Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kathaṃ liṃgaṃ pratiṣṭhāpyaṃ kathaṃ vātasya lakṣaṇam |
kathaṃ vā tatsamabhyarcyaṃ deśe kāle ca kena hi || 1 ||
[Analyze grammar]

sūta uvāca |
yuṣmadarthaṃ pravakṣyāmi buddhyatāmavadhānataḥ |
anukūle śubhe kāle puṇye tīrthe taṭe tathā || 2 ||
[Analyze grammar]

yatheṣṭaṃ liṃgamāropyaṃ yatra syānnityamarcanam |
pārthivena tathāpyenaṃ taijasena yathāruci || 3 ||
[Analyze grammar]

kalpalakṣaṇasaṃyuktaṃ liṃgaṃ pūjāphalaṃ labhet |
sarvalakṣaṇasaṃyuktaṃ sadyaḥ pūjāphalapradam || 4 ||
[Analyze grammar]

care viśiṣyate sūkṣmaṃ sthāvare sthūlameva hi |
salakṣaṇaṃ sapīṭhaṃ ca sthāpayecchivanirmitam || 5 ||
[Analyze grammar]

maṃḍalaṃ caturasraṃ vā trikoṇamathavā tathā |
khaṭvāṃgavanmadhyasūkṣmaṃ liṃgapīṭhaṃ mahāphalaṃ || 6 ||
[Analyze grammar]

prathamaṃ mṛcchilādibhyo ligaṃ lohādibhiḥ kṛtam |
yena liṃgaṃ tena pīṭhaṃ sthāvare hi viśiṣyate || 7 ||
[Analyze grammar]

liṃgaṃ pīṭhaṃ care tvekaṃ liṃgaṃ bāṇakṛtaṃ vinā |
liṃgapramāṇaṃ kartṛṇāṃ dvādaśāṃgulamuttamam || 8 ||
[Analyze grammar]

nyūnaṃ cetphalamalpaṃ syādadhikaṃ naiva dūṣyate |
karturekāṃgulanyūnaṃ carepi ca tathaiva hi || 9 ||
[Analyze grammar]

ādau vimānaṃ śilpena kāryaṃ devagaṇairyutam |
tatra garbhagṛhe ramye dṛḍhe darpaṇasaṃnibhe || 10 ||
[Analyze grammar]

bhūṣite navaratnaiśca digdvāre ca pradhānakaiḥ |
nīlaṃ raktaṃ ca vai dūryaṃ śyāmaṃ mārakataṃ tathā || 11 ||
[Analyze grammar]

muktāpravālagomedavajrāṇi navaratnakam |
madhye liṃgaṃ mahaddravyaṃ nikṣipetsahavaidike || 12 ||
[Analyze grammar]

saṃpūjya liṃgaṃ sadyādyaiḥ paṃcasthāne yathākramam |
agnau ca hutvā bahudhā haviṣāsa kalaṃ ca mām || 13 ||
[Analyze grammar]

abhyarcya gurumācāryamarthaiḥ kāmaiśca bāṃdhavam |
dadyādaiśvaryamarthibhyo jaḍamapyajaḍaṃ tathā || 14 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ jīvaṃ sarvaṃ saṃtoṣya yatnataḥ |
suvarṇapūrite śvabhre navaratnaiśca pūrite || 15 ||
[Analyze grammar]

sadyādi brahma coccārya dhyātvā devaṃ paraṃ śubham |
udīrya ca mahāmaṃtramaoṃkāraṃ nādaghoṣitam || 16 ||
[Analyze grammar]

liṃgaṃ tatra pratiṣṭhāpya ligaṃ pīṭhena yojayet |
liṃgaṃ sapīṭhaṃ nikṣipya nityalepena baṃdhayet || 17 ||
[Analyze grammar]

evaṃ beraṃ ca saṃsthāpyaṃ tatraiva paramaṃ śubham |
paṃcākṣareṇa beraṃ tu utsavārthaṃ vahistathā || 18 ||
[Analyze grammar]

beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā |
evaṃ liṃge ca bere ca pūjā śivapadapradā || 19 ||
[Analyze grammar]

punaśca dvividhaṃ proktaṃ sthāvaraṃ jaṃgamaṃ tathā |
sthāvaraṃ liṃgamityāhustarugulmādikaṃ tathā || 20 ||
[Analyze grammar]

jaṃgamaṃ liṃgamityāhuḥ kṛmikīṭādikaṃ tathā |
sthāvarasya ca śuśrūṣā jaṃgamasya ca tarpaṇam || 21 ||
[Analyze grammar]

tattatsukhānurāgeṇa śivapūjāṃ vidurbudhāḥ |
pīṭhamaṃbāmayaṃ sarvaṃ śivaliṃgaṃ ca cinmayam || 22 ||
[Analyze grammar]

yathā devīmumāmaṃke dhṛtvā tiṣṭhati śaṃkaraḥ |
tathā liṃgamidaṃ pīṭhaṃ dhṛtvā tiṣṭhati saṃtatam || 23 ||
[Analyze grammar]

evaṃ sthāpya mahāliṃgaṃ pūjayedupacārakaiḥ |
nityapūjā yathā śaktidhvajādikaraṇaṃ tathā || 24 ||
[Analyze grammar]

iti saṃsthāpayelliṃgaṃ sākṣācchivapadapradam |
athavā caraliṃgaṃ tu ṣoḍaśairupacārakaiḥ || 25 ||
[Analyze grammar]

pūjayecca yathānyāyaṃ kramācchivapadapradam |
āvāhanaṃ cāsanaṃ ca arghyaṃ pādyaṃ tathaiva ca || 26 ||
[Analyze grammar]

tadaṃgācamanaṃ caiva snānamabhyaṃgapūrvakam |
vastraṃ gaṃdhaṃ tathā puṣpaṃ dhūpaṃ dīpaṃ nivedanam || 27 ||
[Analyze grammar]

nīrājanaṃ ca tāṃbūlaṃ namaskāro visarjanam |
athavā'rghyādikaṃ kṛtvā naivedyāṃ taṃ yathāvidhi || 28 ||
[Analyze grammar]

athābhiṣekaṃ naivedyaṃ namaskāraṃ ca tarpaṇam |
yathāśakti sadākuryātkramācchivapadapradam || 29 ||
[Analyze grammar]

athavā mānuṣe liṃgepyārṣe daive svayaṃbhuvi |
sthāpite'pūrvake liṃge sopacāraṃ yathā tathā || 30 ||
[Analyze grammar]

pūjopakaraṇe datte yatkiṃcitphalamaśnute |
pradakṣiṇānamaskāraiḥ kramācchivapadapradam || 31 ||
[Analyze grammar]

liṃgaṃ darśanamātraṃ vā niyamena śivapradam |
mṛtpiṣṭagośakṛtpuṣpaiḥ karavīreṇa vā phalaiḥ || 32 ||
[Analyze grammar]

guḍena navanītena bhasmanānnairyathāruci |
liṃgaṃ yatnena kṛtvāṃte yajettadanusārataḥ || 33 ||
[Analyze grammar]

aṃguṣṭhādāvapi tathā pūjāmicchaṃti kecana |
liṃgakarmaṇi sarvatra niṣedhosti na karhicit || 34 ||
[Analyze grammar]

sarvatra phaladātā hi prayāsānuguṇaṃ śivaḥ |
athavā liṃgadānaṃ vā liṃgamaulyamathāpi vā || 35 ||
[Analyze grammar]

śraddhayā śivabhaktāya dattaṃ śivapadapradam |
athavā praṇavaṃ nityaṃ japeddaśasahasrakam || 36 ||
[Analyze grammar]

saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam |
japakāle makārāṃtaṃ manaḥśuddhikaraṃ bhajet || 37 ||
[Analyze grammar]

samādhau mānasaṃ proktamupāṃśu sārvakālikam |
samānapraṇavaṃ cemaṃ biṃdunādayutaṃ viduḥ || 38 ||
[Analyze grammar]

atha paṃcākṣaraṃ nityaṃ japedayutamādarāt |
saṃdhyayośca sahasraṃ vā jñeyaṃ śivapadapradam || 39 ||
[Analyze grammar]

praṇavenādisaṃyuktaṃ brāhmaṇānāṃ viśiṣyate |
dīkṣāyuktaṃ gurorgrāhyaṃ maṃtraṃ hyatha phalāptaye || 40 ||
[Analyze grammar]

kuṃbhasnānaṃ maṃtradīkṣāṃ mātṛkānyāsameva ca |
brāhmaṇaḥ satyapūtātmā gururjñānī viśiṣyate || 41 ||
[Analyze grammar]

dvijānāṃ ca namaḥpūrvamanyeṣāṃ ca namontakam |
strīṇāṃ ca kvacidicchaṃti namo taṃ ca yathāvidhi || 42 ||
[Analyze grammar]

viprastrīṇāṃ namaḥ pūrvamidamicchaṃti kecana |
paṃcakoṭijapaṃ kṛtvā sadā śivasamo bhavet || 43 ||
[Analyze grammar]

ekadvitricatuḥkoṭyābrahmādīnāṃ padaṃ vrajet |
japedakṣaralakṣaṃvā akṣarāṇāṃ pṛthakpṛthak || 44 ||
[Analyze grammar]

athavākṣaralakṣaṃ vā jñeyaṃ śivapadapradam |
sahasraṃ tu sahasrāṇāṃ sahasreṇa dinena hi || 45 ||
[Analyze grammar]

japenmaṃtrādiṣṭasiddhirnityaṃ brāhmaṇabhojanāt |
aṣṭottarasahasraṃ vai gāyatrīṃ prātareva hi || 46 ||
[Analyze grammar]

brāhmaṇastu japennityaṃ kramācchivapadapradān |
vedamaṃtrāṃstu sūktāni japenniyamamāsthitaḥ || 47 ||
[Analyze grammar]

ekaṃ daśārṇaṃ maṃtraṃ ca śatonaṃ ca tadūrdhvakam |
ayutaṃ ca sahasraṃ ca śatamekaṃ vinā bhavet || 48 ||
[Analyze grammar]

vedapārāyaṇaṃ caiva jñeyaṃ śivapadapradam |
anyānbahutarānmaṃtrāñjapedakṣaralakṣataḥ || 49 ||
[Analyze grammar]

ekākṣarāṃstathā maṃtrāñjapedakṣarakoṭitaḥ |
tataḥ paraṃ japeccaiva sahasraṃ bhaktipūrvakam || 50 ||
[Analyze grammar]

evaṃ kuryādyathāśakti kramācchiva padaṃ labhet |
nityaṃ rucikaraṃ tvekaṃ maṃtramāmaraṇāṃtikam || 51 ||
[Analyze grammar]

japetsahasramomiti sarvābhīṣṭaṃ śivājñayā |
puṣpārāmādikaṃ vāpi tathā saṃmārjanādikam || 52 ||
[Analyze grammar]

śivāya śivakāryāthe kṛtvā śivapadaṃ labhet |
śivakṣetre tathā vāsaṃ nityaṃ kuryācca bhaktitaḥ || 53 ||
[Analyze grammar]

jaḍānāmajaḍānāṃ ca sarveṣāṃ bhuktimuktidam |
tasmādvāsaṃ śivakṣetre kuryadāmaraṇaṃ budhaḥ || 54 ||
[Analyze grammar]

liṃgāddhastaśataṃ puṇyaṃ kṣetre mānuṣake viduḥ |
sahasrāratnimātraṃ tu puṇyakṣetre tathārṣake || 55 ||
[Analyze grammar]

daivaliṃge tathā jñeyaṃ sahasrāratnimānataḥ |
dhanuṣpramāṇasāhasraṃ puṇyaṃ kṣetre svayaṃ bhuvi || 56 ||
[Analyze grammar]

puṇyakṣetre sthitā vāpī kūpādyaṃ puṣkarāṇi ca |
śivagaṃgeti vijñeyaṃ śivasya vacanaṃ yathā || 57 ||
[Analyze grammar]

tatra snātvā tathā dattvā japitvā hi śivaṃ vrajet |
śivakṣetraṃ samāśritya vasedāmaraṇaṃ tathā || 58 ||
[Analyze grammar]

dāhaṃ daśāhaṃ māsyaṃ vā sapiṃḍīkaraṇaṃ tu vā |
ābdikaṃ vā śivakṣetre kṣetre piṃḍamathāpi vā || 59 ||
[Analyze grammar]

sarvapāpa vinirmuktaḥ sadyaḥ śivapadaṃ labhet |
athavā saptarātraṃ vā vasedvā paṃcarātrakam || 60 ||
[Analyze grammar]

trirātramekarātraṃ vā kramācchivapadaṃ labhet |
svavarṇānuguṇaṃ loke svācārātprāpnute naraḥ || 61 ||
[Analyze grammar]

varṇoddhāreṇa bhaktyā ca tatphalātiśayaṃ naraḥ |
sarvaṃ kṛtaṃ kāmanayā sadyaḥ phalamavāpnuyāt || 62 ||
[Analyze grammar]

sarvaṃ kṛtamakāmena sākṣācchivapadapradam |
prātarmadhyāhnasāyāhnamahastriṣvekataḥ kramāt || 63 ||
[Analyze grammar]

prātarvidhikaraṃ jñeyaṃ madhyāhnaṃ kāmikaṃ tathā |
sāyāhnaṃ śāṃtikaṃ jñeyaṃ rātrāvapi tathaiva hi || 64 ||
[Analyze grammar]

kālo niśītho vai proktomadhyayāmadvayaṃ niśi |
śivapūjā viśeṣeṇa tatkāle'bhīṣṭasiddhidā || 65 ||
[Analyze grammar]

evaṃ jñātvā naraḥ kurvanyathoktaphalabhāgbhavet |
kalau yuge viśeṣeṇa phalasiddhistu karmaṇā || 66 ||
[Analyze grammar]

uktena kenacidvāpi adhikāravibhedataḥ |
sadvṛttiḥ pāpabhīruścettatatphalamavāpnuyāt || 67 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
atha kṣetrāṇi puṇyāni samāsātkathayasva naḥ |
sarvāḥ striyaśca puruṣā yānyāśritya padaṃ labhet || 68 ||
[Analyze grammar]

sūta yogivaraśreṣṭha śivakṣetrāgamāṃstathā |
sūta uvāca |
śṛṇuta śraddhayā sarvakṣetrāṇi ca tadāgamān || 69 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃekadaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: