Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 3: praśna

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha praśno nāma tṛtīyo'dhyāyaḥ |
atha teṣu jayo nāma vākyaṃ tadviśvakarmaṇaḥ |
śrutvā kṛtāñjaliḥ prāha snigdhagambhīrayā girā || 1 ||
[Analyze grammar]

jñānaikanidhirapyasmān yat sahāyatayā kila |
vṛṇoṣi tena na vayamātmānaṃ bahu manmahe || 2 ||
[Analyze grammar]

tadidānīṃ hitārthe naḥ prajānāmapi ca prabho |
aprameyaprabhāvastvaṃ sarvamākhyātumarhasi || 3 ||
[Analyze grammar]

pūrvamekārṇave jāte jagati pralayaṃ gate |
mahābhūtāmarapurījyotiṣāṃ kathamudbhavaḥ || 4 ||
[Analyze grammar]

kimākārā kimādhārā kiṃpramāṇā ca medinī |
vistṛtiḥ paridhiścāsyā bāhulyamapi kīdṛśam || 5 ||
[Analyze grammar]

ucchrāyavyāsadīrghatvaiḥ kaiḥ ke'syāṃ kulabhūbhṛtaḥ |
kati khyātāni varṣāṇi dvīpā nadyo'bdhayastathā || 6 ||
[Analyze grammar]

kāḥ sūryendugraharkṣādigatayaśca pṛthakpṛthak |
bhūmerupari kiṃ caiṣāmanyonyaṃ proktamantaram || 7 ||
[Analyze grammar]

kimādhāraṃ divi jyotiścakraṃ bhramayate ca kaḥ |
loke kathaṃ mahābhūtānyūrdhvādho bibhrati sthitim || 8 ||
[Analyze grammar]

yugadharmavyavasthābhiḥ kāścādau lokavṛttayaḥ |
kaścādimastato rājñāṃ grahāṇāṃ varṇināṃ katham || 9 ||
[Analyze grammar]

kati deśāḥ kati bhuvaḥ pṛthaktvena nirūpitāḥ |
kāryaḥ kva ca kathaṃ sanniveśo janapadāśrayaḥ || 10 ||
[Analyze grammar]

vyaktacihnaiḥ svanasparśagandhavarṇarasādibhiḥ |
kāḥ śastā ninditāḥ kāśca purāṇāmapi bhūmayaḥ || 11 ||
[Analyze grammar]

kāryaṃ kena vidhānena bhūbhṛtpuraniveśanam |
kiṃ phalaṃ suniviṣṭe'smin durniviṣṭe ca kiṃ punaḥ || 12 ||
[Analyze grammar]

katiprakāraṃ durgaṃ ca durgakarmakramaśca kaḥ |
kimagrapurasaṃsthānamanindyaṃ kiṃ ca ninditam || 13 ||
[Analyze grammar]

kaścātrānukramavidhiḥ pramāṇairupapāditaḥ |
prākāragopurāṭṭālaparikhāvaprakarma ca || 14 ||
[Analyze grammar]

tamaṅganirgamadvārapratolyaṭṭālakādibhiḥ |
kīdṛśaḥ pravibhāgaśca rathyācatvaravartmabhiḥ || 15 ||
[Analyze grammar]

bhūmipramāṇasaṃsthānaṃ sīmā ca kṣetradikpathaiḥ |
nagaragrāmakheṭānāṃ niveśāḥ syuḥ pṛthakpṛthak || 16 ||
[Analyze grammar]

purasyābhyantare pūrvaṃ kairdra vyāvayavakramaiḥ |
kasmin sthāne kathaṃ kāryaṃ śakradhvajaniveśanam || 17 ||
[Analyze grammar]

pratisaṃvatsaraṃ tasya niyuktasya kathaṃ punaḥ |
hitāya nṛpalokānāṃ vidhātavyo mahotsavaḥ || 18 ||
[Analyze grammar]

gṛheṣu keṣu keṣvatra kāsu kāsu kakupsu ca |
bhāgairbāhyāntaraiḥ kaiḥ kaiḥ kāryāḥ kāḥ kāśca devatāḥ || 19 ||
[Analyze grammar]

kaiḥ kairyānaparīvāravarṇarūpavibhūṣaṇaiḥ |
kāryāḥ kaiḥ kaiḥ surā vastravayoveṣāyudhadhvajaiḥ || 20 ||
[Analyze grammar]

pramāṇamitisaṃsthānasaṅkhyānocchrayalakṣmabhiḥ |
prāsādāḥ kasya ke vā syuḥ surarājadvijātiṣu || 21 ||
[Analyze grammar]

prākāraparikhāguptaṃ pure syādgopuraṃ kva ca |
yugmamadhyāmbuveśmāni kva ca syuḥ kva mahānasam || 22 ||
[Analyze grammar]

koṣṭhāgārāyudhasthānabhāṇḍāgāraniveśanaiḥ |
vyāyāmanṛttasaṅgītasnānadhārāgṛhādibhiḥ || 23 ||
[Analyze grammar]

śayyāvāsagṛhaprekṣāveśmādarśagṛhaiḥ pṛthak |
krīḍādolāśrayāriṣṭagṛhāntaḥ puraveśmabhiḥ || 24 ||
[Analyze grammar]

viṭaṅkabhramaniryūhakakṣāsaṃyamanādibhiḥ |
aśokavanikābhiśca latāmaṇḍapaveśmabhiḥ || 25 ||
[Analyze grammar]

vāpībhirdārugiribhiścitrābhiḥ puṣpavīthibhiḥ |
etairviśeṣairanyaiśca vicitrairvipināśrayaiḥ || 26 ||
[Analyze grammar]

mānonmānakriyāyāmadra vyākṛtivinirmitaḥ |
niketananiveśaḥ syādrā jñāṃ bhāgāśritaḥ katham || 27 ||
[Analyze grammar]

purodhaḥsainyabhūśreṣṭhadaivacintakamantriṇām |
kaṃ kaṃ ca bhāgaṃ prāpya syurniveśā nṛpaveśmanaḥ || 28 ||
[Analyze grammar]

pure syurdikṣu bhāgeṣu padabhāgeṣu keṣu ca |
viprarājanyaviṭśūdrā stajjairantarajaiḥ samam || 29 ||
[Analyze grammar]

tathā kṛṣitulāśilpakalāpaṇyopajīvinaḥ |
hiṃsāśritāśca puruṣā niveśyāḥ syuḥ kathaṃ kva ca || 30 ||
[Analyze grammar]

niveśāḥ kīdṛśāścaiṣāṃ kiyanto vā bhavanti te |
śasyaṃ lokena vā teṣāṃ kaiḥ praveśajalabhramaiḥ || 31 ||
[Analyze grammar]

dhiṣṇyamādyaṃ katividhaṃ dra vyāṇyādyāni kāni vā |
hetureṣāṃ ca sarveṣāṃ syācca kidṛganukramaḥ || 32 ||
[Analyze grammar]

bhajante yogamanyonyaṃ kāni dra vyāṇi kaiḥ saha |
kāni yogaṃ na gacchanti kairvā kaḥ kva vaset pumān || 33 ||
[Analyze grammar]

iṣṭakākarma kiṃ ceṣṭaṃ kīrtitā katidhā ca bhūḥ |
parikarmakramastāsāṃ vahnyambupavanaiśca kaḥ || 34 ||
[Analyze grammar]

guruvarṇidhvajorvīśatadbhṛtyapratimā purām |
vṛkṣāḥ ke ke praśastāḥ syurgṛhārthe ke ca garhitāḥ || 35 ||
[Analyze grammar]

tacchedasrāvasaṃbhūtaṃ śabdadikpātagarbhajam |
vijñāyate kathaṃ kartṛkārakādiśubhāśubham || 36 ||
[Analyze grammar]

pramāṇaṃ takṣaṇacchedaiḥ śodhitānāṃ kathaṃ bhavet |
āhṛtya sthāpanaṃ pūrvaṃ dārūṇāṃ sthānake kva ca || 37 ||
[Analyze grammar]

sāmānyato'khilānāṃ kāḥ kāśca jāterviśeṣataḥ |
praśastairlakṣmabhiryuktā bhūmayaḥ parikīrtitāḥ || 38 ||
[Analyze grammar]

śalyoddhāravidhiḥ kīdṛk kīdṛśaṃ bhūmikarma ca |
diggrahaḥ sūtraṇaṃ cādhivāsanaṃ ca kathaṃ bhavet || 39 ||
[Analyze grammar]

pramāṇaṃ mūlapādasya śilānyāse ca ko vidhiḥ |
vibhajyate kathaṃ veśma śālālindavibhājanaiḥ || 40 ||
[Analyze grammar]

mānāni kāni bhittīnāṃ pīṭhānāmucchrayāśca ke |
kathaṃ tāni vikalpyāni varṇānāṃ mekhalādibhiḥ || 41 ||
[Analyze grammar]

samastakānāṃ stambhānāṃ dvārastambhāsanaiḥ saha |
nāgavīthyupadhānānāṃ samaṃ kaṇṭhavinirgamaiḥ || 42 ||
[Analyze grammar]

jayantīsaṅgrahatulākāryāṇāṃ vāstuno'pi ca |
kīdṛśaṃ phalakānāṃ ca pramāṇaṃ parikīrtitam || 43 ||
[Analyze grammar]

svamānāt sarvavarṇānāṃ talocchrāyāstu kīdṛśāḥ |
kā gavākṣakapotālivedikājālakakriyāḥ || 44 ||
[Analyze grammar]

sthūṇā nisṛṣṭikotsūkā mṛgālyupatulāstathā |
sāntaḥprāṇiśirovaṃśāḥ kiṃpramāṇāḥ prakīrtitāḥ || 45 ||
[Analyze grammar]

chādyodayāḥ kiyantaḥ syurvṛttacchādyakramaśca kaḥ |
tryaśrāṇāṃ khaṇḍavṛttānāṃ lupānāṃ ca kriyāḥ katham || 46 ||
[Analyze grammar]

sīmālindaśirastāsāṃ kīdṛśī cāvalambanā |
katiprakārāḥ prāsādaśirasāṃ ca vikalpanāḥ || 47 ||
[Analyze grammar]

yaccānyadevamādi syātprāsādabhavanādiṣu |
dra vyakāṣṭhakalāsaṅgi pramāṇaṃ tasya kīdṛśam || 48 ||
[Analyze grammar]

śālālindapramāṇāni catuḥśāleṣu dhāmasu |
jyāyomadhyayavīyassu mūṣābhiḥ kāṣṭhakalpanā || 49 ||
[Analyze grammar]

ekadvitricatuḥśālānyeṣāṃ saṃyogato'pi ca |
kathaṃ kati ca veśmāni kalpyante pravibhāgaśaḥ || 50 ||
[Analyze grammar]

kathaṃ ca ṣoḍaśacatuḥṣaṣṭyekāśītayaḥ śatam |
saṃvibhāgāḥ padānāṃ syuḥ kathamatrāmarasthitiḥ || 51 ||
[Analyze grammar]

ādyo navapado vāsturantyaḥ sāhasrikaḥ katham |
aṅgapratyaṅgabhāgeṣu keṣu keṣu kva tasthuṣaḥ || 52 ||
[Analyze grammar]

kathamete surāḥ sarave vāstorasya vyavasthitāḥ |
etadvaṃśaśiraścakṣuḥkukṣihṛnmūrdhamarmasu || 53 ||
[Analyze grammar]

jāyeta pīḍā dra vyeṣu sanniviṣṭeṣu kasya kā |
vāstvārambhapraveśeṣu yātrāyāṃ sthāpaneṣu ca || 54 ||
[Analyze grammar]

dūtasvapnanimittādyaiḥ kathaṃ jñeyaṃ śubhāśubham |
kārukriyāsu citreṣu tathā lepyakriyāsu ca || 55 ||
[Analyze grammar]

yojyaṃ kiṃ kaimayogyaṃ ca kiṃ bhūpabhavanādiṣu |
hastasya lakṣaṇaṃ mānasaṃjñā vai jñāyate katham || 56 ||
[Analyze grammar]

kiṃ havyeṣvagnilakṣma syāt kiṃ ca niryuktalakṣaṇam |
anukrameṇa varṇānāṃ balikarma ca kīdṛśam || 57 ||
[Analyze grammar]

vidheyaṃ vidhinā kena bhavane ca praveśanam |
patite sphuṭite jīrṇe pluṣṭe vajrāśanikṣate || 58 ||
[Analyze grammar]

nimagnabhagnanirbhinnapraśīrṇeṣu ca vāstuṣu |
madhuvalmīkasaṃbhūtau pravirūḍhe ca dāruṇi || 59 ||
[Analyze grammar]

jāyate kiṃ phalaṃ kutra prāyaścittena ko vidhiḥ |
ityevamādikamanekavidhaṃ vidhānaṃ veśmopagaṃ ca pṛthagāśrayasaṃbhṛtaṃ ca |
asmāsvanalpakaruṇārdri tacittavṛttirvyākhyātumarhasi samastamanukrameṇa || 60 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhārāparanāmni vāstuśāstre prāśnādhyāyastṛtīyaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3: praśna

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: