Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 10: puraniveśa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha puraniveśo daśamo'dhyāyaḥ |
purasya trividhasyāpi pramāṇamatha kathyate |
prākāraparikhāṭṭāladvārarathyādhvabhiḥ saha || 1 ||
[Analyze grammar]

jyeṣṭhaṃ tatra catuścāpasahasraṃ puramiṣyate |
madhyaṃ dvābhyāṃ sahasrābhyāmekena vyāsato'dhamam || 2 ||
[Analyze grammar]

sāṣṭamāṃśaṃ sapādaṃ vā sārdhaṃ vā vyāsamāyatam |
kuryādekaikamāyāmaṃ caturāsrīkṛtaṃ śubham || 3 ||
[Analyze grammar]

catuḥṣaṣṭipadākhyena puraṃ sarvaṃ prakalpayet |
dviraṣṭakoṣṭhaṃ tatkuryātṣaṭpathaṃ navacatvaram || 4 ||
[Analyze grammar]

caturaśrīkṛte kṣetre prāgudīcyantamāgatāḥ |
caturbhāgāntarā vaṃśāḥ kāryāstasya trayastrayaḥ || 5 ||
[Analyze grammar]

vaṃśaṣaṭkavibhakte'smin padaṣoḍaśakānvite |
rājamārgaḥ śubhaḥ kāryo madhyamaṃ vaṃśamāśritaḥ || 6 ||
[Analyze grammar]

kāryo jyāyasi ca jyāyāṃścaturviṃśatikaḥ karaiḥ |
viṃśatyā madhyame madhyo'dhame ṣoḍaśako'dhamaḥ || 7 ||
[Analyze grammar]

balasya caturaṅgasya paurāṇāṃ pārthivasya ca |
asambādhasamaścaiṣa kāryo'yaṃ kāśmaśarkaraḥ || 8 ||
[Analyze grammar]

mahārathyādvayaṃ kāryaṃ tadupāntasthavaṃśayoḥ |
taddvādaśa daśāṣṭau syātkarān jyeṣṭhādikaṃ triṣu || 9 ||
[Analyze grammar]

padamadhyagataṃ kāryaṃ yānamārgacatuṣṭayam |
jyeṣṭhādiṣu pureṣveṣu tatpadyaṃ ca catuḥkaram || 10 ||
[Analyze grammar]

uparathyā mahāmārgasyārdhaṃ vā dviśayādhikam |
śeṣā rathyāstadardhena vidhātavyāḥ pramānataḥ || 11 ||
[Analyze grammar]

yānamārgacatuṣkasya kāryau pārśvadvayāśritau |
padāṣṭakapadāntasthau dvau dvau jaṅghāpathāvapi || 12 ||
[Analyze grammar]

pure jyeṣṭhe trihastau tau madhyame'rdhakarojjhitau |
madhyamādardhahastena hīnau syātāṃ kanīyasi || 13 ||
[Analyze grammar]

purasyāntargatau kāryau ghaṇṭāmārgau tathāparau |
rājamārgaguṇopetau pramāṇena ca tadvidhau || 14 ||
[Analyze grammar]

prākpratyagāyatāḥ saptadaśa mārgā itīritāḥ |
yāmyottarāyatāstadvadanye syustatpramāṇataḥ || 15 ||
[Analyze grammar]

ghaṇṭāmārgapramāṇena ghaṇṭāmārgasya bāhyataḥ |
samantato vaprabhuvaṃ sthāpayet tadvidhānavit || 16 ||
[Analyze grammar]

mahārathyāpramāṇena tadbhūmerbāhyatastataḥ |
vyāsakhātāntaraiḥ sārdhaṃ vidheyaṃ parikhātrayam || 17 ||
[Analyze grammar]

khātotpādojjhitaṃ kāryaṃ satryaṃśenārdhato'pi vā |
vyāsataḥ syādaśeṣeṇa mūlatastadvadeva tat || 18 ||
[Analyze grammar]

kuryādvapraṃ svabhūbhāge parikhotkhātayā mṛdā |
sotsaṅgaṃ gajapṛṣṭhaṃ vā gotrīyapadatāḍitam || 19 ||
[Analyze grammar]

khātodvṛttamṛdā vapranirmāṇādhikayā tataḥ |
bhūpradeśānpurā nimnānāpūrya samatāṃ nayet || 20 ||
[Analyze grammar]

evaṃ saṃśodhya parikhātritayaṃ parito'śmabhiḥ |
vidheyamiṣṭakābhirvā samyagbaddhatalam sthiram || 21 ||
[Analyze grammar]

sirāvāribhirāpūrṇaṃ pūrṇaṃ vāgāgināmbhasā |
vicitrābjamanohāri sasaṃgrāhāmbunirgamam || 22 ||
[Analyze grammar]

sarvapāśveṣvathaitasya gandhāndhamadhupāṅganān |
sumanoviṭapārāmān kuryād vāsān samutsakān || 23 ||
[Analyze grammar]

bāhyabhāgaṃ punastasya vidadhyātsarvatodiśam |
drumamūlairlatājālaiḥ kaṇṭakairapi saṃvṛtam || 24 ||
[Analyze grammar]

vaprordhvabhāgagaṃ madhyaṃ sthūlopalaśilācitam |
kuryātprākāramuddāmaṃ yadvā pakveṣṭakāmayam || 25 ||
[Analyze grammar]

jyāyānkarairdvādaśabhirdaśabhirmadhyamaḥ sthitaḥ |
kanīyānaṣṭabhirhastairvistāraḥ syāt tridhetyasau || 26 ||
[Analyze grammar]

ucchrāyaḥ saptadaśabhiḥ karairjyāyān praśasyate |
madhyamaḥ pañcadaśabhistrayodaśabhirantimaḥ || 27 ||
[Analyze grammar]

ūrdhvaṃ na saptadaśakānna trayodaśakādadhaḥ |
prākārocchrayamicchanti nāpi yugmakaronmitam || 28 ||
[Analyze grammar]

haste haste'ṅguladvandvamāyataḥ samyagucchrayāt |
yasya vā dvādaśakarā mūle bhavati vistṛtiḥ || 29 ||
[Analyze grammar]

caturasro cchritistasya śiraḥ syāddaśavistṛtam |
hastoccaṃ kapiśīrṣaṃ syāddvihastā kāṇḍavāriṇī || 30 ||
[Analyze grammar]

kāryāḥ karṇāśritairdvārakarṇāntasthaiśca saṃyutāḥ |
prākāre'ṭṭālakāstasmin dikṣu dikṣu caturdiśam || 31 ||
[Analyze grammar]

dvibhaumāṃścarikordhvaṃ ca prākārocchrāyavistṛtān |
tadardhaṃ nirgamān kuryātsasālāṭṭālakānatha || 32 ||
[Analyze grammar]

śataṃ śataṃ syāddhastānāṃ mithaścāṭṭālakāntaram |
itthaṃ puramagamyaṃ syātpattyaśvarathadantinām || 33 ||
[Analyze grammar]

carikāṃ saṃcaradvārāṃ sukhārohāṃ savedikām |
sasopānāṃ saniryūhāṃ kuryātsakapiśīrṣakām || 34 ||
[Analyze grammar]

rājamārgamahārathyāsaṃśritāni caturdiśam |
trīṇi trīṇi vidheyāni pure dvārāṇi tadvidā || 35 ||
[Analyze grammar]

rājamārgamahādvāracatuṣkaṃ vistarānnava |
aṣṭau sapta karā norvyā dviguṇaṃ trikarojjhitam || 36 ||
[Analyze grammar]

mahārathyāśrayaṃ dvāraṃ tatṣaṭpañcacatuṣkaram |
ucchrayātsārdhasārdhaikahastonaṃ vistareṇa tat || 37 ||
[Analyze grammar]

kuryātpratolīḥ sarveṣu mahādvāreṣvatho dṛḍhāḥ |
dṛḍhārgalāścendra kīlāḥ kapāṭaparighānvitāḥ || 38 ||
[Analyze grammar]

rājamārgasamā śālā syātpratolīvinirgamā |
tadardhaṃ koṣṭhakāntaḥ syādvyāso'dhardhaṃ tayoḥ smṛtaḥ || 39 ||
[Analyze grammar]

caturaśrāmiti nyasya pratolīṃ vadanāyatām |
vyāsatastryaṃśavinyastamārgāṃ mūṣādvayānvitām || 40 ||
[Analyze grammar]

antarbhittau caturdvāraṃ mahādvāreṇa sammitam |
vikalpakoṣṭhakānteṣu dārubhistadvibhūṣayet || 41 ||
[Analyze grammar]

dvāre cobhayataḥśāle dve dve dvāre ca mūṣayoḥ |
te kārye sammukhe vyāsāddvikare dviguṇocchrite || 42 ||
[Analyze grammar]

taddārumūṣayoḥ paṭṭamadhyaṃ pañcakarocchritam |
tadvatkāryā dvitīyā bhūrdvāraśeṣodayocchritā || 43 ||
[Analyze grammar]

bahirdvāravinirmuktāṃ pūrvavattāṃ prakalpayet |
puraḥsaṃrodhanasahairgavākṣairagrato yutām || 44 ||
[Analyze grammar]

talaṃ tato mahādvārasyordhve baddhvā tṛtīyakam |
rodhanadvārayugharmyasaṃyuktaṃ saparikramam || 45 ||
[Analyze grammar]

sannyastastambhavedyanyadūrdhvaṃ tasyopakalpayet |
vyālajālaśataghnyastraśastrayastrādibhiryutam || 46 ||
[Analyze grammar]

vṛddhiśobhābhiguptyarthaṃ purasya pravikalpayet |
bṛhaddvārāṇi paritastritalābhiḥ pratolibhiḥ || 47 ||
[Analyze grammar]

pratolyā dakṣiṇādbhāgāducchrito vāmato gataḥ |
yāvaddvitīyaṃ tatpārśvamekaḥ kāryo bahiḥ sthitaḥ || 48 ||
[Analyze grammar]

dvitīyo vāmabhāgāttu nirgatyāsyaiva veṣṭakaḥ |
kāryaḥ syādā tadutthānātprākārastasya bāhyataḥ || 49 ||
[Analyze grammar]

etayorantarālaṃ ca rājamārgeṇa sammitam |
kartavyaṃ syādihaivaṃ tu vaktradvārakamuttamam || 50 ||
[Analyze grammar]

dṛṣṭvā dṛṣṭvopabhogārhānsaridgirijalāśayān |
pakṣadvārāṇi kurvīta svecchayā tatra tatra ca || 51 ||
[Analyze grammar]

jalabhramānpure kuryācchilādārutirohitān |
dvikarānkaramātrānvā sāmbhaso'smin pradakṣiṇān || 52 ||
[Analyze grammar]

chinnakarṇaṃ vikarṇaṃ ca vajraṃ sūcīmukhaṃ tathā |
vartula vyajanākāraṃ cāpākṛtidharaṃ ca yat || 53 ||
[Analyze grammar]

śakaṭadvisamaṃ yacca vistārāddviguṇāyatam |
vidiksthaṃ sarpacakraṃ ca tat puraṃ ninditaṃ bhavet || 54 ||
[Analyze grammar]

chinnakarṇe vasaṃllokaḥ pure taskarato bhayam |
vyādhibhyo vāparebhyo vā prāpnotīti vinirdiśet || 55 ||
[Analyze grammar]

vidviṣṭasvāmitā sarvalokagarhānapatyatā |
jāyate svalpamāyuṣyaṃ vikarṇapuravāsinām || 56 ||
[Analyze grammar]

strījayaṃ viṣarogāṃśca bhedāṃśca vividhāṃstathā |
jano vasannavāpnoti vajrākṛtidhare pure || 57 ||
[Analyze grammar]

vrajanti prāṇino nāśaṃ kṣudvyādhiparipīḍitāḥ |
nivasantaḥ sadā sūcīmukhākāradhare pure || 58 ||
[Analyze grammar]

svāminā saha hīyante sarvataḥ sañcayojjhitāḥ |
svalpāyuṣaśca jāyante janā vṛttapurāśrayāḥ || 59 ||
[Analyze grammar]

asatyavādinaḥ svalpāyuṣaḥ pavanapīḍitāḥ |
janāḥ syuścalacittāśca nagare vyajanākṛtau || 60 ||
[Analyze grammar]

duścaritrāṅganāyuktastathā bahunapuṃsakaḥ |
cāpākāre pure loko nivasan bhavati dhruvam || 61 ||
[Analyze grammar]

rogaśokānalastenabhayaṃ tatra prajāyate |
śakaṭadvisamākāraṃ puraṃ yadviniveśyate || 62 ||
[Analyze grammar]

ārambhāsiddhidaṃ viprabhayadaṃ jñātibhedakṛt |
paurāṇāṃ svāminaśca syādgajavājikṣayāvaham || 63 ||
[Analyze grammar]

parairākramya bhujyeta tatpuraṃ balaśālibhiḥ |
dviguṇāyatasaṃsthānaṃ yatkvacidviniveśyate || 64 ||
[Analyze grammar]

janakṣayo'gnidāhaśca strīkṛtāni bhayāni ca |
pure bhavati diṅmūḍhe na ca niryogameti tat || 65 ||
[Analyze grammar]

śastrānilapiśācāgnibhūtayakṣabhayārditāḥ |
rukpīḍitāśca naśyanti bhujaṅgakuṭile janāḥ || 66 ||
[Analyze grammar]

purāṇāmapraśastāni saṃsthānānīdṛśāni yat |
ekasminnapi tenaiṣāṃ na puraṃ viniveśayet || 67 ||
[Analyze grammar]

saṃsthānamekamapyeṣāṃ pramādātkriyate yadi |
tadā rāṣṭraṃ nipīḍyeta kṣuddviṣadbhītimṛtyubhiḥ || 68 ||
[Analyze grammar]

śāstrajñaḥ sthapatistasmātprayatnaparayā dhiyā |
yathāvatkathitaṃ cāru nagaraṃ viniveśayet || 69 ||
[Analyze grammar]

vedīniveśayātrāyāṃ devāgārābhicārayoḥ |
nadīkarmaṇi maitre ca śāntiṃ kuryācchrameṣu ca || 70 ||
[Analyze grammar]

yajñe puraniveśe ca sthāpane prayataḥ sudhīḥ |
kuryāttathābhyudayikaṃ yadvānyadapi kiñcana || 71 ||
[Analyze grammar]

pure bhītikaraṃ śaśvadanāyuṣyamapauṣṭikam |
kṛtamaprayataiḥ karma nṛpatighnaṃ ca jāyate || 72 ||
[Analyze grammar]

vihitaṃ yadaśāstrajñairyacca nirlakṣaṇaiḥ kṛtam |
kṛtamaprayatairyacca tadaśastaṃ phalojjhitam || 73 ||
[Analyze grammar]

śāstrajñaḥ sthapatirjyotirvidā tadvatpurodhasā |
adhiṣṭhitaḥ pure karma vidadhyācchāntikeṣu ca || 74 ||
[Analyze grammar]

purohito'gniṃ juhuyāddadyānmauhūrttikaḥ sthiram |
sthapatiśca baliṃ dadyādyojayediti śāntikam || 75 ||
[Analyze grammar]

tadā tasmin pure śāntiryatra marmasthitāḥ surāḥ |
pūjyante satataṃ pauraiścatvarasthāyinastathā || 76 ||
[Analyze grammar]

catuḥprakāraṃ sthāpatyamaṣṭadhā ca cikitsitam |
dhanurvedaśca saptāṅgo jyotiṣaṃ kamalālayāt || 77 ||
[Analyze grammar]

sāmānyalakṣaṇotpātanimittāni ca sarvaśaḥ |
brahmā viṣṇuśca rudra śca tyajantyete na tat puram || 78 ||
[Analyze grammar]

nagarasya vibhāgo'yaṃ yathāvatsamudīritaḥ |
kheṭaṃ tadardhaviṣkambhamāhurgrāmaṃ tadardhataḥ || 79 ||
[Analyze grammar]

yojanena purātkheṭaṃ kheṭādgrāmaṃ pracakṣate |
gavyūtiparimāṇena grāmādgrāmaṃ pracakṣate || 80 ||
[Analyze grammar]

dvikrośādviṣaye sīmā tadardhena purasya sā |
kheṭake purasīmādhaṃ grāme kheṭārdhataḥ smṛtā || 81 ||
[Analyze grammar]

triṃśadghanūṃṣi viṣkambhaḥ pure digvartmasu smṛtaḥ |
viṃśatiḥ kheṭake mārgo grāme daśa ca darśitaḥ || 82 ||
[Analyze grammar]

nava grāmasahasrāṇi navatiśca pracakṣate |
catuḥṣaṣṭimapi grāmān jyāyo rāṣṭraṃ vidurbudhāḥ || 83 ||
[Analyze grammar]

daśārdhaṃ ca sahasrāṇi grāmāṇāṃ triśatī tathā |
grāmāścaturaśītiśca madhyamaṃ rāṣṭramīritam || 84 ||
[Analyze grammar]

sahasramekaṃ grāmāṇāṃ tadvacca śatapañcakam |
dvyūnā ca grāmapañcāśat kanīyo rāṣṭramucyate || 85 ||
[Analyze grammar]

adhyardhasaṅkhyayaiteṣāṃ jyeṣṭhamadhyakanīyasām |
vidhāya navadhaikaikaṃ vibhajedvidhivatsudhīḥ || 86 ||
[Analyze grammar]

rāṣṭreṣvevaṃ vibhakteṣu yathābhāgaṃ vidhānavit |
niveśayetpurāṇyeṣu sapta sapta yathāgamam || 87 ||
[Analyze grammar]

vibhāgaśca pramāṇaṃ ca lakṣaṇaṃ cādimasya yat |
jātivarṇādhivāsaśca yathāvattadihocyate || 88 ||
[Analyze grammar]

suvarṇakārānāgneyyāṃ tathā vahnyupajīvinaḥ |
niveśayet karmakarānanyānapi vidhānavit || 89 ||
[Analyze grammar]

vaiśyānāmakṣadhūrtānāṃ cakrikāṇāṃ ca dakṣiṇe |
naṭānāṃ narttakānāṃ ca gṛhāṇi viniveśayet || 90 ||
[Analyze grammar]

niveśayet saukarikān meyīkārān mṛgacchidaḥ |
kaivartān nairṛtāśāyāṃ damanādhikṛtāṃstathā || 91 ||
[Analyze grammar]

ratheṣu kauśalaṃ yeṣāṃ yeṣāṃ syādāyudheṣu ca |
vāruṇyāṃ diśi tān sarvān purasya viniveśayet || 92 ||
[Analyze grammar]

karmasvadhikṛtā ye ca ye cāpi parikarmiṇaḥ |
śauṇḍikā ye ca tān sarvān vāyordiśi niveśayet || 93 ||
[Analyze grammar]

yatīnāmāśrayān brahmavatsānāṃ ca tathā sabhām |
prapāśca puṇyaśālāśca kuryāddiśi dhaneśituḥ || 94 ||
[Analyze grammar]

ghṛtavikrayiṇo ye ca phalavikrayiṇaśca ye |
niveśitāḥ praśasyante purasyeśānadiggatāḥ || 95 ||
[Analyze grammar]

pūrvabhāge balādhyakṣān rājño mukhyāṃstathā bale |
niveśayettathāgneyyāṃ balaṃ nānāvidhaṃ sudhīḥ || 96 ||
[Analyze grammar]

śreṣṭhino dakṣiṇāśāyāṃ tathā deśamahattarān |
yāmyekahārān kurvīta tathā kakubhi nirṛteḥ || 97 ||
[Analyze grammar]

kośapālamahāmātrādeśikān kārukānapi |
niryāmakāṃśca kurvīta salilādhipaterdiśi || 98 ||
[Analyze grammar]

vāyoḥ kakubhi kurvīta daṇḍanāthān sanāyakān |
purohitajyotiṣikānuttarasyāṃ niveśayet || 99 ||
[Analyze grammar]

viprāḥ saumya diśo bhāge kṣatriyāḥ śakradiggatāḥ |
vaiśyaśūdrā stu kartavyā dakṣiṇāparayoḥ kramāt || 100 ||
[Analyze grammar]

nigheyā vaṇijo vaidyā mukhyāścāpi caturdiśam |
caturdiśaṃ viśeṣeṇa sthāpayīta balāni ca || 101 ||
[Analyze grammar]

nagarasya bahiḥ prācyāṃ liṅgasthān viniveśayet |
śmaśānāni tathā tatsthān yāmyāyāṃ sthapatiḥ sudhīḥ || 102 ||
[Analyze grammar]

sarvatodiśamuddiṣṭo vibhāgo nagare yathā |
tathā grāmeṣu kheṭeṣu senāyāśca niveśane || 103 ||
[Analyze grammar]

nagarābhimukhau kāryau saṃpūrṇāṅgamahodayau |
dvāre dvāre saumyamukhau lakṣmīvaiśravaṇau śubhau || 104 ||
[Analyze grammar]

rāṣṭraṃ kheṭamatha grāmaṃ paśyantetapuraṃ mahat |
tatrārogyārthasaṃsiddhī prajāvijayamādiśet || 105 ||
[Analyze grammar]

kleśabandhavadhairlokāḥ syurmithaḥ sūtrahiṃsakāḥ |
grāmaṃ kheṭaṃ puraṃ rāṣṭraṃ yadetau naiva paśyataḥ || 106 ||
[Analyze grammar]

sthāpyante ye yathā devā nagare sarvatodiśam |
bāhyāntarāsu bhūmīṣu brūmahe tānataḥparam || 107 ||
[Analyze grammar]

caturdiśaṃ samārabhya prākāraparikhāntataḥ |
bahiḥ śate śate sārdhe dhanuṣāṃ dviśate'pi ca || 108 ||
[Analyze grammar]

dhanuḥśatamitaiḥ śuddhairanindyairdharaṇītalaiḥ |
svasvaprāsādayuktāni svasvānugagṛhaiḥ saha || 109 ||
[Analyze grammar]

niveśanāni kurvīta tridaśānāṃ yathākramam |
nagarābhimukhaṃ citravanabhāñji śubhāni ca || 110 ||
[Analyze grammar]

yāmyottarāyataṃ vaṃśaṃ vikalpapuramadhyagam |
bahirantaśca kurvīta devānāṃ viniveśanam || 111 ||
[Analyze grammar]

prācyāṃ pratyaṅmukhānkuryātprāṅmukhāṃścāmbubhṛddiśi |
yāmyodakapārśvayostasya prādakṣiṇyena vaṃśagān || 112 ||
[Analyze grammar]

dakṣiṇasyāṃ na kurvīta tridaśānapyudaṅmukhān |
caityaśānitsabhāyakṣamātṛprathamayānvitāḥ || 113 ||
[Analyze grammar]

ityamī kathitāḥ samyagye yathādiṅmukhāḥ surāḥ |
dikṣu dikṣu bahirye syustānidānīṃ pracakṣmahe || 114 ||
[Analyze grammar]

viṣṇordinādhināthasya sahasranayanasya ca |
dharmasya ca vidhātavyaṃ diśi prācyāṃ niketanam || 115 ||
[Analyze grammar]

sanatkumārasāvitryormarutāṃ mārutasya ca |
pūrvadakṣiṇadigbhāge vidadhīta niketanam || 116 ||
[Analyze grammar]

gaṇeśamātṛbhūtānāṃ yāmye pretapatergṛham |
bhadra kālyāḥ pitṝṇāṃ syādveśma caityaṃ ca nairṛte || 117 ||
[Analyze grammar]

sāgarasya nadīnāṃ ca śilpibhartuḥ prajāpateḥ |
nilayaṃ paścimāśāyāṃ vidadhyādvaruṇasya ca || 118 ||
[Analyze grammar]

phaṇināṃ bhavanaṃ kāryamaparottaradiggatam |
śanaiścarasya cātraiva kātyāyanyāśca mandiram || 119 ||
[Analyze grammar]

viśākhaskandasomānāṃ tathā yakṣādhipasya ca |
pṛthakpṛthagvidhātavyāḥ prāsādāḥ saumyadiggatāḥ || 120 ||
[Analyze grammar]

jagadgurormaheśasya śriyo vahneśca mandiram |
pūrvottarasyāṃ kakubhi pravidheyaṃ manoramam || 121 ||
[Analyze grammar]

nadīnāmambudhīnāṃ ca samantānnagarasya ca |
kāntāreṣvadri ṣu sthānaṃ sarvatreṣṭamumāpateḥ || 122 ||
[Analyze grammar]

niveśyante svadigbhāgeṣvevaṃ yasmin surottamāḥ |
samyaksamṛddhimāsādya ciraṃ nandati tatpuram || 123 ||
[Analyze grammar]

nagarasya vidūre'pi kakupsu nikhilākhapi |
bāhyato'bhimukhā devāḥ śasyante na parāṅmukhāḥ || 124 ||
[Analyze grammar]

kriyate yadi bhūbhāge vaṃśena sa parāṅmukhaḥ |
vidhimenaṃ tadā tasmiṃstajjñaḥ śāstroktamācaret || 125 ||
[Analyze grammar]

tadveṣavarṇabhūṣāstravāhanairanvitaṃ suram |
tadbhittau prakaṭākāraṃ nagarābhimukhaṃ likhet || 126 ||
[Analyze grammar]

vaikaṅkataśamībilvaiḥ kṣīrakaṇṭakibhirdrumaiḥ |
udapānāgnyagāreṣu syānna doṣo'ntarasthitaiḥ || 127 ||
[Analyze grammar]

arcāśriteṣvayaṃ prokto vidhirnālegvyavartiṣu |
kartavyāḥ sarvatovaktrāstasmāccitragatāḥ surāḥ || 128 ||
[Analyze grammar]

vidhānaṃ yadyathā proktaṃ suradhāmnāṃ purādbahiḥ |
tattathābhyantare'pi syātkāryaṃ svasvadigāśrayam || 129 ||
[Analyze grammar]

madhye purasya kartavyaṃ gṛhamambhojajanmanaḥ |
niveśanaṃ tathendra sya tathaiva halikṛṣṇayoḥ || 130 ||
[Analyze grammar]

mātṛyakṣagaṇādhīśān śivakān bhūtasaṅghakān |
vināpi veśmabhiḥ kuryātpure catvaramārgagān || 131 ||
[Analyze grammar]

rājñā varṇāśramakalāpaṇyaśilpopajīvinaḥ |
svadikpadasthāḥ kartavyāste devāścecchatā śriyam || 132 ||
[Analyze grammar]

prāsāde sati bhaktīcchāśaktiyukto yadāparam |
prāsādaṃ kārayetpūrvaṃ na tadā pīḍayet sudhīḥ || 133 ||
[Analyze grammar]

prativeśma pratigrāmaṃ pratidevakulaṃ tathā |
kuryātpratipuraṃ cāpi na prāṅmānaguṇādhikam || 134 ||
[Analyze grammar]

pūrvaprāsādato rudra somayorbrahmaṇo'thavā |
prāsāde vihite'nyasmin bhavet pīḍāgrajanmanām || 135 ||
[Analyze grammar]

kṛte dhāmnyadhike'nyasmin vahnervācaspateruta |
purodhasāṃ bhayaṃ vidyāddhruvaṃ jyotirvidāṃ tathā || 136 ||
[Analyze grammar]

dhanādhipāmarādhīśayamānāṃ varuṇasya vā |
adhikevihite dhāmni bhayaṃ vidyānmahīpateḥ || 137 ||
[Analyze grammar]

skandadhāmno'dhike'nyasmin vihite tasya veśmani |
senāpaterbalānāṃ ca pīḍā sañjāyate dhruvam || 138 ||
[Analyze grammar]

prajāpaterabhyadhikaṃ harervānyat kṛtaṃ gṛham |
kartuḥ kārayituśca syādbandhāya ca vinaṣṭaye || 139 ||
[Analyze grammar]

gaṇeśayakṣaphaṇināmadhiko'nyaḥ kṛto yadi |
prāsādaḥ syāttadā nityaṃ senāṅgānāṃ mahadbhayam || 140 ||
[Analyze grammar]

strīnāmnyo devatāstāsāṃ pīḍyante yadi veśmabhiḥ |
mukhyānāṃ puranārīṇāṃ tadā kurvantyupadra vam || 141 ||
[Analyze grammar]

pūrvāmareṣu sarveṣu pīḍiteṣvamarālayaiḥ |
anyaistalliṅgināṃ pīḍā caityairvā caityapīḍitaiḥ || 142 ||
[Analyze grammar]

hīnādhikapramāṇeṣu durniviṣṭeṣu dhāmasu |
kartuḥ kārayituḥ pīḍā syānna pūjā tathāsya ca || 143 ||
[Analyze grammar]

naivātisaṃbhṛtaṃ kuryātsvalpamalpāmarālayam |
puraṃ cānāśritaṃ kuryād vedhabhāgāśritaṃ na ca || 144 ||
[Analyze grammar]

jyeṣṭhamadhyakaniṣṭhāni navaṣaṭtripadāntare |
suraveśmāni kurvīta doṣāyāparathā punaḥ || 145 ||
[Analyze grammar]

kathito'yaṃ vidhiḥ svaiḥ svaistridaśānāṃ niveśane |
bahirniveśanātsvecchaṃ vidadhyādamarālayam || 146 ||
[Analyze grammar]

nagareṣu samagreṣu grāmeṣu nikhileṣu ca |
kheṭakeṣu ca sarveṣu sāmānyo'yaṃ vidhiḥ smṛtaḥ || 147 ||
[Analyze grammar]

ityukta eṣa nagaropagataḥ surāṇāṃ |
svasvaprabhāgavihitaḥ padasanniveśaḥ |
brūmo vibhāgamadhunāṃ gṛhadevatānāṃ |
samyakśubhāśubhaphalapravibhāgayuktam || 148 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10: puraniveśa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: