Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
brahmanvidhe mahābhāga kiṃ jātaṃ tadanaṃtaram |
kathaya tvaṃ prasādena tāṃ kathāṃ pāpanāśinīm || 1 ||
[Analyze grammar]

|| brahmovāca |
śrūyatāṃ sā kathā tāta yajjātaṃ tadanaṃtaram |
tava snehātpravakṣyāmi śivalīlāṃ mudāvahām || 2 ||
[Analyze grammar]

dhairyasya vyasanaṃ dṛṣṭvā mahāyogī maheśvaraḥ |
viciṃtitaṃ manasyevaṃ vismito'titataḥ param || 3 ||
[Analyze grammar]

|| śiva uvāca |
kimu vighnāḥ samutpannāḥ kurvatastapa uttamam |
kena me vikṛtaṃ cittaṃ kṛtamatra kukarmiṇā || 4 ||
[Analyze grammar]

kuvarṇanaṃ mayā prītyā parastryupari vai kṛtam |
jāto dharmavirodho'tra śrutisīmā vilaṃghitā || 5 ||
[Analyze grammar]

|| brahmovāca |
viciṃtyetthaṃ mahāyogī parameśassatāṃ gatiḥ |
diśo vilokayāmāsa paritaśśaṃkitastadā || 6 ||
[Analyze grammar]

vāmabhāge sthitaṃ kāmaṃ dadarśākṛṣṭabāṇakam |
svaśaraṃ kṣeptukāmaṃ hi garvitaṃ mūḍhacetasam || 7 ||
[Analyze grammar]

taṃ dṛṣṭvā tādṛśaṃ kāmaṃ girīśasya parātmanaḥ |
saṃjātaḥ krodhasaṃmardastatkṣaṇādapi nārada || 8 ||
[Analyze grammar]

kāmaḥ sthito'ntarikṣe sa dhṛtvā tatsaśaraṃ dhanuḥ |
cikṣepāstraṃ durnivāramamoghaṃ śaṃkare mune || 9 ||
[Analyze grammar]

babhūvāmoghamastraṃ tu moghaṃ tatparamātmani |
samaśāmyattatastasminsaṃkuddhe parameśvare || 10 ||
[Analyze grammar]

moghībhūte śive svestre bhayamāpāśu manmathaḥ |
cakaṃpe ca puraḥ sthitvā dṛṣṭvā mṛtyuṃjayaṃ prabhum || 11 ||
[Analyze grammar]

sasmāra tridaśānsarvānśakrādīnbhayavihvalaḥ |
sa smaro muniśārdūla svaprayāse nirarthake || 12 ||
[Analyze grammar]

kāmena susmṛtā devāśśakrādyāste munīśvara |
āyayuḥ sakalāste hi śaṃbhuṃ natvā ca tuṣṭuvuḥ || 13 ||
[Analyze grammar]

stutiṃ kurvatsu deveṣu kuddhasyāti harasya hi |
tṛtīyāttasya netrādvai nissasāra tato mahān || 14 ||
[Analyze grammar]

lalāṭa madhyagāttasmātsavahnirdrutasambhavaḥ |
jajvālorddhvaśikho dīptaḥ pralayāgnisamaprabhaḥ || 15 ||
[Analyze grammar]

utpatya gagane tūrṇaṃ niṣpatya dharaṇī tale |
bhrāmaṃbhrāmaṃ svaparitaḥ papāta medanīṃ pari || 16 ||
[Analyze grammar]

bhasmasātkṛtavānsādho madanaṃ tāvadeva hi |
yāvacca marutāṃ vācaḥ kṣamyatāṃ kṣamyatāmiti || 17 ||
[Analyze grammar]

hate tasminsmare vīre deva duḥkhamupāgatāḥ |
rurudurvihvalāścātikrośataḥ kimabhūditi || 18 ||
[Analyze grammar]

śvetāṃgā vikṛtātmā ca girirājasutā tadā |
jagāma maṃdiraṃ svaṃ ca samādāya sakhījanam || 19 ||
[Analyze grammar]

kṣaṇamātraṃ ratistatra visaṃjñā sābhavattadā |
bhartṛmṛtyujaduḥkhena patitā sā mṛtā iva || 20 ||
[Analyze grammar]

jātāyāṃ caiva saṃjñāyāṃ ratiratyaṃtavihvalā |
vilalāpa tadā tatroccaraṃtī vividhaṃ vacaḥ || 21 ||
[Analyze grammar]

|| ratiruvāca |
kiṃ karomi kva gacchāmi kiṃ kṛtaṃ daivatairiha |
matsvāminaṃ samāhūya nāśayāmāsuruddhatam || 22 ||
[Analyze grammar]

hā hā nātha smara svāminprāṇapriya sukhaprada |
idaṃ tu kimabhūdatra hā hā priya priyeti ca || 23 ||
[Analyze grammar]

|| brahmovāca || |
itthaṃ vilapatī sā tu vadaṃtī bahudhā vacaḥ |
hastau pādau tadāsphālya keśānatroṭayattadā || 24 ||
[Analyze grammar]

tadvilāpaṃ tadā śrutvā tatra sarve vanecarāḥ |
abhavanduḥkhitāssarve sthāvarā api nārada || 25 ||
[Analyze grammar]

etasminnaṃtare tatra devāśśakrādayo'khilāḥ |
ratimūcussamāśvāsya saṃsmaraṃto maheśvaram || 26 ||
[Analyze grammar]

|| devā ūcuḥ |
kiṃcidbhasma gṛhītvā tu rakṣa yatnādbhayaṃ tyaja |
jīvayiṣyati sa svāmī lapsyase tvaṃ punaḥ priyam || 27 ||
[Analyze grammar]

sukhadātā na kopyasti duḥkhadātā na kaścana |
sarvo'pi svakṛtaṃ bhuṃkte devāñśocasi vai vṛthā || 28 ||
[Analyze grammar]

|| brahmovāca |
ityāśvāsya ratiṃ devāssarve śivamupāgatāḥ |
suprasādya śivaṃ bhaktyā vacanaṃ cedamabruvan || 29 ||
[Analyze grammar]

|| devā ūcuḥ |
bhagavañchrūyatometadvacanaṃ naśśubhaṃ prabho |
kṛpāṃ kṛtvā maheśāna śaraṇāgatavatsala || 30 ||
[Analyze grammar]

suvicāraya suprītyā kṛti kāmasya śaṃkara |
kāmenaitatkṛtaṃ yatra na svārthaṃ tanmaheśvara || 31 ||
[Analyze grammar]

duṣṭena pīḍitairdevaistārakeṇā'khilairvibho |
karma tatkāritaṃ nātha nānyathā viddhi śaṃkara || 32 ||
[Analyze grammar]

ratirekākinī deva vilāpaṃ duḥkhitā satī |
karoti giriśa tvaṃ ca tāmāśvāsaya sarvadā || 33 ||
[Analyze grammar]

saṃhāraṃ kartukāmo'si krodhenānena śaṃkara |
daivataissaha sarveṣāṃ hatavāṃstaṃ yadi smaram || 34 ||
[Analyze grammar]

duḥkhaṃ tasyā raterdṛṣṭvā naṣṭaprāyāśca devatāḥ |
tasmāttvayā ca karttavyaṃ ratyāśokāpanodanam || 35 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacasteṣāṃ prasanno bhagavāñchivaḥ |
devānāṃ sakalānāṃ ca vacanaṃ cedamabravīt || 36 ||
[Analyze grammar]

|| śiva uvāca |
devāśca ṛṣayassarve madvacaśśṛṇutādarāt |
matkopena ca yajjātaṃ tattathā nānyathā bhavat || 37 ||
[Analyze grammar]

anaṃgastāvadeva syātkāmo ratipatiḥ prabhuḥ |
yāvaccāvataretkṛṣṇo dharaṇyāṃ rukmiṇīpatiḥ || 38 ||
[Analyze grammar]

dvārakāyāṃ yadā sthitvā putrānutpādayiṣyati |
tadā kṛṣṇastu rukmiṇyāṃ kāmamutpādayiṣyati || 39 ||
[Analyze grammar]

pradyumnanāma tasyaiva bhaviṣyati na saṃśayaḥ |
jātamātraṃ tu taṃ putraṃ śaṃbarassaṃhariṣyati || 40 ||
[Analyze grammar]

hṛtvā prāsya samudraṃ taṃ śaṃbaro dānavottamaḥ |
mṛtaṃ jñātvā vṛthā mūḍho nagaraṃ svaṃ gamiṣyati || 41 ||
[Analyze grammar]

tāvacca nagaraṃ tasya rate stheyaṃ yathāsukham |
tatraiva svapateḥ prāptiḥ pradyumnasya bhaviṣyati || 42 ||
[Analyze grammar]

tatra kāmo militvā taṃ hatvā śambaramāhave |
bhaviṣyati sukhī devāḥ pradyumnākhyassvakāminīm || 43 ||
[Analyze grammar]

tadīyaṃ caiva yaddravyaṃ nītvā sa nagaraṃ punaḥ |
gamiṣyati tayā sārddhaṃ devāssatyaṃ vaco mama || 44 ||
[Analyze grammar]

brahmovāca |
iti śrutvā vacaśśaṃbhordevā ūcuḥ praṇamya tam |
kiṃciducchvasitāścitte karau baddhvā natāṃgakāḥ || 45 ||
[Analyze grammar]

devā ūcuḥ |
devadeva mahādeva karuṇāsāgara prabho |
śīghraṃ jīvaya kāmaṃ tvaṃ rakṣa prāṇān raterhara || 46 ||
[Analyze grammar]

brahmovāca |
ityākarṇyāmaravacaḥ prasannaḥ parameśvaraḥ |
punarbabhāṣe karuṇāsāgarassakaleśvaraḥ || 47 ||
[Analyze grammar]

śiva uvāca |
he devāssuprasanno'smi jīvayiṣyāmi cāṃtare |
kāmaḥ sa madgaṇo bhūtvā vihariṣyati nityaśaḥ || 48 ||
[Analyze grammar]

nākhyeyamidamākhyānaṃ kasyacitpuratassurāḥ |
gacchata svasthalaṃ dukhaṃ nāśayiṣyāmi sarvataḥ || 49 ||
[Analyze grammar]

brahmovāca |
ityuktvāṃtardadhe rudro devānāṃ stuvatāṃ tadā |
sarve devāssuprassannā babhūvurgatavismayāḥ || 50 ||
[Analyze grammar]

tatastāṃ ca samāśvāsya rudrasya vacane sthitāḥ |
uktvā vacastadīyaṃ ca svaṃ svaṃ dhāma yayurmune || 51 ||
[Analyze grammar]

kāmapatnī samādiṣṭaṃ nagaraṃ sā gatā tadā |
pratīkṣamāṇā taṃ kālaṃ rudrādiṣṭaṃ munīśvara || 52 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe kāmanāśavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: