Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ekonapañcāśo'dhyāyaḥ ||
(atha prāyaścittavidhiḥ)

śrīḥ-
bhagavan sarvalokeśa sarvajña vadatāṃvara|
pūrvoktakarṣaṇādyeṣu hyutsavānteṣu karmasu|| 49.1 ||
dhāmnaḥ kadācid bimbasya vaikalye bhedane'pi |
pūjāyāścāpi lope spṛṣṭe pūjaketaraiḥ|| 49.2 ||
ācāryaguṇahīnena pūjite vālayādiṣu|
caṇḍālādipraveśe pratiṣṭhādiṣu karmasu|| 49.3 ||
kartavyaṃ na kṛtaṃ cedvā hyanyathā kṛtaṃ bhavet|
prāyaścittaṃ bhavet kiṃcidasti cettadvadasva me|| 49.4 ||
śrībhagavān-
śāstroktavidhinā sarvaṃ kartavyaṃ karṣaṇādikam|
nyūnaṃ viparītaṃ śāstrīyasya bhavedyadi|| 49.5 ||
tattatkāryānurodhena prāyaścittaṃ bhavet kila|
devālayasya nirmāṇe prathamaṃ varayed gurum|| 49.6 ||
maduktagotrasaṃbhūtaṃ pāraṃparyeṇa dīkṣitam|
tathāvidhena guruṇā cakrābje'pyabhiṣecitam|| 49.7 ||
pāñcarātrārthatattvajñaṃ vṛddhaṃ bhaktaṃ hareḥ priyam|
yajamānaḥ prārthayīta sa tu kṛṣyādikaṃ caret|| 49.8 ||
tathāvidhena guruṇā kṛṣyādi na kṛtaṃ yadi|
anyena kṛtamapi śilāsaṃgrahaṇādikam|| 49.9 ||
tathādhāraśilānyāso mūrdheṣṭa(ka)śilā api|
mantrahīnena vinyāso (1)garbhavinyāsameva ca|| 49.10 ||
(1.gra. garbhanyasana)
pratiṣṭhāsamaye pūrvaṃ mayoktaṃ dīkṣitaṃ gurum|
varayitvā tu tenaiva tattatkālocitāni ca|| 49.11 ||
yathākramaṃ tu kṛtvaiva pratiṣṭhā(2)mārabhet tataḥ|
kṛṣyādikāryābhāve'pi mantrairhomaiśca tāḥ kriyāḥ|| 49.12 ||
(2.gra. mārabheta hi|)
kṛtvottaraṃ pratiṣṭhāṃ vai prārabheta vicakṣaṇaḥ|
anyathā yajamānasya bimbasya tvālayasya ca|| 49.13 ||
rājño rāṣṭrasya nāśaḥ syāt tasmāt kuryādyathāvidhi|
piṇḍikāyāṃ mūlabimbaṃ ratnanyāsādipūrvakam|| 49.14 ||
sthāpayenmantrasahitaṃ yathāśakti yathāvidhi|
anyathā devasāṃnidhyaṃ na bhavet kamalekṣaṇe|| 49.15 ||
kathaṃcidapi vinyasya mūlamantrāyutaṃ japet|
pratiṣṭhādiṣu kāryeṣu prapā maṇḍapaṃ tu || 49.16 ||
pramāṇādadhikā(3) vedinyūnā toraṇāni ca|
dhvajā pālikādyāśca ghaṭāḥ karakameva ca|| 49.17 ||
(3.gra. dadhikaṃ)
kuṇḍāni sruksruvau vāpi samidhaśca tathā rame|
pūrvoktānāṃ doṣaśāntyai śāntihomaṃ samācaret|| 49.18 ||
aṣṭottarasahasraṃ ca manumaṣṭākṣaraṃ japet|
anyakāryaniyuktāstu ghaṭādyā ye ca mṛnmayāḥ|| 49.19 ||
kuṇḍāni sruksruvā cāpi darbhāḥ paridhayastathā|
devacihnitavastrāṇi dhvajāni dvāratoraṇān|| 49.20 ||
dravyāṇi hutaśeṣāṇi dārupātrāṇi vai rame|
pratiṣṭhādiṣu kāryeṣu nopayuñjyāt kadācana|| 49.21 ||
yadi mohena gṛhṇīyāt tatkarma punarācaret|
śāntihomaṃ ca kurvīta brāhmaṇānapi bhojayet|| 49.22 ||
aṅkurānarpayet pūrvaṃ mṛtsaṃgrahaṇapūrvakam|
akṛtaṃ cet kṛtaṃ vāpi bhakṣitaṃ mūṣikādibhiḥ|| 49.23 ||
bhavedvā raktavarṇaṃ tu notpadyetāthavā rame|
vyatyāsena sthāpitā śarāvaghaṭapālikāḥ|| 49.24 ||
svasthānātpatitā vāpi bhinnā mantrasaṃskṛtāḥ|
mantrasaṃskārahīnā homādyā na kṛtā yadi|| 49.25 ||
[raktādidoṣasaṃyuktā mantrahīnāśca vai yadi|]
pātrāṇi śodhayitvā tu punaraṅkuramarpayet|| 49.26 ||
sthānād bhraṣṭāni pātrāṇi parityajya ca tatsthale|
sthāpayitvā punastāni teṣu bījāni vāpayet|| 49.27 ||
ayutaṃ mūlamantraṃ ca kuryācchāntiṃ ca deśikaḥ|
pratiṣṭhādiṣu kāryeṣu stāpiteṣu ghaṭeṣvapi|| 49.28 ||
bhinno patito vāpi chidrito vāpi bhārgavi|
spṛṣṭo vā'spṛśyamanujairdevaṃ tasmāttu maṇḍale|| 49.29 ||
samāvāhya ghaṭaṃ tvanyaṃ lakṣaṇena samanvitam|
tasmiṃsthāne tu saṃsthāpya maṇḍalād devatāṃ rame|| 49.30 ||
āvāhya pūrvavat pūjāṃ kuryād deśikasattamaḥ|
vamrībhirdūṣito vāpi spṛṣṭo patitādibhiḥ|| 49.31 ||
ghaṭe devaṃ samāvāhya vediṃ saṃśodhya śilpibhiḥ|
saṃstīrya taṇḍulāṃstasminnānāvarṇāṃstu śāstravit|| 49.32 ||
cakrābjaṃ vilikhet pūrvaṃ prokṣayet puṇyavāriṇā|
kumbhād devaṃ samāvāhya pūrvavat pūjayed guruḥ|| 49.33 ||
dvādaśārṇāyutaṃ japtvā śāntihomaṃ ca kārayet|
prapāṃ vedīṃśca kuṇḍāni toraṇāni dhvajāṃstathā|| 49.34 ||
kṛtvaivopakramet karma hyaṅgānyetāni deśikaḥ|
akṛtvopakrametkarma tatsarvaṃ niṣphalaṃ bhavet|| 49.35 ||
tattatkṛtvā punaḥ karma prārabheta vicakṣaṇaḥ|
kumbhānāmavakāśeṣu vinyasedaṣṭamaṅgalān|| 49.36 ||
ghaṭeṣu pratimāścaiva nikṣipenmantrapūrvakam|
akṛtvā yadi kurvīta pūrvoktavidhinācaret|| 49.37 ||
anirvāṇasya dīpasya nirvāṇe dīpayet punaḥ|
netramantrāyutairhutvā śāntihomaṃ samācaret|| 49.38 ||
vahnau kuṇḍe sthale culyāṃ saṃskṛte'nugatiṃ gate|
aspṛśyaiśca tathā spṛṣṭe mahiṣyājyādibhirhute|| 49.39 ||
agnipratiṣṭhāṃ karmādau mohādavidhinā kṛte|
punaragniṃ pratiṣṭhāpya śāstradṛṣṭena vartmanā|| 49.40 ||
mūlamantrasahasreṇa juhuyāt sarpiṣāhutīḥ|
śāntihomaṃ tataḥ kuryāt śataṃ brāhmaṇabhojanam|| 49.41 ||
asamiddhe hute'gnau tu punarhomaṃ samācaret|
naimittikeṣu kāmyeṣu prāyaścittādikarmasu|| 49.42 ||
tadaṅgahomamanyasmin kuṇḍe sthaṇḍile'pi |
kuryādvā laukikāgnau tu vāstvīśakṣetrapālayoḥ|| 49.43 ||
mukhyāgnau yadi kurvīta punaragniṃ prakalpayet|
samitparidhidarbhāṇāṃ kūrcānāṃ haviṣāmapi|| 49.44 ||
ājyasthālyādipātrāṇāṃ tathā sruksruvayorapi|
tilājyādipadārthānāmekavastu vilopane|| 49.45 ||
hutaṃ nirarthakaṃ sarvaṃ tasmāt tāni tu saṃbhriyāt|
sarvathā homakāryeṣu tilamājyaṃ na lopayet|| 49.46 ||
tābhyāṃ viyuktahomasya prāyaścittaṃ na vidyate|
pratiṣṭhādiṣu kāryeṣu vartamāneṣu vai rame|| 49.47 ||
akasmāt pañcamo vāpi patitaḥ pātakī tu |
kuṣṭhī vāpyaṅgahīno pretāśaucavigarhitaḥ|| 49.48 ||
rajasvalā praviśecchālāṃ deśikasattamaḥ|
sarvavastūni saṃtyajya ghaṭādīni yathāpuram|| 49.49 ||
paryagnikaraṇaṃ kṛtvā gomayenānulipya ca|
puṇyāhavāriṇā prokṣya ghaṭādīn sthāpayet punaḥ|| 49.50 ||
yathākramaṃ punaḥ kuryādāditaḥ sarvakarmakam|
śālāmagniryadi dahet punaḥ kṛtvā tu maṇḍapam|| 49.51 ||
śāntihomaṃ (4)ca kurvīta kuryāt karma ca pūrvavat|
sahasraṃ brāhmaṇān devi bhojayet prabhusattamaḥ|| 49.52 ||
(4.gra. tataḥ kṛtvā)
ayutaṃ dvādaśārṇena nṛsūktena ca ṣoḍaśa|
agnipratiṣṭhā pūrvaṃ syāt tena śāntirbhaviṣyati|| 49.53 ||
vāstvīśasya kṣetrapasya pūjāṃ homaṃ ca kalpayet|
na kuryādyadi mohena tatkarma viphalaṃ bhavet|| 49.54 ||
pratiṣṭhāṅgaṃ jale vāso nayanonmīlanaṃ tathā|
śayanaṃ cābhiṣekaṃ ca mantranyasanameva ca|| 49.55 ||
tattavasaṃhārahomaṃ ca (5)ṣaḍaṃganyāsapūrvakam|
dvārapūjā kumbhapūjā dhvajapūjā ca nityaśaḥ|| 49.56 ||
(5.gra. vyomayānādisaṃskṛtim|)
cakrābjapūjanaṃ caiva kālayorhoma eva ca|
bījāvāpaṃ kumbhapūjā vedapārāyāṇaṃ tathā|| 49.57 ||
eteṣvanyatamābhāve sarvaṃ karma nirarthakam|
tāni karmāṇi kṛtvaiva punaḥ sthāpanamācaret|| 49.58 ||
adīkṣitairbrāhmaṇādyaiḥ spṛṣṭaśca pratilomajaiḥ|
āśocavadbhiḥ patitaiḥ kuṣṭhyapasmārarogibhiḥ|| 49.59 ||
śvagardabhādibhiḥ spaṣṭo nityakarmaparāṅmukhaiḥ|
tuluṣkapañcamādyaiśca saṃlāpyodakyayā saha|| 49.60 ||
rudhirārdraḥ svinnagātrastathā kopasamanvitaḥ|
paradārarataścāpi paradravyāpahārakaḥ|| 49.61 ||
mūko badhiro vāpi paṅgurvā mantravarjitaḥ|
saṃdhyādikarmahīnaśca paranindāparaḥ sadā|| 49.62 ||
duḥkhito vārcakaḥ pūjāmakarodyadi vai hareḥ|
taddoṣaśāntaye devaṃ pañcaviṃśatibhirghaṭaiḥ|| 49.63 ||
abhiṣicya tathā śāntimūrlamantrasahasrakaiḥ|
hutvā saṃpātamānīya devasya śirasi nyaset|| 49.64 ||
tataḥ pūjāṃ prakurvīta deśikendro yathākramam|
avagāhasnānapūrvaṃ pādaśaucamathācamam|| 49.65 ||
prokṣaṇaṃ puṇyasalilairmantranyasanameva ca|
bhūtaśuddhiṃ ca hṛdyāgaṃ pīṭhakalpanameva ca|| 49.66 ||
nirmālyādivisargaṃ ca sthānaśuddhiṃ bhṛgoḥ sute|
bimbaśuddhiṃ (6)tato devaṃ pūjayecca yathākramam|| 49.67 ||
(6.gra. ca kṛtvaiva)
eteṣvanyatamaṃ vāpi vinā pūjā bhavedyadi|
pūjā niṣphalaṃ jñeyā kṛtvā tattadyathāvidhi|| 49.68 ||
punaḥ pujāṃ prakurvīta taddoṣasyopaśāntaye|
dvādaśārṇajapaṃ kuryādaṣṭottarasahasrakam|| 49.69 ||
arghyādīnāṃ ca pātreṣu śāstroktadravyasaṃcayam|
nikṣipyaiva hareḥ pūjā kartavyā tulasīṃ tu || 49.70 ||
tadabhāve tu pūjā niṣphalā tatpratikriyā|
mūlamantraśataṃ japtvā punardravyānvitairjalaiḥ|| 49.71 ||
pūjayedarghyadānādyaiḥ kṣīrasāgarasaṃbhave|
akasmāt dīpanirvāṇe pūjāmadhye gurūttamaḥ|| 49.72 ||
taddīpaṃ punaruddīpya netramantraśataṃ japet|
prāṇyaṅgasaṃbhavaistailairajoṣṭrādighṛtairapi|| 49.73 ||
tathā madhūkaheraṇḍapuṃnāgaphalasaṃbhavaiḥ|
tailernarānubhūtaiśca vastrakhaṇḍaiśca vartibhiḥ|| 49.74 ||
dīpayitvā guruḥ pūjāṃ karoti yadi vai rame|
devasya saṃnidhirna syāt taddoṣasya praśāntaye|| 49.75 ||
saṃśodhya dīpapātrāṇi goghṛtairdīpayet punaḥ|
pañcaviṃśatibhirdevaṃ kalaśaiḥ snāpayet purā|| 49.76 ||
śāntihomaṃ ca kṛtvaiva punaḥ pūjāṃ samārabhet|
dhūpādiṣūpacāreṣvekasminnakṛte sati|| 49.77 ||
taddoṣaśāntaye devi netramaṣṭottaraṃ japet|
punastatkarma kurvīta bhagavatprītaye'rcakaḥ|| 49.78 ||
antaḥpūjanakāle tu pidadhyācca kavāṭakam|
bāhyamaṇḍapapūjāyāṃ mahājanasamīpataḥ|| 49.79 ||
anācchādyaiva devasya pūjāṃ kuryād vicakṣaṇaḥ|
anyatrācchādanaṃ nityamannādyādinivedane|| 49.80 ||
vāhanādiṣvalaṃkāre no ced doṣo mahān bhavet|
devālayāntardevasya hyabhiṣeko mahān bhavet|| 49.81 ||
ālayasya bahi(:)sthāne na kuryādabhiṣecanam|
vyatyāsaṃ yadi kurvīta japenmūlāyutaṃ guruḥ|| 49.82 ||
dhūpapātraṃ dīpapātramarghyādīnāṃ ca bhājanam|
nīrājanārthapātraṃ ca chatraṃ ghaṇṭā ca cāmare|| 49.83 ||
patākādiśca nipatenmūlamantraśataṃ japet|
eteṣu yasya kasyāpi saṃbhedo jāyate yadi|| 49.84 ||
punaḥ saṃdhāya tattacca pañcagavyena śodhayet|
pratiṣṭhākālamārabhya pūjākāle tu yatkṛtam|| 49.85 ||
ghaṇṭāghoṣo vedapāṭhastathā tauryatrikādikam|
pūjākāle pratidinaṃ kuryāt tattajjalodbhave|| 49.86 ||
yadi ghaṇṭādighoṣeṇa hīnaṃ cet pūjanaṃ hareḥ|
taddoṣasya praśāntyarthaṃ dvādaśārṇāyutaṃ japet|| 49.87 ||
punastaiḥ pūjanaṃ kuryād devasya prītaye guruḥ|
kalṛptavastvādyabhāvena kālamekaṃ dvayaṃ tu || 49.88 ||
kālatritayameva syāt pūjanaṃ kamale yadi|
pūrvoktakāladravyādyaistattatkālādanantaram|| 49.89 ||
pūjayed doṣaśāntyarthaṃ śāntihomaṃ samācaret|
evamekāhahīne tu navabhiḥ kalaśairharim|| 49.90 ||
saṃsnāpya śāntihomaṃ ca kārayet taddinocitaiḥ|
dravyairdviguṇitairdevaṃ pūjayeddharimavyayam|| 49.91 ||
ārabhya dvidinaṃ yāvat pakṣāntaṃ na kṛtaṃ yadi|
ekāśītighaṭairdevaṃ snāpayetacchāntihomavat|| 49.92 ||
kṛtvā dviguṇatairdravyaiḥ (7)pūjayecca yathākramam|
(8)tāvadvāsarasaṃkhyāyāḥ brāhmaṇānapi bhojayet|| 49.93 ||
(7.gra. tāvato vāsarasya ca|)
(8.gra. pūjayenmantravaddevaṃ)
māsaikasminnatikrānte pūjāhīnena vai rame|
aṣṭottaraśatairdevaṃ kalaśairabhiṣicya ca|| 49.94 ||
śāntihomaṃ dvijātīnāṃ sahasrasyāpi bhojanam|
kṛtvā dviguṇitairdravyaiḥ pūjayecca yathākramam|| 49.95 ||
pūjāhīne vatsare tu saṃprokṣaṇamataścaret|
trivarṣāntaṃ mānuṣasya pūjanaṃ na kṛtaṃ yadi|| 49.96 ||
pratiṣṭhāpya yathāśāstraṃ pūjayed deśikottamaḥ|
svayaṃvyakteṣu divyeṣu pūjālopo na dūṣaṇam|| 49.97 ||
yathā vaikuṇṭhaloke'haṃ svayaṃvyakte tathaiva ca|
atra māṃ pūjakaḥ ko nu nityaṃ pūjayati priye|| 49.98 ||
tathaiva tatra sāṃnidhyāt pūjālopo na doṣakṛt|
divyeṣvapi ca pūrvaṃ hi devaireva pratiṣṭhitaḥ|| 49.99 ||
tadārabhya ca devāśca krameṇāgatya nityaśaḥ|
mānuṣāṇāmadṛśyāste pūjayanti ramāpatim|| 49.100 ||
atasteṣāṃ ca bimbānāṃ pūjālopo na vidyate|
tathāpi mānuṣe loke svayaṃvyaktādiṣu priye|| 49.101 ||
parasparavirodhena hyalakṣyeṇa ca kopataḥ|
na kuryādyadi pūjāṃ tu pāñcarātrārthatattavavit|| 49.102 ||
ajñānāṃ mānavānāṃ tu manastoṣaṇahetave|
sahasrārādhānaṃ kuryādaṣṭottaraśatairghaṭaiḥ|| 49.103 ||
abhiṣekaṃ purā kṛtvā tataḥ śāntiṃ samāpya ca|
pīṭhārcanaṃ tu kṛtvaiva devamāvāhayed rame|| 49.104 ||
akṛtvā pīṭhayajanaṃ devamāvāhayedyadi|
pūjā niṣphalā jñeyā devatāsaṃnidhirna ca|| 49.105 ||
dvādaśārṇasahasraṃ tu doṣasyāsya praśāntaye|
japitvā ca yathāśāstraṃ pīṭhapūjāṃ ca kalpayet|| 49.106 ||
akṛtvāvāhanaṃ (9)pūjā karmārcādiṣu pūjā(bhavet)|
pūjā niṣphalā jñeyā punarāvāhya pūjayet|| 49.107 ||
(9.gra. pūjāṃ karmārcādiṣu vai rame|)
layāyāgaṃ bhogayāgaṃ kriyāhīnamathāpi |
mantramudrāvihīnaṃ ca viparyāsena kṛtam|| 49.108 ||
eṣāṃ doṣavinirmuktyai japenmūlasahasrakam|
punastāni prakurvīta yathāśāstraṃ vicakṣaṇaḥ|| 49.109 ||
dvārasthitānāṃ devānāṃ tathāvaraṇavāsinām|
pūjādīne purā teṣāṃ tattanmantraśataṃ japam|| 49.110 ||
kṛtvā tu mantravatpūjāṃ kuryādarcakasattamaḥ|
vyatyāsātpūjane vāpi pūrvoktaṃ tu samācaret|| 49.111 ||
nīrājanāntimaṃ pūrvaṃ mūlabimbaṃ samarcayet|
tataḥ karmādibimbānāṃ mantravatkramaśe bhavet|| 49.112 ||
anarcya mūlabimbaṃ samakālena rame|
vyatyāsena ca kuryāt pūjanaṃ gurusattamaḥ|| 49.113 ||
taddoṣaśāntaye devi japenmūlasahasrakam|
punaḥ pūjāṃ prakurvīta mūlārcādeṣu mantravat|| 49.114 ||
alaṃkārāsanānte tu kuryānnīrājanaṃ hareḥ|
na kuryādyadi mohena mūlamantraśataṃ japet|| 49.115 ||
tato yathāvatkurvīta nīrājanavidhiṃ guruḥ|
adīkṣitairudakyādidṛṣṭaṃ pratilomajaiḥ|| 49.116 ||
patitaiḥ śvasṛgālādyairdṛṣṭaṃ mūṣikādibhiḥ|
āghrātaṃ makṣikābhiśca sevitaṃ ca pipīlikaiḥ|| 49.117 ||
krimikaiśanakhaiḥ spṛṣṭaṃ bhinnabhāṇḍasthitaṃ tu |
atyuṣṇamatiśītaṃ vyañjanaiśca vivarjitam|| 49.118 ||
amantrasaṃskṛtaṃ syādanyamuddiśya kṛtam|
tuṣapāṣāṇaśakalaiḥ saṃyutaṃ nāvadhāritam|| 49.119 ||
guḍānnena vihīnaṃ na haraye vinivedayet|
pañcāśatā tvekahīnaiḥ kalaśaiḥ snāpayeddharim|| 49.120 ||
juhuyānmūlamantreṇa sahasreṇa gurūttamaḥ|
śāntihomaṃ ca kṛtvaiva pūnaḥ pūjāṃ samācaret|| 49.121 ||
[svayaṃvyaktādimartyāntaṃ samaṃ pūjā pratikriyā|]
nivedayet tato'nnādyaṃ śuddhaṃ vyañjanasaṃyutam|| 49.122 ||
kaṇaistu bhavati vyādhistuṣaidaridryasaṃbhavaḥ|
kṛmibhiḥ putranāśaḥ syāt keśairdāravināśanam|| 49.123 ||
pāṣāṇairmaraṇaṃ siddhaṃ bhasmanā kalaho bhavet|
aṅgārairvahninā bādho bhagnairbhaṅgastu vigrahe|| 49.124 ||
itthaṃ doṣo bhaveddevi yajamānānavekṣaṇāt|
tasmāt taddoṣabhītaḥ san yajamāno dine dine|| 49.125 ||
prātarārabhya rātryantaṃ paśyetkāryāṇyatandritaḥ|
[nivedanārthamānītaṃ madhye'nnaṃ patitaṃ yadi|| 49.126 ||
mahānasasthitānnādīn taṭākādiṣu nikṣipet|
tato mahānasaṃ puṇyasalilaiḥ prokṣya vācayet|| 49.127 ||]
anyatra pacanāgārād dīkṣitetarasaṃskṛtam|
amantrasaṃskṛtaṃ cāpi saṃspṛṣṭaṃ mākṣikādibhiḥ|| 49.128 ||
ayogyairapi saṃspṛṣṭaṃ prabhūtānnaṃ bhṛgoḥ sute|
astramantreṇa saṃśodhya śoṣaṇādīni kārayet|| 49.129 ||
nivedayet tato'nnādyamalpe tvitthaṃ na cācaret|
[bhogalakṣmīvīralakṣmyoḥ pūjanaṃ yugapadyadi|| 49.130 ||
bhogalakṣmyāḥ purā kuryād vīralakṣmyāstataḥ param|]
pūjānte sarvabījāni mātrādānaṃ gulānnavat|| 49.131 ||
nivedayecca devāya viśeṣayajanaiḥ saha|
mātrādānavihīne tu śāntihomaṃ samācaret|| 49.132 ||
punastattatsamarpyātha namaskṛtvā kṣamāpayet|
saṃkalpya pūjāṃ homāntamutsavāntamathāpi || 49.133 ||
pūjakena tu madhyāhne hotavyaṃ na kṛtaṃ yadi|
rātrihomena sahitaṃ dviguṇaṃ juhuyād guruḥ|| 49.134 ||
pūrṇāhutiṃ ca dviguṇairdravyaireva (10)kriyād guruḥ|
ekāhānmāsaparyantaṃ homastu na kṛto yadi|| 49.135 ||
(10.gra. tu kārayet|)
pañcāśataikahīnastu kalaśaiḥ snāpayeddharim|
tatkāladviguṇairdravyairjuhuyānmantravittamaḥ|| 49.136 ||
māsādūrdhvaṃ vatsarāntaṃ homo na kriyate yadi|
ekāśītighaṭairdevamabhiṣicya ca goghṛtaiḥ|| 49.137 ||
mūlamantrasahasreṇa śāntiṃ ca (11)juhuyāttataḥ|
tatkāladviguṇairdravyaiḥ pūrṇāhutyā ca bhāmini|| 49.138 ||
(11.gra. juhuyāda guruḥ|)
itthaṃ varṣādapi bhavet trivarṣāntaṃ rame yadi|
manuṣyanirmitaṃ bimbaṃ saṃprokṣyaiva tu pūjayet|| 49.139 ||
balihīne tvitthameva viśeṣaḥ kathyate'dhunā|
āvāhite balidravye deve ca patite yadi|| 49.140 ||
taddravyāddhṛdaye devamāvāhya tadanantaram|
śuddhamanyatsamādāya dravyaṃ deśikasattamaḥ|| 49.141 ||
tasminnāvāhya hṛdayād devaṃ dikṣu baliṃ kṣipet|
taddoṣaśāntaye devaṃ kṣīreṇaivābhiṣecayet|| 49.142 ||
śāntihomaṃ ca kurvīta mūlamantraśataṃ japet|
yānād bimbe nipatite spṛṣṭe patitādibhiḥ|| 49.143 ||
baliberaṃ tu navabhiḥ kalaśairabhiṣicya ca|
śāntihomaṃ ca kurvīta japenmūlasahasrakam|| 49.144 ||
tālanartanagānānāṃ vihīne dīpanāśane|
tattaddoṣasya śāntyarthaṃ tattatkāle gurūttamaḥ|| 49.145 ||
japenmūlasahasraṃ tu punastattatprakalpayet|
balidānātparaṃ (12)devaṃ mūlādutsavakautuke|| 49.146 ||
(12.mūlānmadhyāhne makhakautuke|)
āvāhya yānamāropya kārayedutsavaṃ guruḥ|
pūjāmātraṃ tu kuryāt kālayorubhayorapi|| 49.147 ||
itthaṃ tu na kṛtaṃ devi taddoṣasya praśāntaye|
dvādaśārṇasahasraṃ tu japtvā śāntiṃ samācaret|| 49.148 ||
[ātapaiśca mahāvātadhūlibhirvarṣabindubhiḥ|
spṛśeccedbhagavadbimbaṃ snāpayennavabhirghaṭaiḥ|| 49.149 ||]
kṛtvotsavaṃ sāyāhne rātri(13)pūjāṃ samācaret|
dvijātīnāṃ tu maraṇaṃ grāmādau saṃbhavedyadi|| 49.150 ||
(13.gra. pūjāmupakramet|)
yāvadgrāmasya madhyasthaḥ śavastiṣṭhati vallabhe|
grāmādestāvadāśaucaṃ tāvatpūjāṃ na cācaret|| 49.151 ||
grāmādvinirgate prete vāstuśāntyādikaṃ caret|
guruḥ pūjāṃ prārabheta na tataḥ pūrvamācaret|| 49.152 ||
pūjane tu samārabdhe mṛtiścettadanantaram|
upakrāntāṃ tu tāṃ pūjāṃ saṃgraheṇa samāpayet|| 49.153 ||
prete grāmādviniryāte grāmaśuddhiṃ vidhāya ca|
tato yathāvat pūjāṃ ca kuryād deśikasattamaḥ|| 49.154 ||
strīśūdrāṇāṃ ca bālānāṃ maraṇaṃ saṃbhavedyadi|
grāmādīnāṃ na cāśaucaṃ (14)syāt kṣīrodasaṃbhave|| 49.155 ||
(14.gra. tathā brahmacatuḥśate|)
ekādaśadhanurbhyo'ntaḥ śūdrastrīśavadūṣite|
bahirniṣkāsya tatpaścāt pūjanaṃ prākramed guruḥ|| 49.156 ||
[dhanuḥsaṃkhyākalpanaṃ tu dvitīyadvāramāditaḥ|
grāmamārgeṇa kartavyaṃ na tu tiryakprakalpayet|| 49.157 ||]
vidyamāne śave pūjāṃ kuryāccet kamalālaye|
tatkālasaṃskṛtānnāni haraye nivedayet|| 49.158 ||
ekāśītighaṭairdevaṃ snāpayenmantrapūrvakam|
kṛtvā śāntiṃ tataḥ pūjāṃ yathāvat kārayed guruḥ|| 49.159 ||
vaikhānasaṛṣirdevi brahmaṇo nakhaniḥsṛtaḥ|
himavacchikhare ramye gaṅgādvāre tapasyati|| 49.160 ||
pāñcarātrasamaṃ śāstraṃ matpūjārthaṃ kariṣyati|
tacchiṣyā bhṛgumukhyādyā vaikhānasamunīritam|| 49.161 ||
śāstraṃ vaikhānasaṃ nāma hyadhītya munipuṃgavāḥ|
tacchāstroktavimānādibimbāni hyālayāni ca|| 49.162 ||
tacchāstreṇa pratiṣṭhāpya pūjayiṣyanti vai rame|
evaṃ śaivādiśāstrāṇi bhaviṣyanti ca bhūtale|| 49.163 ||
tadārādhakamartyaiśca tacchāstreṇa ca dīkṣitaiḥ|
etacchāstrānyasiddhāntadīkṣitairanyagotribhiḥ|| 49.164 ||
nūtanairdīkṣitairvāpi paradīkṣāvivarjitaiḥ|
mantrasiddhāntabimbāni na (15)spṛśyeta kadācana|| 49.165 ||
(15.gra. spṛśyeran)
yadi spṛśeyurdeveśaṃ pañcaviṃśatibhirghaṭaiḥ|
snāpayitvā (16)tataḥ śāntiṃ homaṃ caiva samācaret|| 49.166 ||
(16.gra. tu vidhivat śāntihomaṃ samācaret|)
(17)[adīkṣito vārcako'pi pūjaketaravaṃśajaḥ|]
dīkṣito'pi ca sanyāsī kṣatriyo vaiśya eva || 49.167 ||
(17.gra. pustake ayamardhaślokaḥ kuṇḍalito dṛśyate|)
adīkṣito brāhmaṇo kuṣṭhī yakṣmā ca mūkakaḥ|
kāṇo vāpyaṅgahīno pratilomaja eva || 49.168 ||
strī vāpyanupanīto kuṇḍo golako'pi |
spṛśedyadi hariṃ devi navabhiḥ kalasairguruḥ|| 49.169 ||
abhiṣicya japenmūlamantraṃ japtvā sahasrakam|
śāṃtihomaṃ ca kurvīta taddoṣasyāpanuttaye|| 49.170 ||
caṇḍālapulkasau vāpi parastrīsakta eva |
ajñātajātirdasyurvā patito jātidūṣitaḥ|| 49.171 ||
mleccho praviśedantaḥ spṛśedvā bimbamabjaje|
tadgatāni ca pātrāṇi śuddhiṃ kṛtvā yathāvidhi|| 49.172 ||
pāñcarātroktavidhinā (18)vāstuśāntiṃ samāpya ca|
praviṣṭamātre taddevamekāśītighaṭairguruḥ|| 49.173 ||
(18.gra. vāstuśuddhiṃ samācaret|)
snāpayedyadi pūrvoktāḥ spṛśanti sma hariṃ rame|
saṃprokṣaṇaṃ tataḥ kuryāt śāstradṛṣṭena vartmanā|| 49.174 ||
eteṣu yo ko vāpi garbhāntarmṛtinvabhūt|
(19)bimbasya śavasparśaḥ saṃbhaveddoṣaśāntaye|| 49.175 ||
(19.gra. bimbasya śavasparśaṃ bhavettadoṣaśāntaye|)
(20)pratiṣṭhāṃ śāstrasaṃsiddhāṃ nayanonmīlanaṃ tathā|
jalādhivāsaṃ ca vinā kuryāddeśikasattamaḥ|| 49.176 ||
(20.gra. punaḥ pratiṣṭhāṃ kurvīta jalādhivasanaṃ tathā|
         tattvanyāsaṃ ca śayanaṃ nayanonmīlanaṃ vinā||)
[hīrṇoddhārapratiṣṭhāyāmevaṃ kuryādvicakṣaṇaḥ|]
brāhmaṇakṣatriyaviśāṃ spṛṣṭe dūṣite śavaiḥ|| 49.177 ||
abhiṣicya ghṛtairdevaṃ prokṣaṇaṃ ca samācaret|
śūdrasya vānulomānāṃ śavaiḥ spṛṣṭe'tha dūṣite|| 49.178 ||
pūrvoktavidhimācarya sahasrārādhanaṃ caret|
mūlārcā yadi vastraiścitrairvā mṛṇmayaistu || 49.179 ||
kṛtā cettāṃ parityajya tatsthāne'nyāṃ niveśayet|
pratiṣṭhāṃ ca yathāśāstraṃ kuryāddeśikasattamaḥ|| 49.180 ||
sarvatra bāhmaṇānāṃ ca sahasraṃ bhojayet prabhuḥ|
[bhaṭṭācāryaḥ sādhakāśca tathaiva paricārakāḥ|| 49.181 ||
āsaneṣvāsikāṃ bhuktiṃ śayane ca yathātatham|
kuryuḥ karmaṇyadhikṛtā doṣo naiva tadā bhavet|| 49.182 ||
anye cet kuryuravaniṃ lepayed gomayāmbubhiḥ|
puṇyāhasalilairdevamandiraṃ prokṣayed guruḥ|| 49.183 ||]
eteṣu pañcamādyeṣu yo ko vāpi mānavaḥ|
praviṣṭo mṛto vāpi pākaśālāṃ purā rame|| 49.184 ||
tatrasthāgniṃ parityajya kuṇḍacullisthamapyatha|
sarvatra gomayā(21)lepaṃ prokṣaṇaṃ pañcagavyataḥ|| 49.185 ||
(21.gra. lepaḥ)
puṇyāhasalilaiścāpi vāstuhomādipūrvakam|
pratiṣṭhāpya ca tacchālāṃ tato'gniṃ ca yathāvidhi|| 49.186 ||
kalpayitvā tato homaṃ pacanaṃ cāpi kārayet|
prathamāvaraṇād devi dhvajastambhāvasānakam|| 49.187 ||
caṇḍālādiṣu yāteṣu navabhiḥ kalaśairharim|
mṛtaścet tatra yaḥ kaścid devamaṣṭottaraiḥ śataiḥ|| 49.188 ||
snāpayitvā tu kalaśaiḥ śāntihomaṃ samācaret|
dhvajastambhādupakramya rathyāvaraṇamantataḥ|| 49.189 ||
prathamāvaraṇādau tu śakṛnmūtrādidūṣite|
[pūrvokteṣu praviṣṭeṣu puṇyāhaiḥ prokṣayet (22)jalaiḥ]|| 49.190 ||
(22.gra. sthalam|)
tatkṣaṇāt tadbahirnītvā mārjanāllepanādibhiḥ|
śodhayitvā bhuvaṃ paścāt prokṣayet puṇyavāribhiḥ|| 49.191 ||
garbhagehe tu deveśaṃ snāpayennavabhirghaṭaiḥ|
prathamāvaraṇādyeṣu (23)prākāre yatra kutracit|| 49.192 ||
(23.gra. prākāreṣvapi pañcasu|)
advāreṇa bahirnītvā mṛtaṃ jantuṃ (24)gurūttamaḥ|
tataḥ pūrvoktavidhinā prāyaścittaṃ samācaret|| 49.193 ||
(24.gra. naraṃ tathā)
gardabhaśvasṛgālādyairvānareṇa ca potriṇā|
kāko kukkuṭo vāpi gṛdhro śyena eva || 49.194 ||
godhā saraṭo vāpi rājamūṣaka eva |
[mārjālasarpamaṇḍūkagaulībhiḥ saraṭādibhiḥ|| 49.195 ||]
spṛśecca pañcaviṃśadbhiḥ kalaśaiḥ snāpayeddharim|
[pipīlikādyairbimbasya sparśadoṣo na vidyate|| 49.196 ||]
eteṣāṃ garbhagehāntarmṛtirvā sparśanaṃ tu |
aṣṭottaraśatairdevaṃ kalaśairabhiṣicya ca|| 49.197 ||
śāntihomaṃ tataḥ kuryāt sahasrārādhanaṃ caret|
prathamāvaraṇādyeṣu prākāreṣvapi saptasu|| 49.198 ||
varṇānāṃ prasave devi pañcamādistriyastu |
prasūtāścet tadā(25) tatra mṛtāviva vidhirbhavet|| 49.199 ||
(25.gra. devi)
mṛgāṇāṃ pakṣiṇāṃ vāpi prasave mṛtivadbhavet|
sarvatra gomayālepo brāhmaṇānāṃ tu bhojanam|| 49.200 ||
prokṣaṇaṃ puṇyasalilaiḥ pañcagavyaistathaiva ca|
ārādhanaṃ bhagavato hareḥ kuryād vicakṣaṇaḥ|| 49.201 ||
mānuṣasthāpitānāṃ tu bimbānāmitthamīritam|
svayaṃvyaktādibimbeṣu mṛnmayādiṣu vai rame|| 49.202 ||
saṃprāpteṣvapi doṣeṣu prokṣayitvā yathāvidhi|
sahasrārādhanaṃ kṛtvā nityapūjāṃ (26)samācaret|| 49.203 ||
(26.upakramet)
evaṃ doṣān guṇān vīkṣya tattatkālocitān guruḥ|
prāyaścittaṃ purā kṛtvā nityapūjāṃ samācaret|| 49.204 ||
rātrau pūjāṃ balerdānamutsavaṃ ca yathāvidhi|
yāmārdhapūjanaṃ cāpi kṛtvā mūlāt tato rame|| 49.205 ||
āvāhya śayanārcāyāṃ pūjayitvā tato guruḥ|
kṣīrānnādi nivedyātha śāyayecchayane śubhe|| 49.206 ||
[tattatkarmārthabimbe tu tatra saṃnihite sati|
tattatkarmaviśeṣāṇāṃ vyatyayaṃ na samācaret|| 49.207 ||
tattatkarmasu bimbaṃ tu hīnaṃ cet pūjanādiṣu|
samastapūjanaṃ kuryāt karmārcāyāṃ gurūttamaḥ|| 49.208 ||]
kuryāt pratidinaṃ bhadre gītanāṭyasamanvitam|
eṣotsavastvavaśyaṃ hi rājarāṣṭrābhivṛddhaye|| 49.209 ||
na kuryādyadi mohena śrīḥ prabhorvimukhī bhavet|
madhukṣīraghṛtairdevaṃ prātaḥ saṃsnāpya deśikaḥ|| 49.210 ||
kṣīrānnādīni sarvāṇi dviguṇāni nivedayet|
[sūtakaṃ mṛtāśaucaṃ pūjārambhe śrutaṃ yadi|| 49.211 ||
āśaucamācared vidvān pūjānte vidhivadrame|]
nitye naimittike kāmye hyutsave snapane tathā|| 49.212 ||
prāyaścitte pratiṣṭhāyāṃ prokṣaṇe deśikottamaḥ|
vapanasnānapūrvaṃ hi rakṣābandhaṃ tathartvijaḥ|| 49.213 ||
(27)kṛtvaiva kāryajātāni kuryurdevi yathākramam|
abadhvā yadi mohena (28)kuryāccedutsavādikam|| 49.214 ||
(27.gra. baddhvaiva)
(28.gra. kuryuśce)
śāntihomaṃ (29)tataḥ kṛtvā mūlamaṣṭottaraṃ japet|
tataḥ śāstroktavidhinā badhvā pratisaraṃ rame|| 49.215 ||
(29.gra. purā)
āditastatkriyāṃ kuryādanyathā tvakṛtaṃ kṛtam|
mūlādīnāṃ ca bimbānāmitthameva vidhirbhavet|| 49.216 ||
[mahotsavādyutsaveṣu karaste deśikasya ca|
devadevasya naṣṭe tu chihne (chinne) kautuke guruḥ|| 49.217 ||
sūtrāntaraṃ punarbaghvā śāntihomaṃ samācaret|]
pratiṣṭhādiṣu kāryeṣu baddhapratisaro guruḥ|| 49.218 ||
vyādhitaścet tasya putraḥ śiṣyo dīkṣitaḥ svayam|
anujñayā gurostasya snātvā vapanapūrvakam|| 49.219 ||
badhvā sūtraṃ tadārabhya kriyāśeṣaṃ (30)samāpayet|
madhye mṛto yadi gurustacchiṣyastvanyagotriyaḥ|| 49.220 ||
(30.samācaret|)
rakṣāṃ kṛtvā tato devaṃ pañcaviṃśatibhirghaṭaiḥ|
snāpayitvā śāntihomaṃ kṛtvā karma samācaret|| 49.221 ||
rakṣāmaṅgalasūtraṃ yo badhnan varteta deśikaḥ|
śāvāśaucaṃ sūtakaṃ ca tasya nāsti jalodbhave|| 49.222 ||
snānamātraṃ bhavatyeva kiṃcidbhedastvathartvijām|
karmamadhye'pi cāśaucaṃ mṛte tvātmānvite bhavet|| 49.223 ||
pitā mātā jyeṣṭhaputro bhāryā cātmānvitāḥ smṛtāḥ|
tatkārye deśikastvanyaṃ dīkṣayitvā niyojayet|| 49.224 ||
pratiṣṭhādiṣu kāryeṣu dīkṣito gurusattamaḥ|
ekaputrastasya pitā prāpnuyāt pañcatāṃ yadi|| 49.225 ||
baddhapratisaro gatvā śmaśānaṃ pādukāṃ dharan|
asthisaṃcayanāntaṃ ca karma kṛtvā yathāvidhi|| 97.226 ||
snātvā cālayamāgatya ghaṭaiḥ ṣoḍaśabhistataḥ|
abhiṣikto mantravidbhirdevakāryaṃ tataścaret|| 49.227 ||
utsavānte devakāryaṃ samāpya ca yathāvidhi|
āśaucaṃ karmakāṇḍoktaṃ daśarātraṃ samācaret|| 49.228 ||
tarpaṇaṃ piṇḍadānaṃ ca śrāddhaṃ cāpi sapiṇḍanam|
pāñcarātroktamathavā kuryād deśikasattamaḥ|| 49.229 ||
devaṃ tamutsavānte ca śatenāṣṭottarairghaṭaiḥ|
snāpayecchāntihomaṃ ca kuryādācāryasattamaḥ|| 49.230 ||
dīkṣito mṛtasaṃghānnaṃ śūdrānnaṃ tailasevanam|
mithunībhavanaṃ caiva varjayet kalahaṃ tathā|| 49.231 ||
yadi kurvīta mohena pañcaviṃśatibhirghaṭaiḥ|
devaṃ saṃsnāpayetpūrvaṃ sahasrārādhanaṃ caret|| 49.232 ||
mahānadīsnānapūrvaṃ dīkṣitaḥ pañcagavyakam|
dvādaśārṇasahasrasya japamekāha(31) mabjaje|| 49.233 ||
(31.gra. bhojanam)
(32)upavāsaṃ ca kurvīta tato devaṃ spṛśet guruḥ|
ekasminnālaye devi dīkṣito baddakaṃkaṇaḥ|| 49.234 ||
(32.gra. kurvīta ca tato devaṃ spṛśeddīkṣitasattamaḥ|)
ālayāntaradīkṣāyāṃ na badhnīyācca kaṃkaṇam|
[ekaṃ karma samuddiśya rakṣābandhaṃ kṛtaṃ yadi|| 49.235 ||
tenaiva sarvakarmāṇi kuryād deśikasattamaḥ|]
yadi badhnīta mohena tatkarma punarācaret|| 49.236 ||
[mātāpitrordīkṣitaśca vidhuro malinīpatiḥ|]
śrāddhakartā ca patnyāṃ tu garbhiṇyāmapi dīkṣitaḥ|| 49.237 ||
kaṃkaṇaṃ tu na badhnīyāt tathācāravigarhitaḥ|
[ekakuṇḍavidhānaṃ cedutsavādiṣu padmaje|| 49.238 ||
ācāryāmātraṃ badhnīyāt kautukaṃ ṛtvijāṃ vinā|
rakṣāsūtraṃ vinā kuryādekaghasrotsavādikam|| 49.239 ||
bhaktabimbādyutsavaṃ ca sadyaḥ saṃprokṣaṇaṃ tathā|
ekoddiṣṭe sthitaṃ tvabdaṃ nimitte tvaṣṭamāsikam|| 49.240 ||
pitṛvarṇe'pi ṣaṇmāsaṃ vaiśvadeve trimāsikam|
dvimāsaṃ viṣṣuvarṇe tu tyajet kautukakarmaṇi|| 49.241 ||]
sapiṇḍīkaraṇaṃ bhuktvā pūjako dīkṣito'pi san|
daśāhātparato devi mahātīrthāvagāhanam|| 49.242 ||
trisahasraṃ dvādaśārṇajapaṃ kuryād viśuddhaye|
[akṛtvā yadi mohena bhagavantaṃ spṛśedyadi|| 49.243 ||
triṃśadbhiḥ kalaśairdevaṃ snāpayed doṣaśāntaye|]
(33)sahasrārādhanaṃ kuryāt taddoṣasya (34)praśāntaye|| 49.244 ||
(33.gra. pustake'yamardhaślokaḥ kuṇḍalito dṛśyate|)
(34.gra. upaśāntaye|)
[śrāddhabhoktā tu deveśaṃ taddine pūjayedyadi|
garbhagehapraveśe ca snāpayennavabhirghaṭaiḥ|| 49.245 ||
sūtakaṃ mṛtāśaucaṃ viṣṇorvā sagṛhādike|
śrutaṃ yadi bahistūrṇaṃ javenāgatya mandirāt|| 49.246 ||
āśaucamācarenmartyastathā strī tu rajasvalā|
(35)pañcaviṃśatibhiḥ kumbhaiḥ snāpayedanyathā yadi||] 49.247 ||
(35.gra. navabhiḥ kalaśairyadi iti pāṭhāntaraṃ gra. pustake darśitam|)
śūdradravye gṛhīte doṣānnasya ca bhakṣaṇāt|
kālalobhādinā vāpi nīcairmāsaṃ sahāsanāt|| 49.248 ||
dīkṣitasya manaḥ kiṃcit paścāttāpayutaṃ bhavet|
śuddhān vedavido viprānaṣṭau ṣaḍathāpi || 49.249 ||
vṛtvādhvaryūnekaghaṭaṃ vrīhibhāre niveśya ca|
vāsudevaṃ vedamūrtimāvāhya ca ghaṭe purā|| 49.250 ||
pūjayitvā tato vedān vedau vedameva |
ṛtviṅmukādupaśrutya tanmantritajalena ca|| 49.251 ||
abhiṣikto yadi bhavet sa me prītatamo bhavet|
tasya pūjāṃ pratīkṣe'haṃ kadā tādṛśo bhavet|| 49.252 ||
sakṛnniyuṅktastambhaṃ vastraṃ pakṣilekhitam|
nopayuñjyāt punastaṃ vai niyojayati (36)cedyadi|| 49.253 ||
(36.gra. mohitaḥ)
tatparityajya (37)deveśaṃ pañcaviṃśatibhirghaṭaiḥ|
snāpayītvā śāntihomaṃ śatamaṣṭakṣaraṃ japet|| 49.254 ||
(37.gra. devaṃ yaḥ)
[aṣṭottaraśataiḥ kumbhaiḥ pratimādāhanādike|
vastrādidāhane tasya prabhāpīṭhādidāhane|| 49.255 ||
sudarśane'gninā dagdhe snāpayennavabhirghaṭaiḥ|
dhvaje vitāne chatre ca dagdhe cāstāraṇādike|| 49.256 ||
yathāvatpunarutpādya śāntihomādikaṃ caret]|
dhvajastambhe'gninā dagdhe paṭe tatparityajet|| 49.257 ||
tatsthāne'nyaṃ pratiṣṭhāpya taddoṣasyāpanuttaye|
āditastadyathāsāstraṃ karma kuryād vicakṣaṇaḥ|| 49.258 ||
pakṣīśāvāhite kumbhe bhinne patite'pi |
aspṛśyairvā ghaṭe spaṣṭe stambhe vāpi varānane|| 49.259 ||
paṭevā dūṣite (38)devi pūrvoktaṃ vidhimācaret|
dūṣitaṃ cedekameva tadgataṃ viṣṇumavyayam|| 49.260 ||
(38.gra. vāpi)
āvāhya ca tadanyasmin tasmin śuddhaṃ niveśayet|
punastasmin(39) samāvāhyābhyarcya gurusattamaḥ|| 49.261 ||
(39.gra. samāvāhya gandhādyairarcayed guruḥ|)
vihagendraṃ pratiṣṭhāpya utsavāvabhṛthāvadhi|
kālayoḥ pūjanaṃ kuryānna kuryātkālamabjaje|| 49.262 ||
parasmin divase pūjāṃ taddravyaidvirguṇai(40) ścaret|
navasvapi dineṣvevaṃ pūjanaṃ ca kṛtaṃ yadi|| 49.263 ||
(40.gra. rbhavet|)
dhvajārohaṃ punaḥ kṛtvā hyutsavaṃ ca samācaret|
taddoṣaśāntaye devi devaṃ pūrvoktavartmanā|| 49.264 ||
saṃsnāpya śāntihomaṃ ca kuryāddeśikasattamaḥ|
purā bheryādi saṃpūjya tato devān samāhvayet|| 49.265 ||
bheryādisthāpanaṃ kāryaṃ yathāśāstraṃ vicakṣaṇaḥ|
vyatyāsena sthāpanaṃ pūjanaṃ karoti cet|| 49.266 ||
puṇyāhasalilairvāpi na kṛtaṃ prokṣaṇaṃ yadi|
mūlamantrasahasraṃ tu japitvā deśikottamaḥ|| 49.267 ||
yathāvat sthāpya tadanu prokṣayet puṇyavāriṇā|
teṣu devān samāvāhya pūjayeccārghyapūrvakam|| 49.268 ||
saṃtāḍayitvā tadanu devān sarvān samāhvayet|
akṛtvā tāḍanaṃ devi devānāhvayate yadi|| 49.269 ||
dviraṣṭabhirghaṭairdevaṃ hariṃ saṃsnāpya śāntimat|
tataśca tāḍayed bherīṃ devānapi samāhvayet|| 49.270 ||
carmabhede koṇabhede śāntihomaṃ samācaret|
gārutmataṃ mantrajapaṃ gururāmreḍayecchatam|| 49.271 ||
punaranyatsamānīya yathāvattāḍayed guruḥ|
vīthīṣu tattatkāṣṭhāsu tattadvāhanasaṃyutān|| 49.272 ||
sānugān pārṣadān devān gāthābhiśca samāhvayet|
tathā dvārādirathyāntaṃ balidāneṣu sarvataḥ|| 49.273 ||
kālayorbalidānaṃ ca tauryatrikasamanvitam|
dadyād pratidinaṃ devi balidravyasamanvitam|| 49.274 ||
vismṛte tvekadeve tu tannāmaśatakaṃ japet|
tasmai dadyād baliṃ devi vismṛtāya tu sodakam|| 49.275 ||
ekakālaṃ balerdānaṃ na kṛtaṃ yadi vallabhe|
śāntihomaṃ purā kṛtvā devanāma yathākramam|| 49.276 ||
pratyekaṃ śatavāraṃ tu japitvā deśikottamaḥ|
anyasmin samaye teṣāmāhvānaṃ dviguṇaṃ balim|| 49.277 ||
mahāvṛṣṭyādibhiścaiva dasyubhirvāpi kevalam|
vighnite'pyutsave deve sodakaṃ balimutsṛjet|| 49.278 ||
vighnite balidāne'pi paredyavi purā rame|
ṣoḍaśaiḥ kalaśairdevamabhiṣicya ca śāntimat|| 49.279 ||
balidānaṃ tūtsavaṃ ca kuryāt pūrveṇa vai saha|
catuḥpañca dine devi vighnite hyutsave tathā|| 49.280 ||
balidāne'pi deveśamekāśītighaṭairharim|
snāpayitvā śāntihomamadattaṃ ca baliṃ tathā|| 49.281 ||
atikrāntotsavaṃ cāpi kṛtvā taddini utsavam|
kuryāttato'pi devasya kalyāṇe vighnite sati|| 49.282 ||
aṣṭottaraśatairdevaṃ kalaśairabhiṣicya ca|
śāntihomaṃ purā kṛtvā dinānāṃ tāvatāṃ balim|| 49.283 ||
utsavaṃ ca yathāsaṃkhyaṃ kṛtvā taddina utsavam|
balidānaṃ ca kurvīta tena doṣaḥ praśāmyati|| 49.284 ||
ārambhodvāsadinayorlupyate yadi vai baliḥ|
prabhūtānnaṃ ca haraye na nivedayate rame|| 49.285 ||
taddoṣaśāntaye devamaṣṭottaraśatairghaṭaiḥ|
abhiṣicya tataḥ śāntiṃ kṛtvā deśikasattamaḥ|| 49.286 ||
yathākramaṃ balerdānaṃ nivedya ca mahāhaviḥ|
tathotsavaṃ prākrameta na tataḥ pūrvamācaret|| 49.287 ||
[abhaktyā subhaktyā yena kenāpi rame|
devasyāṃge tathā yāne puṣpādīnvikiredyadi|| 49.288 ||
kirīṭabhūṣāśastrādipatane calane'pi |
navabhiḥ kalaśairdevaṃ snāpayed vidhipūrvakam|| 49.289 ||]
yānādhiṣṭhitadevasya bimbasya patanena |
ānīya cālayaṃ devi hyaṣṭottaraśatairghaṭaiḥ|| 49.290 ||
abhiṣicya yathāśāstraṃ śāntihomaṃ samāpya ca|
saṃprokṣaṇaṃ ca kṛtvaiva śeṣamutsavamācaret|| 49.291 ||
patitasya ca bimbasya kṣatiryadi bhavedrame|
mūle śaktiṃ samāvāhya samādhāya (41)harestanum|| 49.292 ||
(41.gra. gurūttamaḥ)
tataḥ pratiṣṭhāṃ kṛtvaiva dhvajārohaṇapūrvakam|
yathākramaṃ cotsavaṃ ca kuryād (42)deśikasattamaḥ|| 49.293 ||
(42.rāṣṭrābhivṛddhaye|)
[pādukā devadevyośca spṛśeccet pūjaketaraiḥ|
pādukā pañcabhiḥ kumbhaiḥ snāpayet patite'pi ca|| 49.294 ||]
devasyotsavakāle tu grāme maraṇasaṃbhave|
nirgamayya śavaṃ paścād vāstuśāntiṃ (43)samāpya ca|| 49.295 ||
(43.samācaret)
balidānaṃ cotsavaṃ ca tataḥ kuryād (44)vicakṣaṇaḥ|
[vīthibhramaṇakāle tu vīthyāṃ maraṇasaṃbhave|| 49.296 ||
(44.gurūttamaḥ|)
pretasthānaṃ bahistyaktvā vīthibhramaṇamācaret|
anyathā cotsave klṛpte tvadhamādhamamārgataḥ|| 49.297 ||
daṃva saṃsnāpya vidhivat śāntihomaṃ samācaret|
rathotsavasya kāle tu vīthyāṃ maraṇasaṃbhave|| 49.298 ||
niṣkāsya tacchavaṃ paścādyātrotsavamathācaret|]
dagdhe ca vahninā grāme mahāvātyābhipīḍite|| 49.299 ||
pañcagavyādibhiḥ prokṣya śāntihomaṃ samācaret|
navabhiḥ kalaśairdevaṃ saṃsnāpyotsavamācaret|| 49.300 ||
navāhādyutsave klṛpte nyūnaṃ vāpyadhikaṃ tu |
karoti yadi mohena tasya doṣasya śāntaye|| 49.301 ||
triṃśadbhiḥ kalaśairdevamabhiṣicya ca śāntimat|
pūrvavaccotsavaṃ kuryāt dhvajārohaṇapūrvakam|| 49.302 ||
[utsavādiṣu sarveṣu evameva samācaret|]
vinā grāmaṃ pattanaṃ yatra kutrāpi cālayam|| 49.303 ||
tatra sthitasya devasya balidānotsavau rame|
antarāvaraṇe kuryānna bahistau samācaret|| 49.304 ||
(45)kuryādyadi bahistau tu triṃśadbhiḥ kalaśairharim|
snāpayitvā yathāvacca prākārāntaṃ samācaret|| 49.305 ||
(45.gra. yadi kurvīta mohena)
grāmādivīthiṣu rame tuluṣkapatitādayaḥ|
tiṣṭhanti cettadā devi prākāreṣu baliṃ kṣipet|| 49.306 ||
daivamānuṣadoṣeṇa dhvajārohe tu vighnite|
anāvṛṣṭyā dasyubhirvā paracakrapraveśanāt|| 49.307 ||
ekadvitridinaṃ bhadre vighnite tu mahotsave|
ekāśītighaṭairdevamabhiṣicya yathāvidhi|| 49.308 ||
pūrvāṅkuraṃ parityajya punaḥ kṛtvāṅkurārpaṇam|
dhvajārohādikaṃ sarvaṃ kuryād deśikasattamaḥ|| 49.309 ||
evaṃ tīrthadināntaṃ ca hyutsave vighnite rame|
aṣṭottaraśatairdevaṃ kalaśairabhiṣicya ca|| 49.310 ||
śāntihomaṃ brāhmaṇānāṃ sahasrasya ca bhojanam|
kṛtvā punastīrthadine aṅkurārpaṇapūrvakam|| 49.311 ||
[māse yathokte'tikrānte nakṣatre ca tathā tithau|
utsavānantare māsi yadyarvāgvatsarādbhavet|| 49.312 ||
na kṛto vatsarādarvāgaṣṭottaraśatairghaṭaiḥ|
saṃsnāpya devadeveśaṃ luptotsavamathācaret|| 49.313 ||
vasantādyutsave lupte snapanaṃ tvadhamottamam|
kṛtvā luptotsavaṃ kuryāttadanantaramāsi || 49.314 ||]
dhvajārohādyutsavaṃ ca kuryāt(46) śāstrārthatattvavit|
rathotsave pravṛtte tu cakracchede'kṣabhañjane|| 49.315 ||
(46.gra. deśikasattamaḥ)
rajjucchede śikhākumbhe patite sārathau tu |
kṛtvaiva pūrvavad devi puṇyāhaiḥ prokṣya vai ratham|| 49.316 ||
yātrānte śāntihomaṃ ca kuryād brāhmaṇabhojanam|
ārohaṇe tvayogyānāṃ rathasyopari vai rame|| 49.317 ||
niṣkāsya tān pañcagavyaiḥ puṇyāhaiḥ prokṣya vai ratham|
yātrānte navasaṃkhyābhiḥ kalaśairabhiṣecayet|| 49.318 ||
dagdhe rathasyaikadeśe tasya śāntiṃ vadāmi te|
tatkāle pañcagavyaiśca (47)puṇyaiśca salilairapi|| 49.319 ||
(47.gra. puṇyāha)
yātrānte'ṣṭottarairdevaṃ kalaśairabiṣicya ca|
śāntihomaṃ mūlamantrajapaṃ cāyutameva ca|| 49.320 ||
brāhmaṇānāṃ sahasraṃ ca bhojayecca gurūttamaḥ|
rathasya tu mahaddāhe tvavatārya rathāddharim|| 49.321 ||
khageśe devamāropya nayedālayamabjaje|
rathavegena deveśaḥ patedvā sarathastu || 49.322 ||
ānāyya devatāṃ dhāma prokṣayecchāntipūrvakam|
rathabhramaṇavelāyāṃ cakreṇa maraṇaṃ yadi|| 49.323 ||
mṛgāṇāṃ manuṣyāṇāṃ śavaṃ niṣkāsayet purā|
khātvā bhūmiṃ śavaspṛṣṭāṃ nikṣipedanyamṛttikām|| 49.324 ||
puṇyāhaiḥ pañcagavyaiśca salilaiḥ prokṣayed bhuvam|
rathasya bhramaṇaṃ cāpi kārayitvā gurūttamaḥ|| 49.325 ||
yātrānte devadeveśamaṣṭottaraśatairghaṭaiḥ|
(48)abhiṣicya tataḥ kuryāt prokṣaṇaṃ śāstracoditam|| 49.326 ||
(48.gra. abhiṣicya tataḥ śāntiṃ brāhmaṇānāṃ sahasrakam|)
[kuryācca bhojayeddepi japenmūlāyutaṃ guruḥ|]
ekadvitridine tāvat svasthānānna caledyadi|| 49.327 ||
vighnite rathārohe (49)dināni katicidyadi|
kathaṃcid bhrāmayeddevi rathaṃ doṣāpanuttaye|| 49.328 ||
(49.gra. ekadvitridinaṃ guruḥ|)
[mahārathaṃ māsamekaṃ vīthīṣu bhrāmayedyadi|]
yātrānte vāsudevasya hyekāśītighaṭai(50)rhareḥ|| 49.329 ||
(50.gra. harim|)
abhiṣekaṃ śāntihomaṃ kuryānmūlasahasrakam|
japaṃ ca brāhmaṇānāṃ ca sahasramapi bhojayet|| 49.330 ||
kṛtvotsavaṃ pratyabdamekasmin hāyane yadi|
na kṛtaścedrathārohastadānīṃ mantravid guruḥ|| 49.331 ||
sthasthitān devavarān pratyekaṃ pūjayet tataḥ|
tilairājyaiśca carubhiḥ śatamaṣṭottarāhutīḥ|| 49.332 ||
śāntihomaṃ ca kṛtvā tu (51)rathaṃ saṃprokṣya deśikaḥ|
tato yathāvaddeveśaṃ rathamāropayed guruḥ|| 49.333 ||
(51.gra. rathamārohayettataḥ|)
[mahotsavāṅgabhūtānāṃ cūrṇādyutsavakarmaṇām|]
lope tattatpraśāntyarthaṃ devaṃ dvādaśabhirghaṭaiḥ|| 49.334 ||
snāpayitvā śāntihomaṃ kṛtvā cotsavamācaret|
divotsavaṃ divā kuryādāntaṃ rātrestadutsavam|| 49.335 ||
vyatyāsenotsavaṃ kuryāt śāntihomaṃ samācaret|
svayaṃvyaktādidevānāṃ tīrthāvabhṛthamutsavam|| 49.336 ||
rātrāvapi ca kurvīta mānuṣasya na kārayet|
yadi rātrau prakurvīta taddevaṃ navabhirghaṭaiḥ|| 49.337 ||
saṃsnāpya śāntihomaṃ ca kuryād deśikasattamaḥ|
tīrthayātrāvighnitaścedavaropya khagadhvajam|| 49.338 ||
utsavaṃ tu punaḥ kuryāt dhvajārohaṇapūrvakam|
kumbhaprokṣaṇahīne tu triṃśadbhiḥ kalaśairharim|| 49.339 ||
saṃsnāpya śāntihomaṃ ca prokṣaṇaṃ ca punaścaret|
(52)yāvaddināni deveśo vīthyāṃ tiṣṭhati vai rathe|| 49.340 ||
(52.`yāvaddināni' ityārabhya `navadinotsavam' ityantaṃ gra. pustake nāsti|)
tāvatsaṃkalpayeddevi homādau navadinotsavam|
puṣpayāgaṃ (53)tataḥ kuryāt puṣṭyarthaṃ madhyame dine|| 49.341 ||
(53.gra. purā)
āpyāyanārthī pūrvāhṇe dharmārthī madhyame niśi|
ripukṣayārthī madhyāhne saṃdhyāyāṃ sarvaśāntimat|| 49.342 ||
sadyo vikasitaiḥ puṣpaiḥ pañcavarṇaiḥ sugandhibhiḥ|
tadutsavaṃ prakurvīta na tu paryuṣitādibhiḥ|| 49.343 ||
yadi kurvīta mohena navabhiḥ kalaśairharim|
saṃsnāpya devadevaśaṃ puṣpayāgaṃ punaścaret|| 49.344 ||
puṣpayāgasya rātryāṃ tu avaropya khagadhvajam|
vīthyādivāstuniṣṭhānāṃ baliṃ datvā visarjayet|| 49.345 ||
dhvaje naṣṭe tadānīṃ tu punarāropayed dhvajam|
pakṣīśapūjāṃ homaṃ ca tannāmnā tu sahasrakam|| 49.346 ||
kṛtvā punarvainateyamavaropya yathāvidhi|
balidānādi kṛtvaiva devamantaḥ praveśayet|| 49.347 ||
mahotsavānte snapanamekāśītighaṭairbhavet|
na kuryādyadi mohena tataḥ paradine'pi || 49.348 ||
pūrvoktakalaśaiḥ snānaṃ kuryācchāntiṃ yathāvidhi|
[uparāgotsave snānaviṣṭare yānage'pi || 49.349 ||
havirvinā kṣudrāpūjāṃ kṛtvā śarkarayānvitam|
tilacūrṇaṃ mudgadalaṃ pṛthukaṃ nivedayet||] 49.350 ||
mahotsave vartamāne grahaṇādyutsavaṃ (54) caret|
(55)na kuryādyadi mohena taddoṣasya praśāntaye|| 49.351 ||
(54.gra. tyajet|)
(55.gra. ācaredyadi)
dvādaśaiḥ kalaśaiḥ snānaṃ kuryādastrāyutaṃ japam|
[parastācca purastācca grahaṇe somasūryayoḥ|| 49.352 ||
dvināḍikāṃ parityajya nityapūjāṃ samācaret|
mahotsavādyutsaveṣu dvimuhūrtaṃ parityajet|| 49.353 ||]
itthaṃ doṣāstu bahavaḥ saṃbhaveyurmahotsave|
deśakālānurodhena kāryasya gurulāghavam|| 49.354 ||
prāyaścittaṃ prakurvīva homaṃ cotsavavahniṣu|
pañcaparvotsavaṃ nityaṃ kuryācca pratimāsikam|| 49.355 ||
na kuryādyadi mohena taddoṣasya praśānteya|
navabhiḥ kalaśairdevaṃ (56)taddoṣasya praśāntaye|| 49.356 ||
(56.gra. abhiṣicya tadutsavam|)
kṛtvāparedyavi harermahānnaṃ ca nivedayet|
[mahotsavādyutsaveṣu tathā devyutsavādiṣu|| 49.357 ||
pañcaparvādyutsavaṃ tu nācared gurusattamaḥ|
pañcaparvādyutsaveṣu prāpte kāvyadinotsave|| 49.358 ||
tadā kāvyadinaṃ tyaktvā pañcaparvādikaṃ caret|
kṛṣṇotsavādyutsaveṣu vighniteṣu yadi priye|| 49.359 ||
anantarasya māsasya tannakṣatre'thavā tithau|
triṃśadbhiḥ kalaśairdevamabhaṣicya ca śāntimat|| 49.360 ||
kṛtvā mūlasahasrasya japamutsavamācaret|
kṛttikādyutsavaścāpi pratiṣiddho bhavedyadi|| 49.361 ||
kṛṣṇotsavoktarītyā tamutsavaṃ kārayed budhaḥ|
pavitrotsavakālastu hyatikrānto yadā bhavet|| 49.362 ||
aṣṭottaraśatairdevamabhiṣicya ca śāntimat|
tadutsavaṃ prakurvīta mantrajño deśikottamaḥ|| 49.363 ||
pavitraṃ yadi padmākṣi nyūnaṃ vāpyadhikaṃ bhavet|
saṃkhyayā vāpi dīrgheṇa hāstramantrāyutaṃ japet|| 49.364 ||
pratilomādibhiḥ spṛṣṭe bhakṣite mūṣikādibhiḥ|
amantrasaṃskṛte vāpi vyatyāsena ca bhūṣite|| 49.365 ||
evaṃ duṣṭapavitraistu bhūṣite pītavāsasi|
tatparityajya deveśamaṣṭottaraśatairghaṭaiḥ|| 49.366 ||
saṃsnāpya śāntihomaṃ ca kuryācca tadanantaram|
śuddhaṃ pavitramutpādya bhūṣayeddharimavyayam|| 49.367 ||
pavitrāropaṇe pūjā saṃkhyā tu dine dine|
catuḥsthānārcane vāpi saṃkhyā śāstracoditā|| 49.368 ||
ekāpi saṃkhyā luptā cet pūjā sarvā viniṣphalā|
tasmāt sarvaprayatnena saṃkhyālopaṃ vanā hareḥ|| 49.369 ||
pūjayedyadi lopaḥ syāt punarutsavamācaret|
pāvitrikī tīrthayātrā na kṛtā yadi śobhane|| 49.370 ||
aṣṭottaraśatairdevaṃ kalaśairabhiṣicya ca|
utsavaṃ ca punaḥ kṛtvā tīrthayātrāṃ samācaret|| 49.371 ||
[devasyotsavaśālāyāṃ kṛtaṃ cetpūjaketaraiḥ|
āsaneṣvāsanaṃ caiva śayanaṃ bhojanādikam|| 49.372 ||]
tatsthānaṃ pañcagavyena prokṣya śāntiṃ samācaret|
cāturmāsye tu devasya kurvīta śayanotsavam|| 49.373 ||
catuḥsthānārcanaṃ cāpi kuryāt pratidinaṃ tadā|
tallope vyatyaye vāpi mūlāyutajapaṃ tathā|| 49.374 ||
śāntihomaṃ ca kurvīta taddoṣasya praśāntaye|
prātayaścittādikāryārthaṃ (57)ghaṭasnānaṃ purā rame|| 49.375 ||
(57.sanānādikaṃ rame|)
hareryadi bhavet tatsyāt (58)aṅkurārpaṇapūrvakam|
akṛtvāṅkurakāryāṇi kautukaṃ ca na bandhayet|| 49.376 ||
(58.prasūnāṅkura)
prāyaścittaṃ bhavet tasya hyayutaṃ dvādaśākṣaram|
manuṃ japtvā śāntihomamaṅkurārpaṇapūrvakam|| 49.377 ||
badhvā pratisaraṃ cāpi snāpayeddevamacyutam|
saṃkalpya snapanādīni na kuryādyadi vallabhe|| 49.378 ||
śāntihomaṃ purā katvā japedaṣṭākṣarāyutam|
[kautukāṅkurapūrvaṃ tu snāpayeddharimavyayam|| 49.379 ||]
catuḥsthānavihīne tu nācaredaṅkurārpaṇam|
rakṣāsūtraṃ cāvabhṛthaṃ bimbamātrotsavaṃ caret|| 49.380 ||
mantravatsthāpitān kumbhān spṛśeyuḥ pañcamādayaḥ|
bhaveyurvā saṃnikṛṣṭāstān ghaṭān parivarjayet|| 49.381 ||
tatsthānaṃ pañcagavyādyaiḥ śodhayitvā ca mantravat|
punarlakṣaṇasaṃyuktān pramāṇasahitān rame|| 49.382 ||
kalaśānabhisaṃsthāpya teṣu devāṃstu pūjayet|
aṣṭottaraśataṃ vāpi hyaṣṭāviṃśatimeva || 49.383 ||
aṣṭau vāpi japenmantrī teṣāṃ nāmāni padmaje|
[samuddhṛtenākrameṇa ghaṭena snāpayedyadi|| 49.384 ||
dviṣaṭkākṣaramantreṇa śatavāraṃ huned guruḥ|
prathamāvaraṇādyantaścaṇḍālādi praveśane|| 49.385 ||
pūjālopādike snānaṃ karmabimbe samācaret|
caṇḍālasūtakodakyāḥ prathamāvaraṇād bahiḥ|| 49.386 ||
praveśe snānabimbasya snapanaṃ vihitaṃ rame|
śrīḥ-
bhagavan kathyatāṃ mahyaṃ sadyaḥ saṃprokṣaṇakramam|| 49.387 ||
śrībhagavān-
(59)sadyaḥ saṃprokṣaṇavidhiṃ śṛṇu tvamanapāyini|
gomayena samālipte maṇḍape dhānyaviṣṭare|| 49.388 ||
(59.`jalasaṃprokṣaṇavidhim' iti pāṭhāntaram iti gra. pustake dṛśyate|)
sthāpayitvā mahākumbhaṃ karakaṃ ca manoharam|
prokṣayet puṇyatoyena tataḥ puṣpāṅkuraṃ caret|| 49.389 ||
nopakumbhārcanaṃ dvārayajanaṃ taddhaṭārcanam|
pūrvoktavartmanā kumbhe paramātmānamarcayet|| 49.390 ||
karake cakrarājaṃ ca prāk kuṇḍe sthaṇḍile'pi |
divyānalaṃ pratiṣṭhāpya tasmin devaṃ samarcayet|| 49.391 ||
mūlanāṣṭottaraśataṃ juhuyāt samidādibhiḥ|
pratyekaṃ śāntihomaṃ ca hutvā pūrṇāhutiṃ caret|| 49.392 ||
vidhivat kautukaṃ badhvā vedaghoṣādibhiḥ saha|
sthāpitaṃ kumbhamādāya prādakṣiṇyena mandiram|| 49.393 ||
nītvā devasya purato dhānyapīṭhe niveśya ca|
pūrvavat prokṣaṇaṃ kṛtvā guḍānnādi nivedayet|| 49.394 ||
tasmāt sarvaprayatnena kṣipraṃ śāntiṃ samācaret|]
ajāvimahiṣājyaiśca paśvantarasamudbhavaiḥ|| 49.395 ||
dadhikṣīraistathā devi māsātītaghṛtairapi|
kṣīrayuktaiśca dadhibhiraśuddhairmadhubhistathā|| 49.396 ||
agālitaiśca salilaistathā paryuṣitairapi|
caṇḍālādispṛṣṭhakūpasalilaiḥ palvalodakaiḥ|| 49.397 ||
durgandhaiḥ śavasaṃspṛṣṭairalpairvā mahadambubhiḥ|
saṃsnāpite tu deveśe punarapyabhiṣecayet|| 49.398 ||
śāntihomaṃ ca kurvīta dvādaśārṇāyutaṃ japet|
[mokṣyamāṇaḥ sadā kuryād dharmārthī dinamadhyame|| 49.399 ||
ripukṣayārthī pūrvāhṇe rājakārye'parāhṇake|
dinānte sarvabhogārthī prāyaścittāya sarvadā|| 49.400 ||]
mahānadījalānāṃ ca tathā setujalasya ca|
sālagrāvābhiṣiktasya payasaḥ puṣkarasya ca|| 49.401 ||
mantravatkalaśasthānāmadivāsaistathārcanaiḥ|
na puryaṣitadoṣo'sti tatra devādhivāsanāt|| 49.402 ||
[āvartamityanāvartaṃ punarāvartameva hi|
prokṣaṇaṃ trividhaṃ proktaṃ tattatkālānusārataḥ|| 49.403 ||
ādau bālagṛhāddevaṃ mūlabere pratiṣṭhite|
tadāvartamiti jñeyaṃ caṇḍālaiḥ pulkasādibhiḥ|| 49.404 ||
spṛśet pūjā vatsarāntaṃ hīnā cet tatra kalpitam|
anāvartabhiti proktaṃ jīrṇoddhārakriyādiṣu|| 49.405 ||
mūlād bāle hariṃ dhyātvā sandhānānantaraṃ vibhum|
punarmūle sthāpanaṃ tu punarāvartamucyate|| 49.406 ||
tattatkālānusāreṇa prokṣaṇaṃ vidhivaccaret|]
kālāntaravaśāt teṣāṃ bimbānāmālayasya ca|| 49.407 ||
vaikalyaṃ yadi jāyeta tatsamādhānamucyate|
pūrvoktānāṃ tu bimbānāṃ mukhyāmukhyavibhedataḥ|| 49.408 ||
aṅgāni dvividhānīha bhavanti kamalekṣaṇe|
cakṣuḥśiraḥkarṇanāsāvāgghanurdantapaṅktayaḥ|| 49.409 ||
hṛdayaṃ ca tathā meḍhrasthānamaṅgulayastathā|
etānyaṅgāni mukhyāni hyamukhyānītarāṇi ca|| 49.410 ||
hiraṇmayāni bimbāni rājatāni ca tatra ca|
tāmrādilohajātāni tathā śailamayāni ca|| 49.411 ||
(60)vāstrāṇi vastramṛccitraprabhavāṇi bhavanti hi|
svayaṃvyakteṣu (61)bimbeṣu siddhārṣeṣu harestanau|| 49.412 ||
(60.gra. vārkṣāṇi)
(61.gra. divyeṣu)
mukhyāṅge hyupāṅge vaikalyaṃ yadi jāyate|
avaśyameva saṃdhānaṃ vastrādiṣvapi kalpayet|| 49.413 ||
sarvadhātuparityāgaṃ svayaṃvyaktādi nārhati|
svarṇādilohajāteṣu mukhyāṅgamapi bheditam|| 49.414 ||
tattaddravyaistu saṃdhāya prokṣaṇaṃ ca samācaret|
śilāmayī vṛkṣajātā hyarcā tu vikalā bhavet|| 49.415 ||
svarṇādipaṭṭakairaṅgaṃ samādadhyāt kathaṃcana|
citramṛnmayavāstrāṇāṃ tattaddravyaistu yojayet|| 49.416 ||
svayaṃvyaktādibimbānāṃ pūjayanneva deśikaḥ|
bālālayamakṛtvaiva samādadhyācca śilpibhiḥ|| 49.417 ||
samādhātuṃ na śakyaṃ cet svayaṃvyaktādikeṣvapi|
bālabimbaṃ pratiṣṭhāpya tasminnāvāhya keśavam|| 49.418 ||
tattallohaistadākāraistattallakṣaṇasaṃyutaiḥ|
kurvīta bimbaṃ na tvanyadākāraṃ vāpi lakṣaṇam|| 49.419 ||
turuṣko vāpi caṇḍālaḥ pratilomaja eva |
spṛśeyuryadi bimbāni maṇḍapādīni vai rame|| 49.420 ||
bālagehe tu tacchaktimāvāhyārcāṃ tu pūrvavat|
kārayitvā pratiṣṭhāpya pūjayecca yathākramam|| 49.421 ||
corairapahṛtānāṃ nadībhiḥ sindhunāpi |
arcānāṃ bālabimbaṃ tu na kuryācchāstravittamaḥ|| 49.422 ||
āvāhitaṃ śaktyabhāvāt kārayet pratimāṃ guruḥ|
sarvadoṣavinirmukte kṛtvālayamanuttamam|| 49.423 ||
yathāśāstraṃ pratiṣṭhāpya pūjayet tatra deśikaḥ|
karmādiṣvaṅgabhaṅge tu tacchaktiṃ mūlakautuke|| 49.424 ||
āvāhya prokṣayettattatsamādhāya gurūttamaḥ|
pratimā caiva tatpīṭhaṃ prāsādo garbhamandiram|| 49.425 ||
vigraho devadevasya catuṣṭayamidaṃ samam|
samā bhavetteṣu śāntiḥ samādhiśca samo bhavet|| 49.426 ||
svarṇādilohajaṃ vāpi mānuṣyaṃ dāruśailajam|
mṛnmayaṃ vastrajātaṃ citraṃ vāpi varānane|| 49.427 ||
svarṇādilohasaṃbhūtaṃ kathaṃcidyojayedrame|
sarvathā tu samādhātuṃ na śakyaṃ cettato guruḥ|| 49.428 ||
tāni bimbāni saṃcintya nūtanāni ca kalpayet|
parityaktaṃ lohajātaṃ nūtane tu niyojayet|| 49.429 ||
jīrṇaṃ nūtanaṃ vāpi māsāntaḥ kalpayedyadi|
ghaṭe śaktiṃ samāvāhya pūjayet deśikottamaḥ|| 49.430 ||
māsātparaṃ vatsaraṃ tato vāpyadhikaṃ bhavet|
bālabimbaṃ pratiṣṭhāpya tasmin saṃprārthayeddharim|| 49.431 ||
[nityaṃ naimittikaṃ kāmyaṃ pavitrādyutsavādikam|
bālabimbe prakurvīta na tu karmādiṣu kvacit|| 49.432 ||]
atītaścet prārthanāyāḥ kālaḥ kamalasaṃbhave|
punaḥ saṃprārthayet tasmin bimbe bāle gurūttamaḥ|| 49.433 ||
śilāmayādibimbānāṃ samādhiścenna śakyate|
alpaṃ vāpi bṛhadbimbaṃ mānuṣyaṃ varavarṇini|| 49.434 ||
agādhe salile vāpi bhūmau khātvā vinikṣipet|
harerbimbe kalpyamāne devībhiḥ saha kalpitāḥ|| 49.435 ||
na kṛtāścet purā devyo nirmāṇe garuḍadhvaje|
punaḥ pratiṣṭhākāle tu sṛṣṭvā saṃprokṣayecca tāḥ|| 49.436 ||
prāksthitaṃ tvekaberaṃ bahuberamathāpi |
jīrṇoddhāre tathaiva syurna tu bhedaṃ samācaret|| 49.437 ||
śayanādivibhedo'pi punaḥ sṛṣṭau tathā bhavet|
svayaṃvyaktādibimbānāṃ pīṭhabhaṅgo bhavedyadi|| 49.438 ||
bhagnaṃ pīṭhaṃ parityajya punaranyaṃ prakalpayet|
yatkiṃcit pīṭhabhaṅge tu bandhayellohapaṭṭakaiḥ|| 49.439 ||
bimbe vajrasya patane dagdhe vahninā rame|
na cedbimbasya vaikalyaṃ pratiṣṭhāmeva kārayet|| 49.440 ||
bhinnāṅgaṃ cetsamādhāya pratiṣṭhāmārabheta vai|
itthaṃ yadi bhaved devi svayaṃvyaktādikeṣvapi|| 49.441 ||
aṅgabhaṅgaṃ samādhāya prokṣayitvā tu pūjayet|
mānuṣe svayaṃvyakte saṃdhānaṃ vigrahe yadi|| 49.442 ||
saṃdhāya prokṣaṇaṃ kāryaṃ na ca tvanyo vidhirbhavet|
nūtanaṃ cet pratiṣṭhaiva sarvabimbasya kārayet|| 49.443 ||
prāsādamaṇḍapādīnāṃ jīrṇoddhāra ihocyate|
manuṣyanirmite tatra prāsāde tvakadeśataḥ|| 49.444 ||
bhagne kumbhasya patane vimānasthāśca devatāḥ|
mūlabimbasya pīṭhe tu samāvāhya tato guruḥ|| 49.445 ||
mūlārcāṃ pūjayanneva saṃdadhyād garbhamandiram|
kṛte vimānasaṃdhāne savimānaṃ ramāpatim|| 49.446 ||
saṃprokṣayed yathāśāstraṃ nayanonmīlanaṃ vinā|
vimāne sarvato bhagne bālasthānaṃ prakalpayet|| 49.447 ||
tasmin mūlaṃ samāvāhya tatpīṭhe sarvadevatāḥ|
vimānasthāḥ samāvāhya pūjayed deśikottamaḥ|| 49.448 ||
(62)vimānaṃ śāstravatkṛtvā pūrvavadvā tathānyavat|
bimbe bhagne bālagehaṃ kalpayitvā tu pūrvavat|| 49.449 ||
(62.gra. prāsādaṃ)
bimbamātraṃ samādhāya pratiṣṭhāṃ tatra kārayet|
evaṃ maṇḍapasālānāṃ pākasthānasya vai rame|| 49.450 ||
deṃvānanyatra cāvāhya samādhānaṃ praśasyate|
vārkṣaṃ mṛnmayaṃ vāpi prāsādaṃ pūrvakalpitam|| 49.451 ||
jīrṇoddhāre tviṣṭakayā śilayā vāpi kārayet|
mānuṣasya vimānāderjīrṇoddhārastvayaṃ kramaḥ|| 49.452 ||
svayaṃvyaktādike dhāmni jīrṇoddhārastvayaṃ kramaḥ|
prāsādasyaikadeśe tu bhagne saṃdhānamācaret|| 49.453 ||
nāvāhayecca tatrasthā devatā mūlakautuke|
vimāne sarvato bhagne mūlabimbasya pīṭhake|| 49.454 ||
samāvāhyārcayanneva prāktanairiṣṭakādibhiḥ|
nūtanaiścāpi saṃdadhyānmelayitvā śilādibhiḥ|| 49.455 ||
pūrvaṃ vimānaṃ yaddravyaṃ śilādyanyataraṃ bhavet|
salakṣaṇaṃ tadbhinnaṃ tādṛgeva prakalpayet|| 49.456 ||
evaṃ bimbe vimāne ca pākasthāne ca maṇḍape|
gopure vāpi sāle tathā jīrṇe tu kalpayet|| 49.457 ||
[devasya prokṣaṇānte ca prāsādasya ca padmaje|
rajanyāmutsavaṃ kuryāt paredyuḥ snapanaṃ tathā|| 49.458 ||]
svayaṃvyaktasya mūlasya saprāsādasya padmaje|
kathaṃcidapi devasya saṃdhānaṃ śakyate na cet|| 49.459 ||
kṛtvā bālagṛhaṃ tasminnāvāhyaiva tu bandhayet|
purātanaṃ vimānaṃ bimbaṃ vāpi samīkṛtam|| 49.460 ||
aṣṭottaraśatairdevaṃ kalaśairabhiṣicya ca|
saṃprokṣayedyathāśāstraṃ nūtanaṃ yadi vallabhe|| 49.461 ||
svayaṃvyaktaṃ mānuṣaṃ tayoḥ sarvaṃ yathāvidhi|
pratiṣṭhākarma kurvīta tayorbhedastu na kvacit|| 49.462 ||
evaṃ hi sarvadevānāṃ sarvavyūhādirūpiṇām|
[viṣvaksenagaṇeśānāṃ garuḍadvārarakṣiṇām|| 49.463 ||
klṛptānāṃ gopurādyeṣu vibhavavyūharūpiṇām|]
sāṃnidhyātiśayāt teṣāṃ pūjitānāṃ dinaṃ prati|| 49.464 ||
jīrṇoddhāravidhiḥ kāryaḥ prabhāvāhanajanmanām|
[kriyāsaṃdehaviṣaye parasparavirodhataḥ|| 49.465 ||
saṃjñayā cīṭikayā diṣṭyā vācā mahātmanām|
svapnena nimittena jñātvā devasya (63)pūjanam|| 49.466 ||
(63.`saṃmatam' iti pāṭhabhedaḥ gra. pustake darśitaḥ|)
tataḥ pūjādikaṃ kuryānnāpacāro bhavedyathā|
ācāryo mantrasaṃpūrṇaḥ kriyāpūrṇāstu śilpinaḥ|| 49.467 ||
dātā tu vittasaṃpūrṇo devasāṃnidhyakāraṇam|
ete vyatyāsayuktāścet trikulaṃ naśyati dhruvam|| 49.468 ||
saṃsārārṇavamagnānāṃ karmapāśānupeyuṣām|
hitārthaṃ sarvalokānāṃ tvayā saṃprārthitena yat|| 49.469 ||
śāstraṃ tubhyaṃ mayā proktaṃ taddivyatamamucyate|
jaganmūlaṃ vāsudevaṃ mukhyataḥ pratyapādayat|| 49.470 ||
tacchāstraṃ mūlavedākhyamityapi procyate budhaiḥ|
adhyetṛbhedamāśritya śāstrametat tridhā rame|| 49.471 ||
sāttvataṃ pauṣkaraṃ caiva jayākhyaṃ ca bhaviṣyati|
athaitāḥ saṃhitā divyāḥ vadiṣyanti vipaścitaḥ|| 49.472 ||
tatastu prabhaviṣyanti sāttvikādyāśca saṃhitāḥ|
tasmāt sarvaprayatnena jīrṇoddhārādike rame|| 49.473 ||
na lakṣaṇāntaraṃ kuryānna pramāṇāntaraṃ tathā|
na tu dravyāntaraṃ caiva bhaṭṭācāryāntaraṃ tathā|| 49.474 ||
tantrāntaraṃ na kurvīta na ca kuryāt kriyāntaram|
śāstramantrakriyādīnāṃ mūrtīnāṃ bhavanasya ca|| 49.475 ||
deśikasyābhijātasya yathāpūrvaṃ parigrahaḥ|
tathaiva yāvat kālaṃ syādarcitavyaṃ na cānyathā|| 49.476 ||
viparīte kṛte cātra rājā rāṣṭraṃ vinaśyati|
tataḥ samācaredyatnāt pratiṣṭhāṃ prākprakārataḥ|| 49.477 ||
tasmāt siddhāntasāṃkaryaṃ nārcitavyaṃ kṛtātmabhiḥ|
rāṣṭrakṣobhādinā vāpi gurvalābhādinā rame|| 49.478 ||
pūjāhīne mānuṣe ca rākṣase cāsure tathā|
tadā hyutkṛṣṭaśāstroktamārgeṇaiva supūjayet|| 49.479 ||
tāmasena tu mārgeṇa yatra pūjādi vartate|
tatrāpi rājasenaiva pūjādyaṃ siddhidaṃ bhavet|| 49.480 ||
rājasena tu pūjādi vartate yatra nityaśaḥ|
tatrāpi sāttvikenaiva pūjādi śubhadaṃ sadā|| 49.481 ||
sāttvikena tu pūjādi vartate yatra nityaśaḥ|
tatra divyena pūjādi sarvadā kṣemadaṃ nṛṇām|| 49.482 ||
yatra divyena mārgeṇa pūjādyaṃ vartate vibhoḥ|
tatra divyatamenaiva pūjādyaṃ bhuktimuktidam|| 49.483 ||
tasmāt sarvaprayatnena viparītaṃ tu nācaret|
pūjā divyatamenaiva svayaṃvyaktādike caret|| 49.484 ||]
bimbādīnāṃ ca dhāmāderaṅgabhaṅge hyupasthite|
ācāryastvanutāpārto varṇacakraṃ likhet purā|| 49.485 ||
tatpūjayitvā vidhivadyāvaddevastu pūrvavat|
utpādyate tāvadeva brahmacaryavrataṃ caran|| 49.486 ||
tasmāt svamantramuddhṛtya nityaṃ prātaḥ samāhitaḥ|
japaṃ kuryādayutasaṃkhya dvisahasraṃ ca homayet|| 49.487 ||
catuḥsthānārcanaṃ kuryāt brāhmaṇānapi bhojayet|
vedān devamekaṃ ca paṭheyurniyamānvitāḥ|| 49.488 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ prāyaścittaprapañcanaṃ nāma (64)aṣṭacatvāriṃśo'dhyāyaḥ ||
(64.`ekonapañcāśo'dhyāya' iti bhāvyam|
       prāyaścittanirūpaṇaṃ nāma pañcaśo'dhyāya iti gra. pustake vartate|)

Like what you read? Consider supporting this website: