Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| aṣṭamo'dhyāyaḥ ||

prasādasyātha vakṣyāmi (1)nirmāṇaṃ kamalekṣaṇe|
lalādūnādhikāccaiva sāṅgulai rucitaiḥ karaiḥ|| 8.1 ||
(1.lakṣaṇaṃ munipaṅgavāḥ|
     Sl.1.c. d is the same as sl.219c,d.)
dvidvādaśakaraṃyāvat (2)talenaivādhikena tu|
śubhāya siddhaye (3)vṛddhyai garbhagehasya vai rame|| 8.2 ||
(2.talenonādikena tu|)
(3.viddhi garbhaṃ devagṛhasya tu|)
kṛtvā kṣetrāṅgulānāṃ karāṇāṃ ghanaṃ purā|
(4)tyajettadabhitaḥ samyagyaccheṣaṃ tadvicārya ca|| 8.3 ||
(4.tyajettadaṣṭabhiḥ
     Sl. 4-a-b,c, d is the same as sl 222a, b,c,d
     Sl. 5-a,b,c, d " " 223-a, b,c,d
     Sl. 6-a, b " " 224-a,b)
ekadvyaṣṭa(5)paryantaṃ dhvajadhūpamamṛgeśvarāḥ|
śvā ca gokharamātaṅgāścatvāro vāyasaḥ (6)śubhāḥ|| 8.4 ||
(5.paryantā)
(6.gra. śubhaḥ)
ekatripañcasaptākhyāḥ sarvatraiva vidhīyate|
evamantarbhrameṇaiva saha bhittigaṇena tu|| 8.5 ||
garbhadviguṇavistīrṇaṃ kṣetraṃ devagṛhasya ca|
mandire tvekabhittīye (7)kṣetramānamidaṃ smṛtam|| 8.6 ||
(7.[ī.16] kṣetramānaṃ vidhīyate|)
garbhoktaṃ tattribhāge (8)yuktāyuktena (9)vartmanā|
(10)tatrāpi hrāsavṛddhibhyāmāyaśuddhiṃ vicintayet|| 8.7 ||
(8.yuktaṃ yuktena vartmanā|)
(9.gra. padmanā)
(10.sl. 225a, d tatrāpi hāsavṛddhyā tu āyaśuddhiṃ vicārayet|)
evaṃ nirjagatīkaṃ ca (11)bhāgaṃ pīṭhavivarjitam|
prāsādakṣetramānaṃ ca tadyukta(12)mavadhāraya|| 8.8 ||
(11.bhagapīṭhaṃ)
(12.mavadhāryatām|
      Sl. 9a, b,c,d is the same as sl.227,a,b,c,d.
       " 10a, b,c,d " " 228,a,b,c,d.
       " 11a, b,c,d " " 229,a,b,c,d.
       " 12a, b,c,d " " 230,a,b,c,d.
       " 13a, b,c,d " " 231,a,b,c,d.
       " 14a, b,c,d " " 232,a,b,c,d.)
ṣaḍbhāgenātha pādena tribhāgenobhayātmanā|
atha kāryaṃ caturdikṣu tatpañcāṃśaistu vai tribhiḥ|| 8.9 ||
tṛtīyāṃśena vai madhye nirgamastu vidhīyate|
koṇāt (13)koṇāt tu vai śeṣaṃ bhāgaṃ bhāgaṃ praveśayet|| 8.10 ||
(13.koṇaṃ tu)
uccaṃ garbha(14)samaṃ pīṭhaṃ tatpīṭhena dalena |
pīṭhoktālayapīṭhasya lakṣmasthi(15)tyantakalpanā|| 8.11 ||
(14.gra. samā)
(15.gra. tyaṃśakalpanā)
caturdikṣu vidheyo vai bahudhānantapūrvikā|
athocchrāyaṃ tu vai kṣetrāt trikoṇaṃ mandirasya ca|| 8.12 ||
kuryād dvayardhaguṇaṃ caiva dviguṇaṃ yathecchayā|
dvirekādaśadhā kuryāt taṃ ca bhāgaiḥ samaṃ purā|| 8.13 ||
vidheyaṃ pīṭhavatpaścādekāṃśena masūrakam|
tadūrdhvavihitā jaṅghā garbhamānena connatā|| 8.14 ||
(16)bhavapāriṣadairdevairlakṣitā śubhalakṣaṇā|
(17)jaṅghāyāmaṃśayugmena tvopayūnādhikena vai|| 8.15 ||
(16.[ī.16]bhavopakaraṇīyābhirdevatābhiralaṃṅkṛtā|)
(17.jaṅghāyāmaṃśayugmena upayūnadhikena vai|| 8. sl.233a, b,c,d.
      Sl.16a, b,c,d is the same as " 234-a, b,c,d.
      " 17a, b,c,d " " 235a, b,c,d.)
kāryaṃ śikharapīṭhaṃ tu pūrvalakṣaṇalakṣitam|
kiṃtu praveśaniryāsau tatra cārdhāṃśasaṃmitau|| 8.16 ||
śikharaṃ cātra vihitaṃ bhūmikānavakānvitam|
saṃkocya tatpurāsūtramādāyonnatisaṃmitam|| 8.17 ||
(18)ekasmādeva karṇāttu jaṅghorvīyātprasārya ca|
saṃspṛśecchikharaṃ pīṭhamañjasā tannirodhya ca|| 8.18 ||
(18.etasmādekavarṇāttu|
      Sl.18c, d is the same as sl.Sl.236 c,d)
prāsādādbahirādyantabhūbhāge (19)kamalekṣaṇe|
karṇādūrdhvaṃ nayetsūtraṃ lāñchyamānaṃ krameṇa tu|| 8.19 ||
(19.tvamalekṣaṇe!
      Sl.19c, d is the same as sl.237c, d.
      " 20a, b " " 238a, b)
śikharonnataparyantaṃ caturdikṣvevameva hi|
paryaṭellāñchyamānaṃ tu karṇātkarṇaṃ(20) varānane(21)|| 8.20 ||
(20.munīśvarāḥ|
      Sl.21a, b,c, d is the same as sl.239a, b,c,d)
yāvatkumudapatrābhā syācchikharamañjarī|
evamālekhya dṛṣṭyā tu (21)saṃpādyātantupātataḥ|| 8.21 ||
(21.sampādyā''tantupātataḥ"iti pāṭho yujyate|)
bhūmikāṇḍaprasiddhyarthaṃ (22)sūtrasya daśadhā punaḥ|
upariṣṭāttu bhāgena bhavedāmalasāravat|| 8.22 ||
(22.[ī.16]kāryā daśadhā punaḥ|
      Sl.22c, d is the same as sl.240c,d.
       " 23a, b,c,d " " 241a, b,c,d
       " 24a, b is the same as sl.242-a, b.)
bhūmayo bhāgamānāstu tata(23)stasyāṃ samācaret|
kṣayavṛddhyā vidhānaṃ tu tad dviraṣṭāṃśasaṃmitam|| 8.23 ||
(23.gra stasya)
vibhinnapīṭharacanā tāsu kāryā yathāsthitiḥ|
sacakrairvividhaiḥ (24)patraiḥ prādurbhāvaistu cākhilaiḥ|| 8.24 ||
(24.padmaiḥ)
(25)navairvā lāñchanairmūrtairnṛttagītarasasthitaiḥ|
navāṃśenaurdhvabhāgāttu svapādena (26)viniścitam|| 8.25 ||
(25.sarvairvā)
(26.vinirgatam|
      Sl.24a, b is the same as sl.244a, b.)
uṣṇīṣamūrdhvabhūmestu kāryaṃ vai racanonvitam|
śiṣṭaṃ kṛtvā (27)svakaṃ pīṭhamaṇḍasyaikena pūrvavat|| 8.26 ||
(27.tridhā pīṭhaṃ maṇḍalasthena pūrvavat|)
dvitīyena tataḥ (28)karṇaṃ tṛtīyenordhvagena tu|
susamaṃ śrīyutaṃ kuryā(29)dantaṃ dhātrīphalāṇḍavat|| 8.27 ||
(28.kaṇṭhaṃ)
(29.daṇḍaṃ)
      Sl.28-a, b,c,d is the same as sl.246-a,b,c,d
      " 29-a, b,c,d " " 247-a,b,c,d
      " 30-a, b,c,d " " 248-a,b,c,d
      " 31-a, b,c,d " " 249-a,b,c,d
[ī.16]Sl.32=a, b,c,d " " 250-a,b,c,d)
navadhoṣṇīṣakaṃ kṛtvā caturbhirvedikābhramam|
tribhāgapṛthubhāgena sastambhā hyatha kevalā|| 8.28 ||
unnatā śikharārdhena sāpyutpaladalopamā|
kāryā śikharapīṭhordhve divyakarmavibhūṣitā|| 8.29 ||
tataḥ śubhataraṃ kuryāt maṇḍapaṃ stambhasaṃmitam|
bhūṣitaṃ vihagendreṇa balimaṇḍalakena tu|| 8.30 ||
caturdvāre tathā dikṣu vidheyaṃ maṇḍapatrayam|
praveśatritayopetaṃ maṇḍape maṇḍapaṃ bhavet|| 8.31 ||
kuryānmaṇḍapamuktaṃ yathābhimatanirgamam|
rathoparathakāryaṃ tu teṣāṃ garbhād vidhīyate|| 8.32 ||
niryāso daśamāṃśena dvādaśāṃśena (31) rame|
athavā ṣoḍaśāṃśena te kāryā nemivatpunaḥ|| 8.33 ||
(31.lāṅgalin|
      Sl.33-c, d is the same as sl.251-c, d
       " 34-a, b " " 252-a,b,c)
caturdikpakṣasaṃliptāḥ pīṭhakarmavibhūṣitāḥ|
śikharasya caturdikṣu (32)kuryāddvāragaṇaṃ samam‌|| 8.34 ||
(32.pīṭhopari samāpayet|
      Sl.35-a, b,c,d is the same as sl.254-a, b,c,d
      " 36=a, b same as " 255-a, b.)
tricatuḥpañcaṣaḍbhāge tato garbhādvidhīyate|
dviguṇaṃ connatatvena tripañcanavaśākhikam|| 8.35 ||
yuktaṃ dvārsthadvayenaiva kumbhebhadaśanaistu |
evaṃ vimānaṃ kṛtvā tu pratiṣṭhāṃ kārayettataḥ|| 8.36 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ aṣṭamo'dhyāyaḥ ||

Like what you read? Consider supporting this website: