Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
śabdādīni ca bhūtāni paṃcīkṛtvāhamātmanā |
tebhyaḥ sthūlaṃ nabho vāyuṃ vahniṃ caiva jalaṃ mahīm || 1 ||
[Analyze grammar]

parvatāṃśca samudrāṃśca vṛkṣādīnapi nārada |
kalādiyugaparyetānkālānanyānavāsṛjam || 2 ||
[Analyze grammar]

sṛṣṭyaṃtānaparāṃścāpi nāhaṃ tuṣṭo'bhava nmune |
tato dhyātvā śivaṃ sāmbaṃ sādhakānasṛjaṃ mune || 3 ||
[Analyze grammar]

marīciṃ ca svanetrābhyāṃ hṛdayādbhṛgumeva ca |
śiraso'girasaṃ vyānātpulahaṃ munisattamam || 4 ||
[Analyze grammar]

udānācca pulastyaṃ hi vasiṣṭhañca samānataḥ |
kratuṃ tvapānācchrotrābhyāmatriṃ dakṣaṃ ca prāṇataḥ || 5 ||
[Analyze grammar]

asṛjaṃ tvāṃ tadotsaṃgācchāyāyāḥ kardamaṃ munim |
saṃkalpādasṛjaṃ dharmaṃ sarvasādhanasādhanam || 6 ||
[Analyze grammar]

evametānahaṃ sṛṣṭvā kṛtārthassādhakottamān |
abhavaṃ muniśārdūla mahādevaprasādataḥ || 7 ||
[Analyze grammar]

tato madājñayā tāta dharmaḥ saṃkalpasaṃbhavaḥ |
mānavaṃ rūpamāpannassādhakaistu pravartitaḥ || 8 ||
[Analyze grammar]

tato'sṛjaṃ svagātrebhyo vividhebhyo'mitānsutān |
surāsurādikāṃstebhyo dattvā tāṃ tāṃ tanuṃ mune || 9 ||
[Analyze grammar]

tato'haṃ śaṃkareṇātha preritoṃ'targatena ha |
dvidhā kṛtvātmano dehaṃ dvirūpaścābhavaṃ mune || 10 ||
[Analyze grammar]

arddhena nārī puruṣaścārddhena saṃtato mune |
sa tasyāmasṛjaddvaṃdvaṃ sarvasādhanamuttamam || 11 ||
[Analyze grammar]

svāyaṃbhuvo manustatra puruṣaḥ parasādhanam |
śatarūpābhidhā nārī yoginī sā tapasvinī || 12 ||
[Analyze grammar]

sā punarmanunā tena gṛhītātīva śobhanā |
vivāhavidhinā tātā'sṛjatsargaṃ samaithunam || 13 ||
[Analyze grammar]

tasyāṃ tena samutpannastanayaśca priyavrataḥ |
tathaivottānapādaśca tathā kanyātrayaṃ punaḥ || 14 ||
[Analyze grammar]

ākūtirdevahūtiśca prasūtiriti viśrutāḥ |
ākūtiṃ rucaye prādātkardamāya tu madhyamām || 15 ||
[Analyze grammar]

dadau prasūtiṃ dakṣāyottānapādānujāṃ sutāḥ |
tāsāṃ prasūtiprasavaissarvaṃ vyāptaṃ carācaram || 16 ||
[Analyze grammar]

ākūtyāṃ ca ruceścābhūdvaṃdvaṃ yajñaśca dakṣiṇā |
yajñasya jajñire putrā dakṣiṇāyāṃ ca dvādaśa || 17 ||
[Analyze grammar]

devahūtyāṃ kardamācca bahvyo jātāssutā mune |
daśājjātāścatasraśca tathā putryaśca viṃśatiḥ || 18 ||
[Analyze grammar]

dharmāya dattā dakṣeṇa śraddhādyāstu trayodaśa |
śṛṇu tāsāṃ ca nāmāni dharmastrīṇāṃ munīśvara || 19 ||
[Analyze grammar]

śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā tathā kriyā |
vasuḥrbuddhi lajjā śāṃtiḥ siddhiḥ kīrtistrayodaśa || 20 ||
[Analyze grammar]

tābhyāṃ śiṣṭā yavīyasya ekādaśa sulocanāḥ |
khyātissatpathasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā || 21 ||
[Analyze grammar]

sannatiścānurūpā ca ūrjā svāhā svadhā tathā |
bhṛgurbhavo marīciśca tathā caivāṃgirā muniḥ || 22 ||
[Analyze grammar]

pulastyaḥ pulahaścaiva kratuścarṣivarastathā |
atrirvāsiṣṭho vahniśca pitaraśca yathākramam || 23 ||
[Analyze grammar]

khyātāstā jagṛhuḥ kanyā bhṛgvādyāssādhakā varāḥ |
tatassaṃpūritaṃ sarvaṃ trailokyaṃ sacarācaram || 24 ||
[Analyze grammar]

evaṃ karmānurūpeṇa praṇināmaṃbikāpate |
ājñayā bahavo jātā asaṃkhyātā dvijarṣabhāḥ || 25 ||
[Analyze grammar]

kalpabhedena dakṣasya ṣaṣṭiḥ kanyāḥ prakīrtitāḥ |
tāsāṃ daśa ca dharmāya śaśine saptaviṃśatim || 26 ||
[Analyze grammar]

vidhinā dattavāndakṣaḥ kaśyapāya trayodaśa |
catasraḥ pararūpāya dadau tārkṣyāya nārada || 27 ||
[Analyze grammar]

bhṛgvaṃgiraḥ kṛśāśvebhyo dve dve kanye ca dattavān |
tābhyastebhyastu saṃjātā bahvī sṛṣṭiścarācarā || 28 ||
[Analyze grammar]

trayodaśamitāstasmai kaśyapāya mahātmane |
dattā dakṣeṇa yāḥ kanyā vidhivanmunisattama || 29 ||
[Analyze grammar]

tāsāṃ prasūtibhirvyāptaṃ trailokyaṃ sacarācaram |
sthāvaraṃ jaṃgamaṃ caiva śūnya naiva tu kiṃcana || 30 ||
[Analyze grammar]

devāśca ṛṣayaścaiva daityāścaiva prajajñire |
vṛkṣāśca pakṣiṇaścaiva sarve parvatavīrudhaḥ || 31 ||
[Analyze grammar]

dakṣakanyāprasūtaiśca vyāptamevaṃ carācaram |
pātālatalamārabhya satyalokāvadhi dhruvam || 32 ||
[Analyze grammar]

brahmāṃḍaṃ sakalaṃ vyāptaṃ śūnyaṃ naiva kadācana |
evaṃ sṛṣṭiḥ kṛtā samyagbrahmaṇā śaṃbhuśāsanāt || 33 ||
[Analyze grammar]

satī nāma triśūlāgre sadā rudreṇa rakṣitā |
taporthaṃ nirmitā pūrvaṃ śaṃbhunā sarvaviṣṇunā || 34 ||
[Analyze grammar]

saiva dakṣātsamudbhūtā lokakāryārthameva ca |
līlāṃ cakāra bahuśo bhaktoddharaṇahetave || 35 ||
[Analyze grammar]

vāmāṃgo yasya vaikuṃṭho dakṣiṇāṃgo'hameva ca |
rudro hṛdayajo yasya trividhastu śivaḥ smṛtaḥ || 36 ||
[Analyze grammar]

ahaṃ viṣṇuśca rudraśca guṇāstraya udāhṛtāḥ |
svayaṃ sadā nirguṇaśca parabrahmāvyayaśśivaḥ || 37 ||
[Analyze grammar]

viṣṇussattvaṃ rajo'haṃ ca tamo rudra udāhṛtaḥ |
lokācārata ityevaṃ nāmato vastuto'nyathā || 38 ||
[Analyze grammar]

aṃtastamo bahissattvo viṣṇūrudrastathā mataḥ |
aṃtassattvastamobāhyo rajohaṃ sarvethā mune || 39 ||
[Analyze grammar]

rājasī ca surā devī sattvarūpāttu sā satī |
lakṣmīstamomayī jñeyā virūpā ca śivā parā || 40 ||
[Analyze grammar]

evaṃ śivā satī bhūtvā śaṃkareṇa vivāhitā |
pituryajñe tanuṃ tyaktvā nādāttāṃ svapadaṃ yayau || 41 ||
[Analyze grammar]

punaśca pārvatī jātā devaprārthanayā śivā |
tapaḥ kṛtvā suvipulaṃ punaśśivamupāgatā || 42 ||
[Analyze grammar]

tasyā nāmānyanekāni jātāni ca munīśvara |
kālikā caṃḍikā bhadrā cāmuṃḍā vijayā jayā || 43 ||
[Analyze grammar]

jayaṃtī bhadrakālī ca durgā bhagavatīti ca |
kāmākhyā kāmadā hyambā mṛḍānī sarvamaṃgalā || 44 ||
[Analyze grammar]

nāmadheyānyanekāni bhuktimuktipradāni ca |
guṇakarmānurūpāṇi prāyaśastatra pārvatī || 45 ||
[Analyze grammar]

guṇamayyastathā devyo devā guṇamayāstrayaḥ |
militvā vividhaṃ sṛṣṭeścakruste kāryamuttamam || 46 ||
[Analyze grammar]

evaṃ sṛṣṭiprakāraste varṇito munisattama |
śivājñayā viracito brahmāṃḍasya mayā'khilaḥ || 47 ||
[Analyze grammar]

paraṃ brahma śivaḥ proktastasya rūpāstrayaḥ surāḥ |
ahaṃ viṣṇuśca rudraśca guṇabhedānurūpataḥ || 48 ||
[Analyze grammar]

śivayā ramate svairaṃ śivaloke manorame |
svataṃtraḥ paramātmā hi nirguṇassaguṇo'pi vai || 49 ||
[Analyze grammar]

tasya pūrṇavatāro hiṃ rudrassākṣācchivaḥ smṛtaḥ |
kailāse bhavanaṃ ramyaṃ paṃcavaktraścakāra ha |
brahmāṃḍasya tathā nāśe tasya nāśosti vai na hi || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: