Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 14: puruṣāṅgadevatānighaṇṭvādinirṇaya

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha puruṣāṅgadevatānighaṇṭvādinirṇayaścaturdaśo'dhyāyaḥ |
devatānāṃ padairitthaṃ saṃvibhaktaiḥ pṛthagvidhaiḥ |
sthapatiḥ prayataḥ kuryādvāstumitthaṃ pumākṛtim || 1 ||
[Analyze grammar]

śirastasyāgniruddiṣṭaṃ dṛṣṭirdityambudādhipau |
jayantaścāditiścāsya karṇau vāyurmukhe sthitaḥ || 2 ||
[Analyze grammar]

arkaḥ syāddakṣiṇe vāme bhuje somaḥ pratiṣṭhitaḥ |
mahendra carakau sāpavatsāvasyorasi sthitau || 3 ||
[Analyze grammar]

stane'ryamā dakṣiṇe syādvāme ca pṛthivīdharaḥ |
yakṣmā rogaśca nāgaśca mukhyo bhallāṭa ityamī || 4 ||
[Analyze grammar]

dakṣiṇetarametasya bāhuṃ devāḥ samāśritāḥ |
satyo bhṛśo nabho vāyuḥ pūṣā cetyatha dakṣiṇam || 5 ||
[Analyze grammar]

pañcāpi bāhumetasya saṃśritāstridivaukasaḥ |
sāvitrasavitārau ca rudra śaktidharāvapi || 6 ||
[Analyze grammar]

catvāro'mī kalādhisthāḥ karayorhṛdi ca svabhūḥ |
vitathaukaḥ kṣatau pārśve dakṣiṇe'sya vyavasthitau || 7 ||
[Analyze grammar]

vāme punaḥ sthitāvasya devau śoṣāsurābhidhau |
mitrābhidho vivasvāṃśca dvāvapyudaramāśritau || 8 ||
[Analyze grammar]

meḍhramadhyasthitāvasya surāvindra jayābhidhau |
yamaśca varuṇaścorvoḥ kramāddakṣiṇavāmayoḥ || 9 ||
[Analyze grammar]

gandharvabhṛṅgau samṛgau jaṅghāṃ rājyāmathetarām |
dvāsthasugrīvapuṣpākhyāḥ saṃśritāḥ pitaro'ṅghrigāḥ || 10 ||
[Analyze grammar]

ekāśītipadasyeśadigvibhāgāśritaṃ śiraḥ |
māhendrī saṃśritaṃ vidyāccatuḥṣaṣṭipadasya tu || 11 ||
[Analyze grammar]

ekāśītipadājjāto vāstuḥ śatapadābhidhaḥ |
yaḥ ṣoḍaśapadaḥ sa syāccatuṣṣaṣṭhipadodbhavaḥ || 12 ||
[Analyze grammar]

madhye ya eva devānāṃ sthito brahmābjasaṃbhavaḥ |
sa sahasrānano'cintyavibhavo jagatāṃ prabhuḥ || 13 ||
[Analyze grammar]

yo'yaṃ vahnirihoktaḥ sa sarvabhūtaharo haraḥ |
parjanyanāmā yaścāyaṃ vṛṣṭimānambudādhipaḥ || 14 ||
[Analyze grammar]

jayantastu dvināmākhyaḥ kaśyapo bhagavānṛṣiḥ |
mahendra stu surādhīśo danujānāṃ vimardanaḥ || 15 ||
[Analyze grammar]

ādityaṃ punaricchanti vivasvantamahaskaram |
satyo bhūtahito dharmo bhṛśaḥ kāmo'tha manmathaḥ || 16 ||
[Analyze grammar]

yo'ntarikṣaḥ smṛto devastannabhaḥ samudāhṛtam |
māruto vāyuruddiṣṭaḥ pūṣā mātṛgaṇaḥ smṛtaḥ || 17 ||
[Analyze grammar]

adharmo vitathākhyaḥ syātkalerapratimaḥ sutaḥ |
gṛhakṣataḥ punaryotra sa candra tanayo budhaḥ || 18 ||
[Analyze grammar]

pretādhipo mataḥ śrīmān yamo vaivasvataśca saḥ |
gandharvo bhagavān devo nāradaḥ parikīrtitaḥ || 19 ||
[Analyze grammar]

bhṛṅgarājamihecchanti rākṣasaṃ nirṛteḥ sutam |
yo mṛgo'sminnanantaḥ sa svayaṃbhūrdharma ityapi || 20 ||
[Analyze grammar]

ādiḥ prajāpatiḥ sraṣṭā manuḥ sugrīva īritaḥ |
puṣpadantastu vinatātanayaḥ syānmahājavaḥ || 21 ||
[Analyze grammar]

varuṇaḥ pāthasāṃ nātho lokapālaḥ sa kīrtitaḥ |
asuro rāhurarkendumardanaḥ siṃhikātmajaḥ || 22 ||
[Analyze grammar]

śoṣastu bhagavāneṣa sūryaputraḥ śanaiścaraḥ |
pāpayakṣmā kṣayaḥ prokto rogastu kathito jvaraḥ || 23 ||
[Analyze grammar]

bhujaṅgamānāmadhipaḥ śrīmān nāgastu vāsukiḥ |
tvaṣṭā syānmukhyasaṃjño'tra viśvakarmābhidhaśca saḥ || 24 ||
[Analyze grammar]

candro bhalvāṭa ityuktaḥ kuberaḥ somasaṃjñitaḥ |
carako vyavasāyākhyaḥ śrīrihāditisaṃjñikā || 25 ||
[Analyze grammar]

ditiratrocyate śarvaḥ śūlabhṛdvṛṣabhadhvajaḥ |
himavānāpa ityukta āpavatsa umā smṛtā || 26 ||
[Analyze grammar]

ādityastvaryamā vedamātā sāvitra ucyate |
devī gaṅgātra vidvadbhiḥ saviteti prakīrtitā || 27 ||
[Analyze grammar]

mṛtyuḥ śarīrahartāsau vivasvāniti sa smṛtaḥ |
jayābhidhastu vajrīti syādindro balavān hariḥ || 28 ||
[Analyze grammar]

mitro haladharo mālī rudra stūkto maheśvaraḥ |
rājayakṣmā guhaḥ proktaḥ kṣitidhro'nanta ucyate || 29 ||
[Analyze grammar]

carakī ca vidārī ca pūtanā pāparākṣasī |
rakṣoyonibhavā hyetā devatānucarīrviduḥ || 30 ||
[Analyze grammar]

ityeṣa vāstudevānāṃ nighaṇṭuḥ parikīrtitaḥ |
kṣo mūrdhni ho dṛśormadhye so ghrāṇe cibuke tu ṣaḥ || 31 ||
[Analyze grammar]

śaḥ kaṇṭhe hṛdaye vaḥ syāllakāro nābhideśagaḥ |
repho bastau yakārastu meḍhre maḥ puṣyakāvubhau || 32 ||
[Analyze grammar]

nakāra ūrurṇo jānu ñakāraḥ piṇḍikāśritaḥ |
ṅakāro gulpahyorante pakāro'ṅghritale smṛtaḥ || 33 ||
[Analyze grammar]

uktāni vāstupuruṣasya yathāvaditthamaṅgāni vāstupadadaivatanāmabhedāḥ |
vārṇāśca vāstvavayaveṣviha ṣoḍaśaiva brūmo'tha daivatavaśena pure niveśam || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14: puruṣāṅgadevatānighaṇṭvādinirṇaya

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: