharṣāti svacetasi || 36 ||
[Analyze grammar]

kṛtvā dhyānaṃ ca tacchambhoḥ stotrametannirantaram |
papāṭhādhyāpayāmāsa bhaktebhyastadupādiśat || 37 ||
[Analyze grammar]

iti pṛṣṭaṃ mayākhyātaṃ śṛṇvatāmpāpahārakam |
ataḥparaṃ ca kiṃ śreṣṭhāḥ praṣṭumicchatha vai punaḥ || 38 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ śivasahasranāmastotraphalavarṇanaṃ nāma ṣaṭtriṃśodhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 36

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: