Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 53: jaghanyavāstudvāra

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha jaghanyavāstudvāraṃ nāma tripañcāśo'dhyāyaḥ |
brūmo jaghanyavāstūnāṃ dvāramānamataḥ param |
vistāraṃ satalocchrāyaṃ dra vyavyāsavidhiṃ tathā || 1 ||
[Analyze grammar]

kathitā ye nirādhārāḥ prāsādāstiryagāyatāḥ |
teṣāṃ bhāgacatuṣkeṇa garbhavāsaṃ vibhājayet || 2 ||
[Analyze grammar]

dvāraṃ sārdhena bhāgena kurvīta svārdhavistṛtam |
dvāravistārapādena pedyāyā vistṛtirbhavet || 3 ||
[Analyze grammar]

vistārārdhena piṇḍaḥ syāttatsamaḥ syādudumbaraḥ |
sārdhamūlādumbarakaḥ śākhā vyāsavaśādbhavet || 4 ||
[Analyze grammar]

caturvidhaśca kartavyaḥ pedyāpiṇḍaḥ pramāṇataḥ |
śākhā tu pedyāpiṇḍaśca vistāreṇa vidhīyate || 5 ||
[Analyze grammar]

śākhāvistārato rūpaśākhā syātsārdhavistṛtiḥ |
ardhena pedyāpiṇḍasya khalvaśākhā vidhīyate || 6 ||
[Analyze grammar]

rūpaśākhāsamāḥ kāryā vistārāttuṅgaśākhikāḥ |
tuṅgāyā bāhyataḥ śākhāḥ kriyante yāstu kāścana || 7 ||
[Analyze grammar]

aṣṭāṃśābhyadhikāḥ sarvāḥ kartavyā vistareṇa tāḥ |
dvārasyāyāmavistārayogāt saṅkhyā bhavettu yā || 8 ||
[Analyze grammar]

talodayasya tanmānaṃ garbhamaṇḍapayoḥ samam |
yadi bhinnatalaṃ kartuṃ maṇḍapaḥ kaści hīyate || 9 ||
[Analyze grammar]

dvārocchrite tadguṇānāṃ maṇḍape syāttalocchritiḥ |
prāsādeṣu kanīyassu talamānamudāhṛtam || 10 ||
[Analyze grammar]

ṣaḍbhāgābhyadhikaṃ jyeṣṭhe madhye'ṣṭāṃśādhikaṃ tataḥ |
balavidhiḥ samapadaḥ prāsādasya vidhīyate || 11 ||
[Analyze grammar]

nādhastāt sa prayoktavyo nordhvataścāpyudumbarāt |
kumbhikābharaṇapaṭṭajayantīśīrṣakāyaphalakeṣu tulā |
uktamiha yatprathamaṃ tannādhikaṃ pravidadhīta na hīnam || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 53: jaghanyavāstudvāra

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: