Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 56: rucakādicatuṣṣaṣṭiprāsādaka

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha rucakādicatuṣṣaṣṭiprāsādakaḥ ṣaṭpañcāśo'dhyāyaḥ |
athātaḥ sampravakṣyāmi prāsādāñśikharānvitān |
rucakādīṃścatuḥṣaṣṭiṃ nāmalakṣaṇataḥ kramāt || 1 ||
[Analyze grammar]

pūrvaṃ yāni vimānāni pañcoktānyabhavaṃstataḥ |
tadākārabhṛtaḥ sarve prāsādāḥ pañcaviṃśatiḥ || 2 ||
[Analyze grammar]

śikharairvividhākārairekenāṇḍena bhūṣitāḥ |
kecidaṇḍatrayopetāḥ kecitpañcāṇḍakānvitāḥ || 3 ||
[Analyze grammar]

īṣadbhedena te jñeyāḥ prāsādāḥ sarvakāmadāḥ |
sauvarṇā rājatāścai va devānāṃ satataṃ priyāḥ || 4 ||
[Analyze grammar]

maṇimuktāpravālādyairbhūṣaṇaiḥ suvibhūṣitāḥ |
rītikātāmrabhoṣādyaiḥ piśācoragarakṣasām || 5 ||
[Analyze grammar]

devalokā bhavantyete kāmasvacchandacāriṇaḥ |
pātāle cāpi nirdiṣṭāḥ pāṣāṇaiḥ sphaṭikaistathā || 6 ||
[Analyze grammar]

iṣṭakākāṣṭhapāṣāṇairmartyaloke'pi nandakāḥ |
sukhadāśca bhavantyete kartuḥ kārayitustathā || 7 ||
[Analyze grammar]

lakṣaṇenānvitānetān kathayāmo yathāvidhi |
purāṇāṃ bhūṣaṇārthāya bhuktimuktipradā nṛṇām || 8 ||
[Analyze grammar]

rucako bhadra kaścaiva haṃso haṃsodbhavastathā |
pratihaṃsastathā nando nandyāvarto dharādharaḥ || 9 ||
[Analyze grammar]

vardhamāno'dri kūṭaśca śrīvatso'tha trikūṭakaḥ |
muktakoṇo gajaścaiva garuḍaḥ siṃha eva ca || 10 ||
[Analyze grammar]

bhavaśca vibhavaścaiva padmo mālādharastathā |
vajrakaḥ svastikaḥ śaṅkurmalayo makaradhvajaḥ || 11 ||
[Analyze grammar]

ityete nāmataḥ proktāḥ prāsādāḥ pañcaviṃśatiḥ |
eteṣāṃ rūpanirmāṇaṃ kathayāmo yathāvidhi || 12 ||
[Analyze grammar]

rucakāṣṭādaśaiṣāṃ caturaśrāḥ prakīrtitāḥ |
bhavaśca vibhavaścaiva caturaśrāyato'thavā || 13 ||
[Analyze grammar]

padmo mālādharaścaiva vṛttāvetāvudāhṛtau |
malayo makarākhyo'tha dvau tu vṛttāyatāvimau || 14 ||
[Analyze grammar]

vajrakaḥ svastikaḥ śaṅkuritthamaṣṭāśrayastrayaḥ |
lalitāḥ kathitā hyete brūmo'nyānmiśrakānatha || 15 ||
[Analyze grammar]

subhadro yokiṭaśca sarvatobhadra eva ca |
siṃhakesarisaṃjño'nyaścitrakūṭo dharādharaḥ || 16 ||
[Analyze grammar]

tilakākhyaḥ svatilakastathā sarvāṅgasundaraḥ |
navāmī miśrakāḥ proktāḥ kathyante sādhakārikāḥ || 17 ||
[Analyze grammar]

kesarī sarvatobhadro nandano nandiśālakaḥ |
nandīśo mandirākhyaśca śrīvṛkṣaścāmṛtodbhavaḥ || 18 ||
[Analyze grammar]

himavān hemakūṭaśca kailāsaḥ pṛthivījayaḥ |
indra nīlo mahānīlo bhūdharo ratnakūṭakaḥ || 19 ||
[Analyze grammar]

vaiḍūryaḥ padmarāgaśca vajrako mukuṭotkaṭaḥ |
airāvato rājahaṃso garuḍo vṛṣabhastathā || 20 ||
[Analyze grammar]

meruḥ prāsādarājaśca devānāmālayo hi saḥ |
saṃyoge tu saṃdhārān kathayāmo yathāvidhi || 21 ||
[Analyze grammar]

latātripuṣkarākhyau ca pañcavaktraścaturmukhaḥ |
navātmakaśca nirgūḍhaḥ prāsādāḥ pañca saṃjñitāḥ || 22 ||
[Analyze grammar]

ādyaḥ pañcāṇḍakaḥ kāryaḥ prāsādaḥ kesarīti yaḥ |
sarvatobhadra ko yastu vidheyaḥ sa navāṇḍakaḥ || 23 ||
[Analyze grammar]

trayodaśāṇḍakastu syānnandano nāma yo bhavet |
nandiśālastu yaḥ proktaḥ sa syātsaptadaśāṇḍakaḥ || 24 ||
[Analyze grammar]

aṇḍakairekaviṃśatyā nandīśaḥ parivāritaḥ |
pañcaviṃśāṇḍakopetaṃ mandaraṃ kārayedbudhaḥ || 25 ||
[Analyze grammar]

śrīvṛkṣaḥ śasyate caiteṣvekonatriṃśatāṇḍakaiḥ |
syāttrayastriṃśatāṇḍaistu prāsādo hyamṛtodbhavaḥ || 26 ||
[Analyze grammar]

aṇḍakaiḥ kriyate saptatriṃśatā himavānapi |
saikayā hemakūṭastu syāccatvāriṃśatāṇḍakaiḥ || 27 ||
[Analyze grammar]

pañcacatvāriṃśatāṇḍaiḥ kailāso nāma nāmataḥ |
bhavatyekonapañcāśadaṇḍakaḥ pṛthivījayaḥ || 28 ||
[Analyze grammar]

indra nīlaśca yaḥ prokāraḥ pañcaśatāṇḍakaiḥ |
saptapañcāśatā yukto mahānīlastathāṇḍakaiḥ || 29 ||
[Analyze grammar]

ekaṣaṣṭyaṇḍakopetaḥ prāsādo bhūdharo bhavet |
pañcaṣaṣṭyaṇḍakairyukto ratnakūṭaḥ praśasyate || 30 ||
[Analyze grammar]

navaṣaṣṭyaṇḍakaḥ kāryo vaidūryaḥ śubhalakṣaṇaḥ |
trisaptatyaṇḍakayutaḥ padmarāgo vidhīyate || 31 ||
[Analyze grammar]

aṇḍakaiḥ saptasaptatyā prāsādo vijayābhidhaḥ |
ekāśītyaṇḍakopeto vidheyo mukuṭotkaṭaḥ || 32 ||
[Analyze grammar]

airāvatastu pañcāśītyaṇḍakaḥ parikīrtitaḥ |
navāśītyaṇḍakairyukto rājahaṃsaḥ praśasyate || 33 ||
[Analyze grammar]

navatyā saptayutayā prāsādo vṛṣabho'ṇḍakaiḥ |
śatenaikottareṇāṇḍairmeruḥ prāsādarāṭsmṛtaḥ || 34 ||
[Analyze grammar]

harerhiraṇyagarbhasya --- bhāskarasya ca |
merureṣa vidhātavyo nānyasya tridivaukasaḥ || 35 ||
[Analyze grammar]

meroḥ prāsādarājasya devānāmālayasya ca |
kartā kṣatriya evāsya vaiśyasya sthapatirbhavet || 36 ||
[Analyze grammar]

evaṃ vidhīyamāne'smin merau dvāvapi nandataḥ |
vāstuśāstravidhijño'pi kṣatriyaḥ sthapatiryadi || 37 ||
[Analyze grammar]

tadāsya satyaṃ śaucaṃ ca vikramaśca vinaśyati |
īśvaro'pi yadā vipro meruprāsādakṛdbhavat || 38 ||
[Analyze grammar]

kartuḥ kārayituḥ pīḍā pūjā cāsya na tādṛśī |
brāhmaṇaḥ sthapatiścāsya vāstuśāstre viśāradaḥ || 39 ||
[Analyze grammar]

vaṇikkarmaṇi varteta dhanavānapi yadyasau |
sarvavipreṣu nirdiṣṭaḥ kartā sthapatireva saḥ || 40 ||
[Analyze grammar]

tatrasthā devatāḥ sarvāstasya vṛddhiḥ kathañcana |
vāstuśāstravidhijño'pi tattatkārayitā yadi || 41 ||
[Analyze grammar]

rājāpi kṣatriyaḥ kartā merurbhavet tadā |
rāṣṭrabhaṅgo bhavettasya prajā yānti diśo daśa || 42 ||
[Analyze grammar]

kṣatriyeṇa narendre ṇa kartā sthapatinā yadi |
meroḥ pūjā bhavettatra kṣatriyo'pyakṣayaṃ padam || 43 ||
[Analyze grammar]

ekaikasya ca yanmānaṃ sakarṇasya ca yadvaśam |
prāsādānāṃ ca sarveṣāṃ tatsamyagabhidhīyate || 44 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturbhāgavivarjite |
bhāgikā sarvato bhittiḥ śeṣaṃ garbhagṛhaṃ bhavet || 45 ||
[Analyze grammar]

tasyāgrataḥ punaḥ kāryo bhāgadvayavinirgataḥ |
vistāreṇa tribhāgaśca prāggrīvaḥ stambhabhūṣitaḥ || 46 ||
[Analyze grammar]

pīṭhotsedhasya bhāgena bhavejjaṅghā dvibhāgikā |
bhāgārdha---taraṃ patraṃ pādena syādvaraṇḍikā || 47 ||
[Analyze grammar]

sapādāṃścaturo bhāgān śikharasyocchrayaḥ smṛtaḥ |
triguṇena ca sūtreṇa padmakośaṃ samālikhet || 48 ||
[Analyze grammar]

skandhakośāntaraṃ cāsya bhāgaiḥ pravibhajettribhiḥ |
bhavedgrīvārdhabhāgena bhāgenāmalasārakam || 49 ||
[Analyze grammar]

padmaśīrṣaṃ ca bhāgārdhādbhāgena smṛtaḥ |
ityukto rucakākhyo'yaṃ |
rucakaḥ || bhadra kākhyo'tha kathyate || 50 ||
[Analyze grammar]

--- || 51 ||
[Analyze grammar]

bhadra ka || bhadraṃ tu karṇayormadhye kārayedudakāntaram |
tadā haṃso vijānīyātprāsādo devatālayaḥ || 52 ||
[Analyze grammar]

haṃsaḥ |
haṃsasyeva yadā kuryādbhadra syānte jalāntaram |
tadā haṃsodbhavo nāma prāsādaḥ parikīrtitaḥ || 53 ||
[Analyze grammar]

haṃsodbhavaḥ |
rathāntakarṇayoścaivaṃ yadā syādudakāntaram |
pratihaṃsastadā proktaḥ prāsādo'yaṃ manoramaḥ || 54 ||
[Analyze grammar]

pratihaṃsaḥ |
prāggrīvā rucakasyaiva sīmāvistāravistṛtāḥ |
nirgatā bhadra mānena tadā nandaḥ sa ucyate || 55 ||
[Analyze grammar]

nandaḥ |
prāggrīvairbhadra mānena nando yadi vibhūṣyate |
nirgatairbhāgamānena caturaśraiḥ samantataḥ || 56 ||
[Analyze grammar]

prāggrīvaḥ purataḥ kāryaḥ stambhadvayavibhūṣitaḥ |
nandyāvartastadā proktaḥ prāsādo vijayāvahaḥ || 57 ||
[Analyze grammar]

nandyāvartaḥ |
nandyāvarte yadā kuryādbhadrā nte jalanirgamam |
dharādharastadā jñeyaḥ prāsādo bhuvanottamaḥ || 58 ||
[Analyze grammar]

dharādharaḥ |
daśadhā bhājite kṣetre caturaśre samantataḥ |
bhāgadvayena karṇaḥ syādbhajeccheṣaṃ ca saptadhā || 59 ||
[Analyze grammar]

bhāgatrayeṇa rathako madhyamo'sya vidhīyate |
dvābhyāṃ dvābhyāṃ tu bhāgābhyāṃ rathakau vāmadakṣiṇau || 60 ||
[Analyze grammar]

bhāgasyaiva tribhāgena bhavedasya vinirgamaḥ |
kathito vardhamāno'yaṃ |
vardhamānaḥ |
girikūṭo'tha kathyate || 61 ||
[Analyze grammar]

vardhamānasya bhadra sthamadhyasūtreṇa yojayet |
karṇisūtraṃ tadagrābhyāṃ nyasyetsūtracatuṣṭayam || 62 ||
[Analyze grammar]

tadutpannaistu bhadra sthakarṇaiḥ syāccitrakūṭakaḥ |
girikūṭaḥ || karṇānte ca rathānte ca yadi syātsalilāntaram || 63 ||
[Analyze grammar]

vardhamānasya bhavati śrīvatsaḥ syāttadā śubhaḥ |
śrīvatsaḥ || girikūṭasya saṃsthāne tadrū pe viniveśite || 64 ||
[Analyze grammar]

karṇā pratiratheṣvasya nikhileṣvapi yojayet |
prāgvatpratirathodbhūtasūtrābhyāṃ karṇavartmanā || 65 ||
[Analyze grammar]

trikūṭākhyastadaiva syātprāsādo devatālayaḥ |
trikūṭaḥ |
trikūṭasyaiva saṃsthāne bhadra karṇaparicyute || 66 ||
[Analyze grammar]

svarūpabhadra saṃsthāne muktakoṇaḥ prajāyate |
muktakoṇaḥ |
caturbhistṛtairbhāgaiḥ kṣetre pañcabhirāyate || 67 ||
[Analyze grammar]

bhāgena bhittiḥ kartavyā śeṣaṃ garbhagṛhaṃ bhavet |
asya kṣetrārdhasūtreṇa pṛṣṭhato vṛttamālikhet || 68 ||
[Analyze grammar]

purataḥ śūraseno'sya pṛṣṭhato'pi gajākṛtiḥ |
prāsādo'yaṃ gajo nāma gaṇeśasya vidhīyate || 69 ||
[Analyze grammar]

gajaḥ |
vardhamānasya saṃsthāne garuḍaṃ viniveśayet |
tasya pakṣau vidhātavyau prāsādārdhena nirgatau || 70 ||
[Analyze grammar]

pakṣayostu daśastasya vardhamānaṃ vibhājayet |
jātiśuddhā rathāḥ kāryāḥ pārśvayorgaruḍo bhavet || 71 ||
[Analyze grammar]

garuḍaḥ |
vardhamānasya saṃsthāne prāgvatkarṇau niyojayet |
dvibhāgā rathikā kāryā śeṣaṃ bhadraṃ prakalpayet || 72 ||
[Analyze grammar]

jaṅghāsya pañcabhirbhāgaiḥ pīṭhaṃ cāsya tadardhataḥ |
viraṇḍyardhāṃśikādbhiśca bhāgaścāntarapatrayoḥ || 73 ||
[Analyze grammar]

tathotsedhatribhāgaiśca navabhiḥ śikharocchritaḥ |
kumbhaścāmalasāraśca siṃhe'smidrā gamāgataḥ || 74 ||
[Analyze grammar]

siṃhaḥ || caturaśrīkṛte kṣetre caturbhirbhājitaiḥ padaiḥ |
sīmāvistāramānena rathāṃstasya prakalpayet || 75 ||
[Analyze grammar]

pādenaikena niryātān dikṣu sarvāsvanukramāt |
prāggrīvān punarasyaiva bhāgadvitayavistṛtān || 76 ||
[Analyze grammar]

padaṣaḍbhāganiryātānvidadhīta caturdiśam |
caturbhāgāyato garbhaḥ kāryo'sya dvyaṃśavistṛtaḥ || 77 ||
[Analyze grammar]

jaṅghotsedhaśca pīṭhaṃ ca yathā bhadre tathā bhavet |
prāsādo bhavasaṃjño'yaṃ devatātritayāśrayaḥ || 78 ||
[Analyze grammar]

bhavaḥ || bhavasyaiva yadā kuryādra thān sajalanirgamān |
dvibhaṅgaṃ saṃśrayo'nyaḥ sā prāsādo vibhavābhidhaḥ || 79 ||
[Analyze grammar]

triliṅgaḥ || aṣṭadhā bhājite kṣetre caturaśre samantataḥ |
vidadhyādgarbhasūtrāṇi karṇasūtrāṇi ca kramāt || 80 ||
[Analyze grammar]

diksūtreṣvakhileṣvasya sīmārdhaṃ padameva ca |
padasyāṣṭādaśo bhāgastadyogādvṛttamālikhet || 81 ||
[Analyze grammar]

vistārārdhaṃ bhaved garbho garbhārdhāstasya bhittayaḥ |
tadvṛttabāhyasūtreṇa bhāgān ṣoḍaśa kārayet || 82 ||
[Analyze grammar]

diksūtrakarṇasūtreṣu rathakān samprakalpayet |
dvibhāgā rathikā kāryā salilāntarabhūṣitā || 83 ||
[Analyze grammar]

salilāntarametasya śrīvatsasyeva kalpayet |
jaṅghotsedhe ca pīṭhe ca śikhara ca tathā bhavet || 84 ||
[Analyze grammar]

bhālādhāraḥ sa vijñeyaḥ sabaḥhyabhyantaraḥ samaḥ |
mālādharaḥ || mālādharasya saṃsthāne yatkṣetraṃ pūrvavatsthitam || 85 ||
[Analyze grammar]

udakāntaravicchinnaṃ padmaṃ tatra niveśayet |
tathāgre kārayetkarṇavyāsārdhena vinirgamān || 86 ||
[Analyze grammar]

padmapatranibhākārāñjātiśuddhānsalakṣaṇān |
padmaḥ || ṣaḍbhāgānāyate kṣetre vistāre caturaśrake || 87 ||
[Analyze grammar]

dvibhāgādvipulo garbhaścaturbhāgāyato bhavet |
garbhavyāsamitaṃ sūtraṃ padapādasamanvitam || 88 ||
[Analyze grammar]

vṛttārdhaṃ bhramayettena dakṣiṇenottareṇa ca |
sīmāvistārasūtreṇa padapādayutena ca || 89 ||
[Analyze grammar]

purataḥ pṛṣṭhataścāpi tadvṛttamanuvartayet |
vṛttakṣetramidaṃ tasya bhāgairdvādaśabhirbhavet || 90 ||
[Analyze grammar]

dvibhāgo bhadra vistāro bhāgikī bhāgavistṛtiḥ |
bhadrā ṇāṃ ca rathānmadhye bhāgenaikena vistṛtā || 91 ||
[Analyze grammar]

udakāntarakaṃ cātra mālādharavadācaret |
vṛttāyatastu kartavyaḥ prāsādo malayābhidhaḥ || 92 ||
[Analyze grammar]

malayaḥ |
malayasyaiva karṇeṣu rathikān yadi kalpayet |
udakāntaravicchinnān padaṣaḍbhāganirgatān || 93 ||
[Analyze grammar]

pīṭhotsedhaśca jaṅghā ca śikharaṃ cātra yadbhavet |
ekamātrāsamāyuktaṃ latinā te pratīyate || 94 ||
[Analyze grammar]

tryaṃmāśāṇāṃ caturaśrāṇāṃ koṇeṣvardhaparikṣayāt |
aṣṭāśraṃ jāyate yatra vājāgramapi tāṃ naram || 95 ||
[Analyze grammar]

aṣṭāśraṃ caturo bhāgān vidadhyāttatra bhāgikī |
bhittirvidheyā bhāgābhyāṃ bhavedgarbhagṛhaṃ tataḥ || 96 ||
[Analyze grammar]

rathikāsu vidheyo'sya parito jalanirgamaḥ |
vajrako nāma kathitaḥ prāsādaḥ śubhalakṣaṇaḥ || 97 ||
[Analyze grammar]

vajrakaḥ || vajrakasyaiva saṃsthāne salilāntaravarjite |
catvāriṃśadbhāgabhakte rathikāḥ syustribhāgikāḥ || 98 ||
[Analyze grammar]

aṣṭāsu dikṣu karṇāśca bhavantyasya dvibhāgikāḥ |
karṇaiḥ padmakatulyo'yaṃ svastikaḥ samudāhṛtaḥ || 99 ||
[Analyze grammar]

svastikaḥ || vajrakasyaiva saṃsthāne ye rathāḥ prākpradarśitāḥ |
ekaikasteṣu kartavyaścaturaścaturaoṃ'śakān || 100 ||
[Analyze grammar]

bhāgadvayena madhyaḥ syādra thakośādvinirgataḥ |
śaṅkurnāmāyamuddiṣṭaḥ prāsādo'ṣṭābhiraśribhiḥ || 101 ||
[Analyze grammar]

śaṅkuḥ || caturaśrāḥ ṣoḍaśa proktāścaturaśrāyatadvayam |
vṛttavṛttāyatau dvau dvāvuktāścāṣṭāśrayastrayaḥ || 102 ||
[Analyze grammar]

pañcaviṃśatirityete prāsādā lalitāḥ smṛtāḥ |
miśrakāṇāmatha brūmo lakṣaṇāni yathākramam || 103 ||
[Analyze grammar]

bhadra kasyaiva saṃsthāne bhadre śṛṅgaṃ yadā bhavet |
subhadro nāma saṃjño'yaṃ karṇakūṭaiḥ karīdyasau || 104 ||
[Analyze grammar]

pūrvoktasya yadā śṛṅgaṃ bhadraṃ kesariṇo bhavet |
latākhyoktaṃ tadā sa syāt sarvatobhadra saṃjñitaḥ || 105 ||
[Analyze grammar]

bhadre śṛṅgaṃ parityajya siṃhaṃ tatraiva kārayet |
miśrayoge tayormiśraḥ sa bhavetsiṃhakesarī || 106 ||
[Analyze grammar]

śrīvatsasyaiva saṃsthāne bhadre kūṭaṃ niveśayet |
karṇe tanaiva yogena pratiśṛṅgopaśobhitam || 107 ||
[Analyze grammar]

kalaśaiḥ saptadaśabhiḥ padmaghaṇṭāmalaiḥ saha |
sa ca trikūṭa ityukto vicitraśikharānvitaḥ || 108 ||
[Analyze grammar]

karṇe bhadre pratisthāne pūrṇe śṛṅge yadā bhavet |
aṇḍakaiḥ saptadaśabhistadā syātsa dharādharaḥ || 109 ||
[Analyze grammar]

śrīvatsasyaiva saṃsthāne karṇe kūṭaṃ niveśayet |
śṛṅgaṃ bhadro bhadre ca tadā tilaka ucyate || 110 ||
[Analyze grammar]

yathā karṇe tathā bhadre yo bhaveccitrakūṭavat |
uttamāṅge ca yastadvatsa syātsarvāṅgasundaraḥ || 111 ||
[Analyze grammar]

pratiśṛṅgeṣu sarveṣu yadā kūṭaṃ niveśyate |
miśrakaḥ sa tu vijñeyaḥ śrīnāmnā cāntiko'ntikaḥ || 112 ||
[Analyze grammar]

sarve kūṭāvṛtāḥ kāryāḥ sarve kāryāścaturmukhāḥ |
miśrakā bahuśṛṅgāśca kuṭīsaṃjñāstato'pare || 113 ||
[Analyze grammar]

idaṃ navānāṃ miśrāṇāmiha lakṣaṇamīritam |
sādhāraṇamataḥ spaṣṭaṃ brūmaḥ samprati lakṣaṇam || 114 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhāgāṣṭakavibhājite |
tasya madhye bhavedgarbho dvibhāgo devatālayaḥ || 115 ||
[Analyze grammar]

bhāge niveśayedbhittiṃ kuryādbhāgena kārikām |
bāhyabhittiṃ punarbhāge vidheyāstasya siddhaye || 116 ||
[Analyze grammar]

tasya karṇeṣu kartavyā rathikāśca dvibhāgikāḥ |
śeṣaṃ bhadraṃ prakartavyamudakāntarabhūṣitam || 117 ||
[Analyze grammar]

bhāgena nirgataṃ dikṣu sarvāsveṣa bhavedvidhiḥ |
caturbhāgocchritā jaṅghā karakaśca tadardhaṃkaḥ || 118 ||
[Analyze grammar]

varaṇḍyantarapatraṃ ca bhāgenaikena kalpayet |
rathikaikāntaraṃ tasya sārdhabhāgatrayocchritāḥ || 119 ||
[Analyze grammar]

ṣaḍbhāge śikharaṃ mūle śeṣāṃśakasamucchritam |
tasyocchrayaṃ tridhā kṛtvā veṇukośaṃ samālikhet || 120 ||
[Analyze grammar]

skandhakośāntaraṃ tasya caturdhā vibhajettataḥ |
padmaśīrṣaṃ tathā grīvāṃ sārdhenāṃśena kārayet || 121 ||
[Analyze grammar]

kuryādbhāgena bhāgena kumbhaṃ cāmalasārakam |
bhāgārdhena prakurvīta tadūrdhvaṃ bījapūrakam || 122 ||
[Analyze grammar]

prāsādaḥ kaisarī nāma sarvataḥ santatipriyaḥ |
kaisarī || caturaśraṃ samaṃ kṛtvā bhūmibhāgaṃ vicakṣaṇaḥ || 123 ||
[Analyze grammar]

prāsādo vyāsataḥ kuryājjagatīṃ dviguṇāmiha |
vidadhyājjāgatīpīṭhaṃ prāsādārdhasamucchritam || 124 ||
[Analyze grammar]

pīṭhasyopari saṃsthāpya prāsādaṃ vibhajettataḥ |
sarvatobhadra saṃsthānaṃ hastasaṃkhyā yadā bhavet || 125 ||
[Analyze grammar]

hastaiḥ saptatriṃśatā tu jyeṣṭhaḥ sārdhe udāhṛtaḥ |
madhyamaḥ saptaviṃśatyā prāsādaḥ syātkalādhikaiḥ || 126 ||
[Analyze grammar]

kanīyānpañcadaśabhiḥ prāsādaḥ samudīritaḥ |
talacchando yadā hyeṣāṃ tathā caivordhvato gatim || 127 ||
[Analyze grammar]

jyeṣṭhamadhyakaniṣṭhānāṃ tathā samyaṅnigadyate |
caturaśrīkṛte kṣetre śatamūlavibhājite || 128 ||
[Analyze grammar]

nyasettanmadhyato garbhaṃ caturvargapadānvitam |
garbhapādena bhittiḥ syāttadvadevāndhakārikā || 129 ||
[Analyze grammar]

bāhyabhittistathavā thaiva syāddaśaśāsyurdvibhāgikā |
prativarṇapadāṃśena ṣoḍaśena jalāntaram || 130 ||
[Analyze grammar]

śeṣaṃ bhadraṃ prakartavyaṃ garbhārdhena vinirgatam |
bhāgārdhaṃ kṣobhayetpārśve nirgamaṃ ca tathācaret || 131 ||
[Analyze grammar]

śeṣaḥ syādbhadra vistāraḥ pañcabhāgāyatastathā |
pīṭhaṃ tasyaiva kartavyaṃ sādhadvayasamucchritam || 132 ||
[Analyze grammar]

dviguṇāṃ ca tathā jaṅghāmucchrāyeṇāsya kalpayet |
mekhalāmardhabhāgena bhāgenāntapatrakam || 133 ||
[Analyze grammar]

prathamā rathikā tatra kāryā bhāgatrayocchritā |
dvitīyā rathikā yā sā sārdhabhāgena cocchritā || 134 ||
[Analyze grammar]

bhāge bhāge'ntaraṃ kāryamuparyupari cobhayoḥ |
ṣaḍbhāgānvistṛtaṃ kuryācchikharaṃ saptamocchritam || 135 ||
[Analyze grammar]

evaṃ bhūmibhiraṣṭābhiḥ kuryādenaṃ vicakṣaṇaḥ |
jalanirgamavicchinnā rathāḥ pratirathāstathā || 136 ||
[Analyze grammar]

caturguṇaiḥ pṛthaksūtraṃ padmakośaṃ samālikhet |
mañjarī lalitā kāryā nīlotpaladalākṛtiḥ || 137 ||
[Analyze grammar]

grīvā caikārdhabhāgena malasārakam |
padmaśīrṣaṃ ca kartavyaṃ grīvāmānena dhīmatā || 138 ||
[Analyze grammar]

sārdhabhāgena soṣṇīṣaḥ padyasyoparikumbhakaḥ |
sarvatobhadra ityukto reṣānānāmeṣa śekharaḥ || 139 ||
[Analyze grammar]

vidhāya sarvatobhadraṃ devānāmālayaṃ śubham |
labhate paramaṃ lokaṃ divi svacchandabhāṣitam || 140 ||
[Analyze grammar]

sarvatobhadraḥ || caturaśrīkṛte kṣetre daśadhā pravibhājite |
vyāsapādena garbhastadardhādandhakārikā || 141 ||
[Analyze grammar]

jaṅghā skandhaśca taṃ karṇaṃ bhadraṃ cāpyasya yadbhavet |
sarvatobhadra vatsarvaṃ tadvidheyaṃ caturdiśam || 142 ||
[Analyze grammar]

tasya bhadrā ṇi sarvāṇi bhittibhiḥ pariveṣṭayet |
bhadre bhadre punaścāsya vardhamānaṃ niveśayet || 143 ||
[Analyze grammar]

pañcabhāgāstathā sārdhāḥ śikharasyodayo bhavet |
sarvatobhadra kākārā rathikāścātra kārayet || 144 ||
[Analyze grammar]

kuryātṣaḍaṃśā vistīrṇaśikharaṃ pradhocchritam |
sarvatobhadra saṃsthānādeṣāṃ cāsvatra yojayet || 145 ||
[Analyze grammar]

grīvā cāmalasāraṃ ca kumbhaścāpi tathā bhavet |
prāsādo nandano nāma kartavyo devatālayaḥ || 146 ||
[Analyze grammar]

kṛte'smin nandati svāmī duritāni ca nirdahet |
nandanaḥ || bhakte dvādaśadhā kṣetre caturaśrīkṛte tataḥ || 147 ||
[Analyze grammar]

saptavargapado garbho bhittyā saha vidhīyate |
sapādapādikā bhittigarbhe kuryādvicakṣaṇaḥ || 148 ||
[Analyze grammar]

bāhyabhittiśca tadvatsyāttadvaccāpyandhakārikā |
pīṭhocchrayastathā jaṅghā karṇeṣu rathikāśca yāḥ || 149 ||
[Analyze grammar]

sarvatobhadra kākārānmūlakarṇāṃśca yojayet |
ekaikāṃ rathikāṃ cānyāṃ vinyasetpakṣayordvayoḥ || 150 ||
[Analyze grammar]

catasro rathikāścaivaṃ karṇe karṇe niveśayet |
śeṣo bhadra sya vistāraḥ svavistārārdhanirgataḥ || 151 ||
[Analyze grammar]

bhūṣayetsiṃhakarṇaiśca bhadra vyāsārdhamunnataiḥ |
vinyasecchikharaṃ tatra bhāgairvistṛtamaṣṭabhiḥ || 152 ||
[Analyze grammar]

caturguṇena sūtreṇa veṇukośaṃ samālikhet |
skandhakośāntaraṃ cāsya tribhibhāgairvibhājayet || 153 ||
[Analyze grammar]

grīvārdhabhāgikotsedhābhāgenāmalasārakaḥ |
padmaśīrṣaṃ tathārdhena bhāgena kalaśaḥ smṛtaḥ || 154 ||
[Analyze grammar]

tripādā rathikāstisra ucchrāyeṇa prakīrtitāḥ |
sarvatobhadra kākāro nandiśālaḥ prakīrtitaḥ || 155 ||
[Analyze grammar]

nandiśālaḥ |
nandiśālasya saṃsthāne tadrū pe samavasthite |
tasya bhadrā ṇi sarvāṇi bhittibhiḥ pariveṣṭayet || 156 ||
[Analyze grammar]

bhadre bhadre tasya tasya vardhamānaṃ niveśayet |
ardhaṣaṣṭhāṃstathā bhāgānsyādbhadra śikharocchrayaḥ || 157 ||
[Analyze grammar]

pīṭhocchrāyaṃ ca jaṅghāṃ ca tathāsya śikharocchrayam |
nandiśālasamākāraṃ samameva prakalpayet || 158 ||
[Analyze grammar]

kāryo'yaṃ sarvadevānāṃ prāsādo nandivardhanaḥ |
nandivardhanaḥ || nandivardhanasaṃsthānaṃ pūrvavatparikalpayet || 159 ||
[Analyze grammar]

ubhayoḥ karṇayormadhye ye tatra rathike sthite |
tayoścopari kartavyaṃ śikharaṃ lakṣaṇānvitam || 160 ||
[Analyze grammar]

ṣaḍaṃśavistṛtaṃ caitatsādhaṣaṭkasamucchritam |
caturguṇena sūtreṇa veṇukośaṃ samālikhet || 161 ||
[Analyze grammar]

grīvā cāmalasāraṃ ca kumbhakasyāśrayo bhavet |
kāryaḥ sa sarvatobhadra saṃsthāna iti niścayaḥ || 162 ||
[Analyze grammar]

mandiro'yamiti khyātaḥ prāsādaḥ kṣitibhūṣaṇaḥ |
mandiraḥ || nandivardhanasaṃsthāne tadrū pasamavasthite || 163 ||
[Analyze grammar]

diksūtre karṇasūtre ca rathikāṣṭakam |
rathikā api caitāḥ syurdvibhāgāyatavistṛtāḥ || 164 ||
[Analyze grammar]

ṣaḍbhāgavistṛtiścāsya śeṣaṃ śikharamācaret |
ucchrayaścāsya kartavyo bhāgānāṃ sārdhasaptakam || 165 ||
[Analyze grammar]

ṣaḍbhāgaḥ skandhavistāro grīvā cāsya dvibhāgikā |
rekhā cāmalasāraṃ ca kalaśaścātra yo bhavet || 166 ||
[Analyze grammar]

sarvatobhadra vatsa syācchrīvṛkṣo'yamudāhṛtaḥ |
śrīvṛkṣaḥ || caturaśrīkṛte kṣetre caturdaśavibhājite || 167 ||
[Analyze grammar]

dvibhāgavistṛtāḥ karṇā rathikāsteṣu kārayet |
udakāntaravicchinnā mūlakarṇeṣu yojayet || 168 ||
[Analyze grammar]

śeṣaṃ bhadra sya vistārastadardhamapi nirgamaḥ |
sarvatobhadra mapyasya bhadre bhadre vibhajya ca || 169 ||
[Analyze grammar]

pūrvairguṇaistu saṃyukte caturdikṣu niveśayet |
tasya garbhastu kartavyaḥ vistṛtaḥ || 170 ||
[Analyze grammar]

sārdhabhāgapramāṇaḥ syādbhittirgarbhasya madhyataḥ |
bāhyabhittistathaivāsya śeṣaṃ bhramaṇamācaret || 171 ||
[Analyze grammar]

jaṅghāṣaḍbhāgamutsedhātpīṭhaṃ tasya tadardhataḥ |
varaṇḍīnāntaraṃ patraṃ bhāgenaikena kārayet || 172 ||
[Analyze grammar]

rathikādvādaśavistārānuparyupari yojitā |
tisrastisro niveśāḥ syuḥ karṇe karṇetathākramam || 173 ||
[Analyze grammar]

prathamā rathikāstasya kuryādbhāgatrayocchritāḥ |
kuryāduparyanyāḥ pādapādavivarjitāḥ || 174 ||
[Analyze grammar]

aṣṭabhirvistṛtaṃ bhāgaiḥ sārdhairnavabhirucchritam |
sarvatobhadra kākāraṃ śikharaṃ tasya kārayet || 175 ||
[Analyze grammar]

prāsādo'yaṃ vimānākhyaḥ prakhyātaścāmṛtodbhavaḥ |
vimānaḥ |
dvisaptāyāmavistāraṃ himavantaṃ vibhājayet || 176 ||
[Analyze grammar]

caturdhā rathikāstatra karṇe karṇe niveśayet |
dvibhāgavistṛtāḥ sarvā uparyupari kārayet || 177 ||
[Analyze grammar]

prathamā bhūmikā tasya syācca bhāgatrayocchritā |
pādapādavihīnāstu kramaṇoparibhūmayaḥ || 178 ||
[Analyze grammar]

nandiśālaguṇairyuktaṃ śikharaṃ cātra kārayet |
sarvatobhadra vanmadhye bhūmikāśca samācaret || 179 ||
[Analyze grammar]

dvibhāgā rathikāstasya sarva bhāgatrayocchritāḥ |
dvitīyabhūmirathikā bhūmyuśayeṇa kārayet || 180 ||
[Analyze grammar]

śikharasyocchrayaḥ kāryaḥ sapādavyāsasaṃmitaḥ |
amṛtodbhavavajjaṅghā pīṭhaṃ cātra tathā bhavet || 181 ||
[Analyze grammar]

jātiśuddho bhavatyeṣa himavān bhuvanottamaḥ |
himavān || himācalasya saṃsthāne tadrū pe samavasthite || 182 ||
[Analyze grammar]

tasya bhadre ṣu sarveṣu vardhamānaṃ ca yojayet |
bhāgaṣaṭkapravistāraṃ tadardhena vinirgatam || 183 ||
[Analyze grammar]

bhāgaiḥ saptabhirapyasya sārdhaiḥ syācchikharocchrayaḥ |
śikharasyāgrataḥ stambhaḥ siṃhakarṇe vibhūṣayet || 184 ||
[Analyze grammar]

diksūtrairasya sarveṣu kriyāṃ prāgvatprakalpayet |
jaṅghotsedhaśca karṇaśca śikharaṃ cāsya yadbhavet || 185 ||
[Analyze grammar]

himavatsadṛśaṃ sarvaṃ vidheyaṃ tadvijānatā |
hemakūṭa iti khyātaḥ prāsādo'yaṃ jagattraye || 186 ||
[Analyze grammar]

eṣa trimūrtinilayaḥ kāryo nānyasya kasyacit |
hemakūṭaḥ || himavattulyasaṃsthānaṃ prāsādaṃ parikalpayet || 187 ||
[Analyze grammar]

tasya madhye vidhātavyaḥ sarvatobhadra saṃjñitaḥ |
varjanīyaṃ tu tanmadhye vardhamānaniveśanam || 188 ||
[Analyze grammar]

tataḥ sthāneṣu sarveṣu khaṇḍarekhā niveśayet |
vyāsocchritaistataḥ siṃhakarṇairbhadraṃ vibhūṣayet || 189 ||
[Analyze grammar]

ūrdhvaṃ ca śikharaṃ tasya varjanīyaṃ vicakṣaṇaiḥ |
dve dve ca rathike kārye sapādadvyaṃśakocchritī || 190 ||
[Analyze grammar]

tayoścopari vistārācchikharaṃ caturaśrakam |
ucchrayaḥ pañcabhiḥ sārdhairvidheyaḥ śikharasya ca || 191 ||
[Analyze grammar]

diksūtreṣu ca sarveṣu kriyāmevaṃ prakalpayet |
bāhyarekhā tu jaṅghā ca himavatsadṛśī smṛtā || 192 ||
[Analyze grammar]

kailāso'yamiti khyātaḥ kartavyaḥ śūlapāṇaye |
kailāsaḥ || etasyaiva yadā bhadra mucchritaṃ siṃhakarṇakaiḥ || 193 ||
[Analyze grammar]

dve dve ca rathike tatra dīyate sumanorame |
śeṣaḥ śikharavistāraḥ pañcabhāgasamucchritaḥ || 194 ||
[Analyze grammar]

prāggrīvakāśca bhadre ṣu bhāgabhāgavinirgatāḥ |
vistāreṇa caturbhāgā dikṣu sarvāsvayaṃ vidhiḥ || 195 ||
[Analyze grammar]

vimānasadṛśī cāsya bāhyalekhā vidhīyate |
guṇairebhistadā yuktaḥ prāsādaḥ pṛthivījayaḥ || 196 ||
[Analyze grammar]

pṛthivījayaḥ |
bhakte ṣoḍaśabhiḥ kṣetre caturaśre samantataḥ |
garbho'ṣṭavargaḥ syāttasya madhye bhittirdvibhāgikā || 197 ||
[Analyze grammar]

bhramaṇaṃ bāhyabhittiśca tatsame eva kīrtite |
karṇeṣu rathikā kāryā salilāntarabhūṣitā || 198 ||
[Analyze grammar]

tattulyāyāmavistārā rathikāḥ syustathāparāḥ |
tadvattṛtīyarathikā bhadraṃ catuṣpadāyatam || 199 ||
[Analyze grammar]

vistārārdhena niṣkrāntaṃ kṣobhayedvardhamānataḥ |
varaṇḍyantarapatre ca sārdhe bhāgena kārayet || 200 ||
[Analyze grammar]

uparyupari bhāgān hi hīnāḥ syuḥ kramaśobhavaḥ |
bhadre rathikayormadhye siṃhakarṇo vidhīyate || 201 ||
[Analyze grammar]

etasya cocchrayo bhāgaiḥ pañcabhiḥ parikīrtitaḥ |
pārśvasthe siṃhakarṇastharathike ye niveśate || 202 ||
[Analyze grammar]

tayorupari ṣaḍbhāgaṃ vistṛtaṃ śikharaṃ bhavet |
vidheyamucchrayeṇaitattribhāgān saptāthavādhikān || 203 ||
[Analyze grammar]

pakṣayorubhayostasya rathike tadūrdhvataḥ |
siṃhaṃ niveśayeddikṣu nikhilāsvapyayaṃ vidhiḥ || 204 ||
[Analyze grammar]

mūlakarṇe tataścārdhaṃ śikharaṃ daśavistṛtam |
ekādaśocchritaṃ kāryaṃ kramavṛttyā manoramam || 205 ||
[Analyze grammar]

caturguṇena sūtreṇa veṇukośaṃ tato likhet |
pūrvoktā sātaraṃbhāgeramuṣyā vibhajettribhiḥ || 206 ||
[Analyze grammar]

grīvārdhabhāgamutsedhādaṇḍakaṃ bhāgamucchritam |
padmaśīrṣaṃ tathārdhena kalaśaścāṃśakodayaḥ || 207 ||
[Analyze grammar]

devānāmālayaḥ sa syādindra nīlo'yamīritaḥ |
indra nīlaḥ |
etasyaiva yadordhvasthaṃ śikharaṃ kriyate'nyathā || 208 ||
[Analyze grammar]

caturthī rathikā cāsya dīyate'timanoramā |
pūrvoktena vidhānena pādaṃ vi---varjitā || 209 ||
[Analyze grammar]

śikharasyāṣṭavistāro nava bhāgāstathocchrayaḥ |
indra nīlasya sadṛśaṃ śeṣamanyadvidhīyate || 210 ||
[Analyze grammar]

mahānīlo'yamākhyātaḥ prāsādastridaśālayaḥ |
mahānīlaḥ || indra nīlasya saṃsthāne diksūtreṣu samantataḥ || 211 ||
[Analyze grammar]

sarvatobhadra śikharaṃ hitvāniveśayet |
vidhireṣa samastāsu kakupsu pravidhīyate || 212 ||
[Analyze grammar]

bhadre ṣu vardhamānasya vinyāsaṃ parivarjayet |
vyāsocchritaiḥ siṃhakarṇairbhadra masya vibhūṣayet || 213 ||
[Analyze grammar]

mahānīlasya sadṛśaṃ sarvamasya prakalpayet |
indra gopanibhākāraḥ prāsādo bhūdharaḥ smṛtaḥ || 214 ||
[Analyze grammar]

sureśvarasya kartavyo nānyeṣāṃ kathamapyasau |
bhūdharaḥ |
bhūdharasya tu saṃsthāne tadrū pe samavasthite || 215 ||
[Analyze grammar]

bhadre bhadre punaḥ prājño vardhamānaṃ niveśayet |
caturbhāgamitavyāsaṃ sārdhacatuḥsamucchritam || 216 ||
[Analyze grammar]

ratnakūṭaḥ samākhyātaḥ prāsādaḥ śrīpaterayam |
ratnakūṭaḥ |
caturaśrīkṛte kṣetre viṃśatyā bhājiteṃ'śakaiḥ || 217 ||
[Analyze grammar]

kuryādvibhāgavistārā rathikāḥ pañca karṇagāḥ |
pañcopari punaḥ pañca dadyādekāṃ tadūrdhvataḥ || 218 ||
[Analyze grammar]

prathamā bhūmikā cāsya kāryā bhāgatrayocchritā |
pādapādavihīnāstu krameṇāparabhūmayaḥ || 219 ||
[Analyze grammar]

bhadra karṇāntarasthe dve rathike ye tadūrdhvataḥ |
śikharaṃ daśavistāraṃ kuryātsārdhadaśocchritam || 220 ||
[Analyze grammar]

mūlakarṇānusāreṇa śikharaṃ tatra yadbhavet |
tasya dvādaśavistāraṃ trayodaśasamucchritam || 221 ||
[Analyze grammar]

bhadraṃ vibhūṣayetpatraiḥ siṃhakarṇairmanoramaiḥ |
pañcavyāsena sūtreṇa vetrakośaṃ samālikhet || 222 ||
[Analyze grammar]

skandhakośāntaraṃ cāsya tribhirbhāgairvibhājayet |
padmaśīrṣaṃ tathā grīvāṃ sārdhabhāgena kārayet || 223 ||
[Analyze grammar]

kuryādbhāgena bhāgena kumbhaṃ cāmalasārakam |
navabhāgocchritāṃ jaṅghāṃ tadardhakharapiṇḍakām || 224 ||
[Analyze grammar]

varaṇḍyantarapatraṃ ca kuryādbhāgadvayena ca |
vaidūryo'yaṃ samākhyātaḥ prāsādo dānavadviṣaḥ || 225 ||
[Analyze grammar]

vaiḍūryaḥ |
etasyaiva yadā bhadre bhadre syādvardhamānakaḥ |
padmarāgastathaiva syādkāryo'yaṃ padmarāgataḥ || 226 ||
[Analyze grammar]

padmarāgaḥ || padmarāgasya bhadre ṣu vardhamānaṃ vivarjayet |
bhadra sya pārśvadvitaye pradadyādra thikādvayam || 227 ||
[Analyze grammar]

vyāsocchrāyaiśca bhadrā ṇi siṃhakarṇairvibhūṣayet |
yadanyadasya tatsarvaṃ padmarāgasamaṃ bhavet || 228 ||
[Analyze grammar]

vajrako'yaṃ samākhāto vidheyastripuradviṣaḥ |
vajrakaḥ || vajrakasyaiva bhadre ṣu pūrvavadra thikāsthitau || 229 ||
[Analyze grammar]

ṣaḍbhāgavistṛtaṃ tatra śikharaṃ viniveśayet |
saptabhāgasamutsedhaṃ dikṣu sarvāsvayaṃ vidhiḥ || 230 ||
[Analyze grammar]

mukuṭojjvala ityuktaḥ prāsādo'yaṃ surālayaḥ |
mukuṭojjvalaḥ || asyaiva tu yadā sthāne bhadre bhadre caturdiśam || 231 ||
[Analyze grammar]

siṃhakarṇaṃ parityajya vardhamāno vidhīyate |
ūrdhvābhavatṛtīyāyāḥ saptocchrāyaṣaḍāyatāḥ || 232 ||
[Analyze grammar]

airāvato'yaṃ kartavyaḥ prāsādastridaśesatiḥ |
airāvataḥ || airāvatasya saṃsthāne prāsāde pūrvavatsthite || 233 ||
[Analyze grammar]

vardhamānaṃ vihāyordhve yadā siṃho niveśyate |
śikharāṇi ca catvāri dikṣu sarvāsu varjayet || 234 ||
[Analyze grammar]

kṣetrāyārvistāraṃ garbhaveśma niveśayet |
caturbhāgāyataṃ bhadraṃ nirgameṇa vibhājitam || 235 ||
[Analyze grammar]

bhadra trayaṃ prayuñjīta bhittibhāgena veṣṭitam |
dvārocchrayaṃ savistārādvarārdhena samucchrayaḥ || 236 ||
[Analyze grammar]

gavākṣāstatra kartavyo yathā dvāraṃ laṅghyate |
madhye catuṣkikā kāryā dvibhāgāyāmavistṛtā || 237 ||
[Analyze grammar]

prāsādo rājasaṃso'yaṃ brahmādīnāṃ praśasyate |
rājahaṃsaḥ || rājahaṃsasya saṃsthāne tṛtīye rathikopari || 238 ||
[Analyze grammar]

yadāraśikharaṃ saptasamucchrāyaṃ ṣaḍāyatam |
syāttadā garuḍo nāma garuḍadhvajavallabhaḥ || 239 ||
[Analyze grammar]

prāsādaḥ sarva --- kārayitustathā |
garuḍaḥ || asyaiva mūlaśikharaṃ tyaktvā bhāgadvayonmitam || 240 ||
[Analyze grammar]

kriyante rathikāḥ pūrṇe tadūrdhvaṃ mūlamañjarī |
kriyate dvādaśocchrāye daśabhāgāyatā yadā || 241 ||
[Analyze grammar]

tadā syādvṛṣabhau nāma vṛṣabhadhvajavallabhaḥ |
vṛṣabhaḥ || satārdhahastavistāraṃ jyeṣṭhaṃ meruṃ prakalpayet || 242 ||
[Analyze grammar]

madhyame hastasaṃkhyā syāt ṣaṭdvikālādhikaḥ |
daśatrigutiā saṃkhyā proktā kanīyasi || 243 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhāgaviṃśati bhājite |
vistārārdhaṃ bhavedgarbhaṃgṛhaṃ bhittyā samanvitam || 244 ||
[Analyze grammar]

bhāgapramitavistārā garbhabhittirvidhīyate |
sārdhadvibhāgānyā bhittistadvadevāndhakārikā || 245 ||
[Analyze grammar]

dvibhāgā rathikā kāryā karṇe karṇe vijānatā |
caturbhāgā rathā bhadre ṣvetadardhena nirgatā || 246 ||
[Analyze grammar]

bhadra karṇāntayoḥ kāryā yadāṣṭāṃśajalāntaram |
bhadrā ṇāṃ rathikāḥ kāryāḥ pārśvayorubhayostathā || 247 ||
[Analyze grammar]

rathikānāṃ ca sarvāsāṃ svabhadraṃ vistarārdhataḥ |
śṛṅgaṃ bhadraṃ yathaivaikaṃ tathā sarvāṇi kārayet || 248 ||
[Analyze grammar]

diksūtreṣu sarveṣu vardhamānaṃ niveśayet |
aṣṭabhāgocchritā jaṅghā khurapiṇḍaṃ tadardhataḥ || 249 ||
[Analyze grammar]

ye khalāntarapatre ca syātāṃ bhāgadvayodgate |
prathamā rathikāstatra trayocchritāḥ || 250 ||
[Analyze grammar]

padapādavihīnāḥ syuḥ krameṇoparibhūmayaḥ |
diksūtreṣu sakarṇeṣu kriyā prāgvadvidhīyate || 251 ||
[Analyze grammar]

śikharaṃ daśavistāraṃ bhāgairdvā daśakocchritam |
caturguṇena sūtreṇa veṇukośaṃ samālikhet || 252 ||
[Analyze grammar]

skandhakośāntaraṃ cāsya tribhirbhāgairvibhājayet |
grīvā ca padmaśīrṣaṃ ca tāvadbhāgārdhamucchrayāt || 253 ||
[Analyze grammar]

bhāgamāmālasāraṃ syāt kalaśo bhāgameva ca |
sātaśṛṅgāvṛto merurayaṃ prāsāda īritaḥ || 254 ||
[Analyze grammar]

pradakṣiṇīkṛte tasyā tatpuṇyaṃ kanakādri ṇā |
śaileṣṭakāmaye tatsyātkṛte'sminnadhikaṃ tataḥ || 255 ||
[Analyze grammar]

meruḥ || nandiśālasya saṃsthāne tadrū pe samavasthite |
dvitīyā rathikā kāryā bhāgadvayavinirgatā || 256 ||
[Analyze grammar]

śeṣo bhadra sya vistāraḥ svavistāro'rdhanirgataḥ |
aṣṭāṃśāyāmavistāraḥ svavistārordhanirgataḥ || 257 ||
[Analyze grammar]

aṣṭāṃśāyāmavistāraḥ śālā syātpurataḥ punaḥ |
tasyā madhye bhavedgarbho dvibhāgāyāmavistaraḥ || 258 ||
[Analyze grammar]

garbhabhittirbhaveccāsya bhāgenaikena nirgatā |
bāhyabhittistathaiva syāttatsamā cāndhakārikā || 259 ||
[Analyze grammar]

dvibhāgā rathikāstasya salilāntarabhūṣitāḥ |
śeṣo bhadra sya vistāro bhāgenaikena nirgamaḥ || 260 ||
[Analyze grammar]

gaṅghotsedhaṃ pīṭhaṃ ca vidadhyānnandisāravat |
rathikāstatra kartavyāḥ karṇa bhāgatrayocchritāḥ || 261 ||
[Analyze grammar]

ṣaḍaṃśān vistṛtaḥ kuryācchikharaṃ saptacocchritam |
kāryā kesarivaccāsya rekhā sāmalasārikā || 262 ||
[Analyze grammar]

ebhirguṇairyutaṃ cainaṃ pārśvayorapi yojayet |
prāsādo'yaṃ latākhyaḥ syātkartavyo dānavadviṣaḥ || 263 ||
[Analyze grammar]

latākhyaḥ || agretanaṃ yadā paścānnyasyeta sariṇaṃ tadā |
bhavettripuṣkarākhyo'yaṃ prāsādastridaśālayaḥ || 264 ||
[Analyze grammar]

tripuṣkarākhyaḥ || nandiśālasya sarvāsu dikṣuyaṃ kesarī yadā |
syāttadā pañcavaktro'sau vidheyaḥ padmajanmanaḥ || 265 ||
[Analyze grammar]

pañcavaktraḥ || yadā ca pañcavaktrasya madhye garbhā na dīyate |
bāhyalekhādikaṃ prāgvaddikṣu sarvāsu kalpate || 266 ||
[Analyze grammar]

catuḥstambhasamā kāryā madhye cāsya catuṣkikā |
vitānaṃ copari nyasyenmadhyatastasya bhūṣaṇam || 267 ||
[Analyze grammar]

haro hiraṇyagarbhaśca harirdinakarastathā |
ete caturmukhe sthāpyā nāpareṣāṃ bhavatyayam || 268 ||
[Analyze grammar]

caturmukhaḥ || catuḥṣaṣṭikare kuryātkṣetre mānaikaviṃśatiḥ |
saptavargapado garbho bhittyā saha vidhīyate || 269 ||
[Analyze grammar]

syādgarbhabhittirbhāgena bhāgenaivāndhakārikā |
ṣaḍbhāgaṃ karṇavistāraṃ daśadhā pravibhājayet || 270 ||
[Analyze grammar]

ṣaḍbhirbhāgairbhavedasya garbho bhittyā samanvitaḥ |
bāhyā bhittirbhavedbhāgādbhāgaścaivāndhakārikā || 271 ||
[Analyze grammar]

dvibhāgaṃ karṇavaipulyamudakāntarabhūṣitam |
śeṣo bhadra sya vistāraścaturthāṃśavinirgataḥ || 272 ||
[Analyze grammar]

kṣobhayedardhabhāge tu tadardhena jalāntaram |
mattavāraṇakairvidyātstambhairupari śobhitāḥ || 273 ||
[Analyze grammar]

rathikaikā tribhāgena punaḥ sārdhadvibhāgikā |
tāsāṃ parasparakṣepo bhāgo bhāgo vidhīyate || 274 ||
[Analyze grammar]

śeṣaṃ śikharavistāraḥ sārdhaṣaṭkaṃ taducchrayaḥ |
pṛthaksūtraistriguṇitairveṇukośaṃ samālikhet || 275 ||
[Analyze grammar]

skandhakośāntaraṃ bhāgaiścaturbhistasya bhājayet |
grīvārdhabhāgamutsedho bhāgenāmalasārakam || 276 ||
[Analyze grammar]

padmaśīrṣastathā bhāgaṃ kalaśo bhāgasaṃmitaḥ |
ardhabhāgasamotsedhaṃ kārayedbījapūrakam || 277 ||
[Analyze grammar]

sarvakarṇeṣu kartavyāḥ kriyāścaivaṃ vicakṣaṇaiḥ |
diksūtrabāhyabhāgeṣu valabhīṃ saṃnniveśayet || 278 ||
[Analyze grammar]

nirgame pañcabhāgaḥ syāttiryakprakṣiptabhāgikāḥ |
asyā dvibhāgiko garbho madhye bhāgatrayocchritaḥ || 279 ||
[Analyze grammar]

bhagārdhabhāgaṃ bhittiḥ syāttatsamā cāndhakārikā |
tasyāścāgre vidhātavyaḥ ṣaḍdārukasamanvitam || 280 ||
[Analyze grammar]

ekaikāṃ rathikāṃ sārdhabhāgāṃ karṇeṣu yojayet |
śeṣaṃ bhadra sya vistāro bhāgaḥ syādasya nirgamaḥ || 281 ||
[Analyze grammar]

evaṃ bhadraṃ vibhāgaṃ syātstambhadvayasamanvitam |
valabhāvartayormadhye bhāgamekaṃ ca vistṛtam || 282 ||
[Analyze grammar]

tatrodakāntaraṃ kuryādgaṇadvaravibhūṣitam |
navabhāgocchritā jaṅghā pīṭhamasya tadardhataḥ || 283 ||
[Analyze grammar]

mekhalāntarapatre ca kuryādbhāgadvayonmite |
rathikā syāddvibhāgā ca tataḥ sārdhaikabhāgikā || 284 ||
[Analyze grammar]

śeṣaṃ śikharavistāraḥ pañcāṃśaṃ śikharocchrayaḥ |
uparyupari kartavyaṃ sarvatobhadra kadvayam || 285 ||
[Analyze grammar]

dve dve ca sarvatobhadre karṇe karṇe niveśayet |
dikasūtreṣu samasteṣu kriyāmevaṃ prakalpayet || 286 ||
[Analyze grammar]

vistāra śikharasyāṣṭau bhāgātsyārdhasamucchrayaḥ |
pañcavyāsena sūtreṇa --- || 287 ||
[Analyze grammar]

veṇukośāntaraṃ cāsya tribhirbhāgairvibhājayet |
grīvā ca padmaśīrṣaṃ ca bhāgena syādidaṃ dvayam || 288 ||
[Analyze grammar]

pratyekaṃ bhāgikau kāryau kalaśāmalasārakau |
tavātmako'yaṃ kathitaḥ prāsādastridaśālayaḥ || 289 ||
[Analyze grammar]

navātmakaḥ || vinyaseddīśamaiśānyāmāgneyyāṃ puruṣottamam |
brahmāṇaṃ vāyudigbhāge nairṛte ca divākaram || 290 ||
[Analyze grammar]

madhyagarbhe śivaḥ sthāpyaḥ prācyāmapi purandaraḥ |
dharmoyamāṃ pratīcyāṃ ca varuṇaḥ soma uttare || 291 ||
[Analyze grammar]

śaktisampannaḥ pūrvāyatanasannidhau |
prāsādaṃ kārayedyatnāttadādyaṃ naiva pīḍayet || 292 ||
[Analyze grammar]

utkṛṣṭamapakṛṣṭaṃ vā yatra sthāne niveśayet |
prāsādaṃ tatra karmāṇi yāni tānyabhidadhmahe || 293 ||
[Analyze grammar]

sammukhaṃ naiva kurvīta hīnaṃ vā yadi vādhikam |
vedabhāgāstaṃ tava saśritastaṃsyā syātprāsādo'tivigarhitaḥ || 294 ||
[Analyze grammar]

anyonyaṃ dakṣiṇe vedho hīna ityabhidhīyate |
vedhabhāgāmṛte mṛtyuṃ hīne hāniṃ vinirdiśet || 295 ||
[Analyze grammar]

haro hiraṇyagarbhaśca harirdinakarastathā |
ete devāḥ samākhyātāḥ parasparavirodhinaḥ || 296 ||
[Analyze grammar]

etā na dakṣiṇāpārśve sthāpayetpuramāśritān |
vāmato nānyadevānāṃ nāpi hīnālayeṣu ca || 297 ||
[Analyze grammar]

naiteṣāṃ dakṣiṇe kuryādanyeṣāmapi cālayam |
hīnaṃ vā yadi vāhīnaṃ yadīcchecchriya ātmanaḥ || 298 ||
[Analyze grammar]

teṣāmuttarato nūnaṃ yadi ccheddevatālayam |
prāsādapadamānena navaṣaṭtriṃśadāntare || 299 ||
[Analyze grammar]

prāsādaṃ kārayedanyaṃ marmavedhavivarjitān |
purataḥ pṛṣṭhato vāpi pārśvayorubhayorapi || 300 ||
[Analyze grammar]

mahāmarmāṇi catvāri kuryādyattāghatottare |
kṣaṇamadhyeṣu sarveṣu dra vyamekaṃ na dāpayet || 301 ||
[Analyze grammar]

tadā yugma --- vedhamarma vivarjayet |
kṣaṇamadhye yadā dra vyamekaṃ mohātpradīyate || 302 ||
[Analyze grammar]

kartṛkārakayoḥ pīḍā bhavetpūjā na tādṛśī |
tasmātsarvaprayatnena sthapatiḥ kārako'pi ca || 303 ||
[Analyze grammar]

marmāṇi varjayedyatnātprāsādasya samīpataḥ |
atha marmaviyukto yaḥ prāsādaṃ kartumicchati || 304 ||
[Analyze grammar]

prāsādataḥ sadā tena vidheyaṃ mahadantaram |
prāsādāṃ tuttaraṃ kavaḥ kāryaṃ phalapuṣpairvibhūṣitam || 305 ||
[Analyze grammar]

ya etairlakṣaṇairyuktaṃ kārayeddevatālayam |
dhanadhānyamavāpnoti modate sukhameva ca || 306 ||
[Analyze grammar]

haro hiraṇyagarbhaśca harirdinakaro'pi ca |
ete devāḥ samākhyātā devanāmapi pūjitāḥ || 307 ||
[Analyze grammar]

pṛthaktvena ca kartavyā ekarūpasamanvitāḥ |
aṣṭabāhuścaturvaktraḥ kuṇḍalī mukuṭojjvalaḥ || 308 ||
[Analyze grammar]

hārakeyūrasaṃyukto ratnamālopaśobhitaḥ |
ṛṣyāgatapuraḥ kāryaḥ padmahasto divākaraḥ || 309 ||
[Analyze grammar]

śaṅkhacakradharo devo vāme ca madhusūdanaḥ |
kaṇṭhābharaṇasaṃyukto mūrdhā ca mukuṭojjvalaḥ || 310 ||
[Analyze grammar]

brahmā paścimataḥ kāryo bṛhajjaṭharamaṇḍalaḥ |
kuṇḍikāmakṣasūtraṃ ca dadhatkūrcavibhūṣitaḥ || 311 ||
[Analyze grammar]

prāsādā rucakādayo'tra lalitāḥ prāgviṃśatiḥ pañcayuk |
tāvantaśca tato'nu kesarimukhāḥ sandhārakāḥ kīrtitāḥ |
miśrākhyā nava pañca cānukathitāstadvannigūḍhākhyayā |
ṣaṣṭiḥ syāccaturanviteti viditā saiṣā bhavetsampade || 312 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 56: rucakādicatuṣṣaṣṭiprāsādaka

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: