Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 38: vāstusaṃsthānamātṛkā

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha vāstusaṃsthānamātṛkā nāmāṣṭātriṃśo'dhyāyaḥ |
idānīmabhidhāsyāmo vāstusaṃsthānamātṛkām |
nivāsahetave samyaksarvakarmopajīvinām || 1 ||
[Analyze grammar]

caturaśraṃ samaṃ sāci dīrghaṃ vṛttaṃ ca śamvukam |
śakaṭākṣabhagādarśavajrakanthākṛtīni ca || 2 ||
[Analyze grammar]

chinnakarṇaṃ vikarṇaṃ ca śaṅkhābhaṃ kṣurasannibham |
śaktyānanaṃ kūrmapṛṣṭhaṃ sadaṃśaṃ vyajanākṛti || 3 ||
[Analyze grammar]

śarāvasvastikākāraṃ mṛdaṅgapaṇavopamam |
viśarkaraṃ kabandhābhaṃ yavamadhyasamākṛti || 4 ||
[Analyze grammar]

utsaṅgarājadantābhe tathā paraśusannibham |
visrāvitaṃ ca śvabhraṃ ca pralambaṃ ca vivāhikam || 5 ||
[Analyze grammar]

trikuṣṭaṃ pañcakuṣṭaṃ ca paricchinnaṃ tathāparam |
diksvastikābhaṃ śrīvṛkṣaṃ vardhamānasamānanam || 6 ||
[Analyze grammar]

eṇīpadaṃ narapadaṃ catvāriṃśatsamāsataḥ |
kṣetrānyuktānyathāmīṣāṃ viniyogo vidhīyate || 7 ||
[Analyze grammar]

caturaśre same rājā śayyākāre purohitāḥ |
dīrghe kumārakāḥ senāpatirvṛttāyate vaset || 8 ||
[Analyze grammar]

vaseyuḥ śambukākāre sarve vāhāḥ sukhārthinaḥ |
antaḥpuraṃ sadma same vāṇijāḥ śakaṭākṛtau || 9 ||
[Analyze grammar]

veśyāstu bhagasaṃsthāne darpaṇābhe suvarṇakṛt |
saṃsthānato vajrasame janā nagaragoṣṭhikāḥ || 10 ||
[Analyze grammar]

vaseyuḥ śaṅkhasaṃsthāne kṣetre putrābhilāṣiṇaḥ |
chinnakarṇe mahāmātrā vikarṇe mṛgalabdhakāḥ || 11 ||
[Analyze grammar]

śaṅkhābhe caikadṛśvāno gaṇācāryāḥ kṣuropame |
vratādhyakṣaḥ śaktimukhe kūrmapṛṣṭhe tu mālikāḥ || 12 ||
[Analyze grammar]

sadaṃśe saucikā vājipoṣikā vyajanopame |
takṣāṇaśca śarāvābhe svastike vandimāgadhāḥ || 13 ||
[Analyze grammar]

paṇavābhe mṛdaṅgābhe veṇutūryādivādakāḥ |
viśarkare tu rathinaḥ kabandhapratime punaḥ || 14 ||
[Analyze grammar]

nīcāḥ śvapākāśca yavapratime dhānyajīvinaḥ |
utsaṅge śramaṇā hastyārohiṇo rājadantake || 15 ||
[Analyze grammar]

paraśupratime kṣetre bandhanāgāriṇo janāḥ |
visrāviṇi surākārāḥ śvabhrāme karmakāriṇaḥ || 16 ||
[Analyze grammar]

yugale nāpitāḥ svāvivāhavye kośarakṣiṇaḥ |
trikuṣṭe pañcakuṣṭe ca vaseyurvahnijīvinaḥ || 17 ||
[Analyze grammar]

samantataḥ paricchanne sarve mānopajīvinaḥ |
diksvastike tu caityāni kuryādvāsāṃśca sarvaśaḥ || 18 ||
[Analyze grammar]

śrīvṛkṣapratime vṛkṣān yajñavāṭāṃśca kārayet |
vardhamānākṛtimukhe'pyetāneva prakalpayet || 19 ||
[Analyze grammar]

eṇīpade tu gaṇikāścaurān narapadopame |
ityuktāḥ śubhadā vāsāḥ sarvakarmopajīvinām || 20 ||
[Analyze grammar]

karmopajīvijanavāsanimittametāḥ |
kṣetrākṛtīrabhihitāḥ pravimṛśya teṣām |
veśmāni kārayati yaḥ sthapatiryathāva- |
nmānyaḥ sa kasya na bhavediha bhūmipṛṣṭhe || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 38: vāstusaṃsthānamātṛkā

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: