Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
yathābhavalliṃgarūpaḥ saṃpūjyastribhave śivaḥ |
tathoktaṃ vā dvijāḥ prītyā kimanyacchrotumicchatha || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ andhakeśvaraliṃgasya mahimānaṃ vada prabho |
tathānyacchivaliṃgānāṃ prītyā vaktumihārhasi || 2 ||
[Analyze grammar]

sūta uvāca |
purābdhigartamāśritya vasandaityo'ndhakāsuraḥ |
svavaśaṃ kārayāmāsa trailokyaṃ surasūdanaḥ || 3 ||
[Analyze grammar]

tasmādgartācca nissṛtya pīḍayitvā punaḥ prajāḥ |
prāviśacca tadā daityastaṃ gartaṃ suparākramaḥ || 4 ||
[Analyze grammar]

devāśca duḥkhitaḥ sarve śivaṃ prārthya punaḥpunaḥ |
sarvaṃ nivedayāmāsussvaduḥkhaṃ ca munīśvarāḥ || 5 ||
[Analyze grammar]

sūta uvāca |
tadākarṇya vacasteṣāṃ devānāṃ parameśvaraḥ |
pratyuvāca prasannātmā duṣṭahaṃtā satāṃ gatiḥ || 6 ||
[Analyze grammar]

śiva uvāca |
ghātayiṣyāmi taṃ daityamandhakaṃ surasūdanam |
sainyaṃ ca nīyatāndevā hyāyāmi ca gaṇaissaha || 7 ||
[Analyze grammar]

tasmādgartādaṃdhake hi devarṣidruhi bhīkare |
nissṛte ca tadā tasmindevā gartamupāśritāḥ || 8 ||
[Analyze grammar]

daityāśca devatāścaiva yuddhaṃ cakruḥ sudāruṇam |
śivānugrahato devāḥ prabalāścābhavaṃstadā || 9 ||
[Analyze grammar]

devaiśca pīḍitaḥ sopi yāvadgartamupāgataḥ |
tāvacchūlena saṃprotaḥ śivena paramātmanā || 10 ||
[Analyze grammar]

tatratyaśca tadā śaṃbhuṃ dhyātvā saṃprārthayattadā |
antakāle ca tvāṃ dṛṣṭvā tādṛśo bhavati kṣaṇāt || 11 ||
[Analyze grammar]

ityevaṃ saṃstutassopi prasannaḥ śaṃkarastadā |
uvāca vacanaṃ tatra varaṃ brūhi dadāmi te || 12 ||
[Analyze grammar]

ityevaṃ vacanaṃ śrutvā sa daityaḥ punarabravīt |
supraṇamya śivaṃ stutvā sattvabhāvamupāśritaḥ || 13 ||
[Analyze grammar]

andhaka uvāca |
yadi prasanno deveśa svabhaktiṃ dehi me śubhām |
kṛpāṃ kṛtvā viśeṣeṇa saṃsthito bhava ceha vai || 14 ||
[Analyze grammar]

sūta uvāca |
ityuktastena daityaṃ taṃ tadgarte cākṣipaddharaḥ |
svayaṃ tatra sthito liṃgarūpo'sau lokakāmyayā || 15 ||
[Analyze grammar]

andhakeśaṃ ca talliṃgaṃ nityaṃ yaḥ pūjayennaraḥ |
ṣaṇmāsājjāyate tasya vāṃchāsiddhirna saṃśayaḥ || 16 ||
[Analyze grammar]

vṛttyarthaṃ pūjayelliṃgaṃ lokasya hitakārakam |
ṣaṇmāsaṃ yo dvijaścaiva sa vai devalakaḥ smṛtaḥ || 17 ||
[Analyze grammar]

yathā devalakaścaiva sa bhavediha vai tadā |
devalakaśca yaḥ prokto nādhikāro dvijasya hi || 18 ||
[Analyze grammar]

|| ṛṣaya ūcuḥ |
devalakaśca kaḥ proktaḥ kiṃ kāryaṃ tasya vidyate |
tattvaṃ vada mahāprājña lokānāṃ hitahetave || 19 ||
[Analyze grammar]

sūta uvāca |
dadhīcirnāma vipro yo dharmiṣṭho vedapāragaḥ |
śivabhaktirato nityaṃ śivaśāstraparāyaṇaḥ || 20 ||
[Analyze grammar]

tasya putrastathā hyāsītsmṛto nāmnā sudarśanaḥ |
tasya bhāryā dukūlā ca nāmnā duṣṭakulodbhavā || 21 ||
[Analyze grammar]

tadvaśe sa ca bhartāsīttasya putracatuṣṭayam |
so'pi nityaṃ śivasyaiva pūjāṃ ca sma karotyasau || 22 ||
[Analyze grammar]

dadhīcestu tadā hyāsīdgrāmāntaraniveśanam |
jñātisaṃyogataścaiva jñātibhirna sa mocitaḥ || 23 ||
[Analyze grammar]

kathayitvā ca putraṃ sa śivabhaktirato bhava |
ityuktvā sa gato mukto dādhīciśśaivasattamaḥ || 24 ||
[Analyze grammar]

sudarśanastatputro'pi śivapūjāṃ cakāra ha |
evaṃ cirataraḥ kālo vyatīyāya munīśvarāḥ || 25 ||
[Analyze grammar]

evaṃ ca śivarātriśca samāyātā kadācana |
tasyāṃ copoṣitāssarve svayaṃ saṃyogatastadā || 26 ||
[Analyze grammar]

pūjāṃ kṛtvā gatasso'pi sudarśana iti smṛtaḥ |
strīsaṃgaṃ śivarātrau tuṃ kṛtvā punarihāgataḥ || 27 ||
[Analyze grammar]

na snānaṃ tena ca kṛtaṃ tadrātryāṃ śivapūjanam |
tena tatkarmapākena kruddhaḥ provāca śaṅkaraḥ || 28 ||
[Analyze grammar]

maheśvara uvāca |
śivarātryāṃ tvayā duṣṭa sevanaṃ ca striyāḥ kṛtam |
asnātena madīyā ca kṛtā pūjāvivekinā || 29 ||
[Analyze grammar]

jñātvā caivaṃ kṛtaṃ yasmāttasmāttvaṃ jaḍatāṃ vraja |
mamāspṛśyo bhava tvaṃ ca dūrato darśanaṃ kuru || 30 ||
[Analyze grammar]

sūta uvāca |
iti śapto maheśena dādhīcissa sudarśanaḥ |
jaḍatvaṃ prāptavānsadyaśśivamāyāvimohitaḥ || 31 ||
[Analyze grammar]

etasminsamaye viprā dadhīciḥ śaivasattamaḥ |
grāmāntarātsamāyāto vṛttāntaṃ śrutavāṃśca saḥ || 32 ||
[Analyze grammar]

śivena bhartsitaḥ so'pi duḥkhito'bhūdatīva hi |
ruroda hā hato'śmīti duḥkhena sutakarmaṇā || 33 ||
[Analyze grammar]

punaḥpunaruvāceti sa dadhīcissatāṃ mataḥ |
anenedaṃ kuputreṇa hataṃ me kulamuttamam || 34 ||
[Analyze grammar]

sa putro'pi hato bhāryāṃ puṃścalīṃ kṛtavāndrutam |
paścāttāpamanuprāpya svapitrā paribhartsitaḥ || 35 ||
[Analyze grammar]

tatpitrā girijā tatra pūjitā vidhibhirvaraiḥ |
suyatnato mahābhaktyā svaputrasukhahetave || 36 ||
[Analyze grammar]

sudarśano'pi girijāṃ pūjayāmāsa ca svayam |
caṇḍīpūjanamārgeṇa mahābhaktyā śubhaiḥ stavaiḥ || 37 ||
[Analyze grammar]

evaṃ tau pitṛputrau hi nānopāyaiḥ subhaktitaḥ |
prasannāṃ cakraturdevīṃ girijāṃ bhaktavatsalām || 38 ||
[Analyze grammar]

tayoḥ sevāprabhāveṇa prasannā caṇḍikā tadā |
sudarśanaṃ ca putratve cakāra girijā mune || 39 ||
[Analyze grammar]

śivaṃ prasādayāmāsa putrārthe caṇḍikā svayam |
kruddhā'kruddhā punaścaṇḍī tatputrasya prasannadhīḥ || 40 ||
[Analyze grammar]

athājñāya prasannaṃ taṃ maheśaṃ vṛṣabhadhvajam |
namaskṛtya svayaṃ tasya hyutsaṃge taṃ nyaveśayat || 41 ||
[Analyze grammar]

ghṛtasnānaṃ tataḥ kṛtvā putrasya girijā svayam |
trirāvṛttopavītaṃ ca granthinaikena saṃyutam || 42 ||
[Analyze grammar]

sudarśanāya putrāya dadau prītyā tadāmbikā |
uddiśya śivagāyatrīṃ ṣoḍaśākṣarasaṃyutām || 43 ||
[Analyze grammar]

tadoṃnamaḥ śivāyeti śrīśabda pūrvakāya ca |
vārānṣoḍaśa saṃkalpapūjāṃ kuryādayaṃ baṭuḥ || 44 ||
[Analyze grammar]

āsnānādipraṇāmāntaṃ pūjayanvṛṣabhadhvajam |
maṃtravāditrapūjābhissarṣīṇāṃ sannidhau tathā || 45 ||
[Analyze grammar]

nāmamaṃtrānanekāṃśca pāṭhayāmāsa vai tadā |
uvāca suprasannātmā caṇḍikā ca śivastathā || 46 ||
[Analyze grammar]

madarpitaṃ ca yatkiṃciddhanadhānyādikantathā |
tatsarvaṃ ca tvayā grāhyaṃ na doṣāya bhaviṣyati || 47 ||
[Analyze grammar]

mama kṛtye bhavānmukhyo devīkṛtye viśeṣataḥ |
ghṛtatailādikaṃ sarvaṃ tvayā grāhyaṃ madarpitam || 48 ||
[Analyze grammar]

prājāpatyaṃ bhavedyarhiṃ tarhyeko hi bhavānbhavet |
tadā pūjā ca sampūrṇānyathā sarvā ca niṣphalā || 49 ||
[Analyze grammar]

tilakaṃ vartulaṃ kāryaṃ snānaṃ kāryaṃ sadā tvayā |
śivasandhyā ca kartavyā gāyatrī ca tadīyikā || 50 ||
[Analyze grammar]

matsevāṃ prathamaṃ kṛtvā kāryamanyatkulocitam |
evaṃ kṛte'khile bhadraṃ doṣāḥ kṣāntā mayā tava || 51 ||
[Analyze grammar]

|| sūta uvāca |
ityuktvā tasya putrāśca catvāro baṭukāstadā |
abhiṣiktāścaturdikṣu śivena paramātmanā || 52 ||
[Analyze grammar]

caṇḍī caivātmanikaṭe putraṃ sthāpya sudarśanam |
tatputrānprerayāmāsa varāndattvā hyanekaśaḥ || 53 ||
[Analyze grammar]

devyuvāca |
ubhayoryuvayormadhye vaṭuko yo bhavenmama |
tasya syādvijayo nityaṃ nātra kāryā vicāraṇā || 54 ||
[Analyze grammar]

bhavāṃśca pūjito yena tenaivāhaṃ prapūjitā |
kartavyaṃ hi bhavadbhiśca svīyaṃ karma sadā suta || 55 ||
[Analyze grammar]

sūta uvāca |
evaṃ tasmai varāndattāssaputrāya mahātmane |
sudarśanāya kṛpayā śivābhyāṃ jagatāṃ kṛte || 56 ||
[Analyze grammar]

śivābhyāṃ sthāpitā yasmāttasmāttaṃ vaṭukāḥ smṛtāḥ |
tapobhraṣṭāśca ye jātāḥ smṛtāstasmāttapodhamāḥ || 57 ||
[Analyze grammar]

śivayoḥ kṛpayā sarve vistāraṃ bahudhā gatāḥ |
teṣāṃ ca prathamā pūjā mahāpūjā mahātmanaḥ || 58 ||
[Analyze grammar]

tena yāvatkṛtā naiva pūjā vai śaṃkarasya ca |
tāvatpūjā na karttavyā kṛtā cenna śubhāpi sā || 59 ||
[Analyze grammar]

śubhaṃ vāpyaśubhaṃ vāpi baṭukaṃ na parityajet |
prājāpatye ca bhojye vai vaṭureko viśiṣyate || 60 ||
[Analyze grammar]

śivayośca tathā kārye viśeṣo'tra pradṛśyate |
tadeva śṛṇu suprājña yathāhaṃ vacmi te'nagha || 61 ||
[Analyze grammar]

tasyaiva nagare rājño bhadrasya nityabhojane |
prājāpatyasya niyame hyandhakeśasamīpataḥ || 62 ||
[Analyze grammar]

yajjātamadbhutaṃ vṛttaṃ śivānugrahakāraṇāt |
śrūyatāṃ tacca suprītyā kathayāmi yathāśrutam || 63 ||
[Analyze grammar]

dhvaja ekaśca tadrājñe dattastuṣṭena śaṃbhunā |
proktaśca kṛpayā rājā devadevena tena saḥ || 64 ||
[Analyze grammar]

prātaśca vardhyatāṃ rājandhvajo rātrau patiṣyati |
mama tvevaṃ ca sampūrṇe prājāpatye tathā punaḥ || 65 ||
[Analyze grammar]

anyathāyaṃ dhvajo me hi rātrāvapi sthiro bhavet |
ityuktvāntarhitaśśaṃbhū rājñe tuṣṭaḥ kṛpānidhiḥ || 66 ||
[Analyze grammar]

tatheti niyamaścāsīttasya rājño mahāmune |
prājāpatyaṃ kṛtaṃ nityaṃ śivapūjāvidhānata || 57 ||
[Analyze grammar]

svayaṃ prātarvivarde्dheta dhvajaḥ sāyaṃ patediti |
yadi kāryaṃ ca sampūrṇaṃ jātaṃ caiva bhavediha || 68 ||
[Analyze grammar]

ekasminsamaye cātra baṭoḥ kāryaṃ purā hyabhūt |
dhvajaḥ sa patito vai hi brahmabhojaṃ vināpi hi || 69 ||
[Analyze grammar]

dṛṣṭvā tacca tadā tatra pṛṣṭā rājñā ca paṇḍitāḥ |
bhuñjate brāhmaṇā hyatra notthito vai dhvajastviti || 70 ||
[Analyze grammar]

kathaṃ ca patitaḥ so'tra brāhmaṇā brūta satyataḥ |
te pṛṣṭāśca tadā procurbrāhmaṇāḥ paṇḍitottamāḥ || 71 ||
[Analyze grammar]

brahmabhoje mahārāja vaṭuko bhojitaḥ purā |
caṇḍīputraśśivastuṣṭastasmācca patito dhvajaḥ || 72 ||
[Analyze grammar]

tacchrutvā nṛpatisso'tha janāścānye 'pi sarvaśaḥ |
abhavanvismitāstatra praśaṃsāṃ cakrire tataḥ || 73 ||
[Analyze grammar]

evaṃ ca mahimā teṣāṃ varddhitaḥ śaṅkareṇa hi |
tasmācca vaṭukāḥ śreṣṭhāḥ purā vidbhiḥ prakīrtitāḥ || 74 ||
[Analyze grammar]

śivapūjā tu taiḥ pūrvamuttāryyā nānyathā punaḥ |
anyeṣāṃ nādhikāro'sti śivasya vacanādiha || 75 ||
[Analyze grammar]

uttāraṇaṃ ca kāryyaṃ vai pūjā pūrṇā bhavatviti |
etāvadeva teṣāṃ tu śṛṇu nānyattathaiva ca || 76 ||
[Analyze grammar]

etatsarvaṃ samākhyātaṃ yatpṛṣṭaṃ ca munīśvarāḥ |
yacchrutvā śivapūjāyāḥ phalaṃ prāpnoti vai naraḥ || 77 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ vaṭukotpattivarṇanaṃ nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: