Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

| dvitīyo'dhyāyaḥ |
grāmādīnāṃ lakṣaṇam |
krāmādīnāṃ caturvarga phaladānāṃ yathākramam |
svarūpaṃ tatra bhedaṃ ca vakṣyāmi tava sāmpratam || 1 ||
[Analyze grammar]

brahmaṇādivarṇānāṃ vāsasthānasya samākhyābhedaḥ |
vasanti brāhmaṇā yatra sthāne grāmassa ucyate |
agrahāraśca tasyaina nāmadhe yamiti smṛtam || 2 ||
[Analyze grammar]

vasantavādvijā yatra grāme sthānaṃ taducyate. patākaṃ ca padmaṃ ca śrīpratiṣṭhitam || 4 ||
[Analyze grammar]

grāmādi ṣu prabhedo'sau śruṇu te ṣāṃ ca lakṣaṇam |
parākaṃ ca tato bhūtvā saumyavīdhyā tu nirgamaḥ || 8 ||
[Analyze grammar]

evaṃ prakalpito grāmassvastikāhvaya iṣyate |
evameva tu sarveṣāṃ grāmādīnāṃ tu nirgamaḥ || 9 ||
[Analyze grammar]

tataḥ prokto |
prastaragrāmaḥ |
dvicatuḥ pañcaṣaṭsapta vīdhayaścedudaṅmukhāḥ |
prāṅmukhaistu tribhiryuktaḥ prastaraḥ parikīrtyate || 10 ||
[Analyze grammar]

prapīrṇakagrāmaḥ |
pūrvāgra muttarāgraṃ ca rathyābhistisṛbhiryutam |
prakīrṇakamidaṃ jñeya mabhipretārthasādhanam || 11 ||
[Analyze grammar]

sandyāvartagrāmaḥ |
vūrve tu dakṣiṇe caiva paścime cottare tathā |
grāmasya nirgamaścaiva caturdikṣu vidhīyate || 12 ||
[Analyze grammar]

trayodaśādyairvīdhībhi rektekamadhikaṃ bhavet |
nandyāvartaṃ bhavetpañca pañcabhiḥ prāṅmukhai ryutam || 13 ||
[Analyze grammar]

patākagrāmaḥ |
aṣṭādāśādhyairekaikaṃ vardhate pañcabhistathā |
udaṅmukhaiḥ patākam syāt prāṅmukhaiṣṣaḍbhireva ca || 14 ||
[Analyze grammar]

padmagrāmaḥ |
trayoviṃśativīdhīnā mādyaiḥ pañcāpyudaṅmukhaiḥ |
naptabhiḥ prāñmukheryuktaṃ padmagrāma mudāhṛtam || 15 ||
[Analyze grammar]

śrīpratiṣṭhitagrāmaḥ |
aṣṭāviśativīdhīnāṃ pūrvābhiścā pyudaṅmukhaiḥ |
aṣṭabhiḥ prāṅmukhairyuktaṃ śripratiṣṭhita mucyate || 16 ||
[Analyze grammar]

grāmādivāstu bhūmivibhāgaḥ |
evamaṣṭā vidhāḥ proktā grāmādīnāṃ samānataḥ |
grāmādiṃ pañcadhā kṛtvā bhāgamekaṃ bahistyajet || 17 ||
[Analyze grammar]

brāhmaṃ daivaṃ mānuṣaṃ ca paiśācamiti tatpunaḥ |
catuṣṭayīṃ vijānīyādbhāgānāṃ tatra daivike || 18 ||
[Analyze grammar]

mitaratpunaḥ |daivikādibhūvibhāgeṣu parikalpanīya dhiṣṭhyāni |
mānuṣe ca dvijātīnāṃ gṛhāṇi parikalpayet |
peśāce dai vadhiṣṇyāni dikṣvaṣṭāsu ca madhyame || 19 ||
[Analyze grammar]

grāmādibhedena garbhanyāsasthānabhedaḥ |
grāmasya garbhavinyāso dvijānāṃ sthāpanātpurā |
madhye kuryāt purāṇāṃ tu diśyaindadryāṃ pattaneṣu ca || 20 ||
[Analyze grammar]

madhyaninyāsaḥ. mṛdaṃ tathā || 21 ||
[Analyze grammar]

tathā mṛdaḥ |
bhājane lohaje kṛtvā dārave mṛṇmaye'pivā |
upoṣitaśśucissnātvā navavastrottarīyakaḥ || 22 ||
[Analyze grammar]

rātrau muhūrte samprāpai garbhādhānaṃ samācaret |
ādāya bhājanaṃ paścātsvamātmānaṃ hariṃ smaret || 23 ||
[Analyze grammar]

dhyātvā tu vasudhāṃ devīṃ mantrametamudīrayet |
vasudhāprārthanamantraḥ |
sarvabhūtadhare kānte parvatastana maṇḍite || 24 ||
[Analyze grammar]

samudraparidhānīye devi garbhaṃ samāśraya |
mudrite |
nyastagarbharakṣā |
śvabhraṃ mṛdbhistatassamya kpūrayitvā samantataḥ || 25 ||
[Analyze grammar]

pañcarātraṃ trirātraṃ vā rakṣāṃ kuryādatandhritaḥ |
acāryadakṣiṇā |
śataniṣkaṃ tadardhaṃ vā tadardhamathavāpi vā || 26 ||
[Analyze grammar]

śraddhayā dakṣiṇāṃ dadyādācāryāyāgrahārakṛt |
dviguṇaṃ triguṇaṃ niṣkaṃ purādau dakṣiṇā smṛtā || 27 ||
[Analyze grammar]

garbhanyāsānantaraṃ dvijānāṃ gṛhe saṃveśaḥ |
garbhanyāse kṛte paścāt dvajān saṃveśayedgṛhe |
vāstu devasthāpanam |
vāstudevān yathānyāyaṃ krameṇa sthāpayetsudhīḥ || 28 ||
[Analyze grammar]

pañcamūrterharergāmādau |
sthāpane pañcayajñādi sāphalyam |
sthāpayedgrāmamadhye tu pañcamūrtimayaṃ harim |
viprāṇāṃ pañcayajñoyameva sāphalyamaśnute || 29 ||
[Analyze grammar]

sākalya |
cāturāśramyasaṃddhyardhaṃ caturmūrtimathāpi vā |
sarvārthamekamūtiṃ vā grāmamadhye samarcayet || 30 ||
[Analyze grammar]

yoginaṃ bhoginaṃ vāpi kārayedacyutaṃ prabhum |
āsīnaṃ vā śayānaṃ vā tiṣṭhantaṃ vā samarcayet || 31 ||
[Analyze grammar]

sṛṣṭikṛdbhogaśayanaṃ devadevasya kīrtyate |
saṃhāraṃ bhogaśayanam tathā sanaharervapuḥ || 32 ||
[Analyze grammar]

jāmadagnyaṃ nārcayet |
viśvarūpadharaṃ devaṃ jāmadagnyaṃ ca nārcayet |
ālayadvārāṇāṃ digbhedena phalabhedaḥ |
prāgdvāraṃ sukhadaṃ viddhi paścimaṃ puṣṭivardhanam || 33 ||
[Analyze grammar]

śubhadam |
dhanadaṃ cottaraṃ dvāraṃ yāmyaṃ ca mokṣadam |
bhāskarādīnāṃ sthānadvāra nirūpaṇam |
aindretu bhāskarasthānaṃ pratyagdvāraṃ tu kalpayet || 34 ||
[Analyze grammar]

pāvake madanasthānaṃ pratyagdhvāraṃ prakalpayet |
subrahmaṇyasya yāmye syātpūrvadvārani ketanam || 35 ||
[Analyze grammar]

nairṛte vighna rāhasya pūrvadvāraṃ prakalpayet |
vāruṇyāṃ sthāpayedvīṣṇuṃ śrībhūmisahitaṃ sthitam || 36 ||
[Analyze grammar]

āsīnaṃ vā śriyo petaṃ garuḍārūḍhameva vā |
viśvarūpadharaṃ bhogaśayanaṃ vā prakalpayet || 37 ||
[Analyze grammar]

prāṅmukhaṃ tu prakurvīta paścime viṣṇumandiram |
paścime tu śrīyasthsānamatha vā kalpayedbhudhaḥ || 38 ||
[Analyze grammar]

vāyavyāṃ prāṅmukhaṃ sthānaṃ durgāyai parikalpayet |
dhānadaṃ cottare sthānaṃ jṛmbhalādisamanvitam || 39 ||
[Analyze grammar]

aiśānyāmaiśvaraṃ sthānaṃ someśānāntare'pi vā |
ingreśānāntare vāpi nānyatra parikalpayet || 40 ||
[Analyze grammar]

āgreyyāṃ ca mahāmoṭīṃ grāmāddhūratare sthitām |
nairṛte caiva śāstāraṃ grāmāddhūratare sthitam || 41 ||
[Analyze grammar]

grāmasya cottare vārśve kiñciddhūratare sthitam |
mātṛsthānaṃ bhavettatra sarvāstāścottarānanāḥ || 42 ||
[Analyze grammar]

aiśānā vātha mātṝṇāṃ nātidūre gṛhaṃ bhavet |
āgneyyāṃ vā guhaṃ durgāṃ vāyusomāntare'pi vā || 43 ||
[Analyze grammar]

rajju pāta śriśūlasūtrasandhyādiṣu devasthāna gṛhādīnāṃ niṣedhaḥ |
rajjupā teṣu sarvatra triśūle sūtrasandhaṣu |
devasthānaṃ na kartavyaṃ vīdhyagreṣu viśeṣataḥ || 44 ||
[Analyze grammar]

gṛhāśca naiva kartavyāstatra vaṃśarddhimacchatā |
pramādāstuṣu kuryāccet grāmādīnāṃ kṣayo bhavet || 45 ||
[Analyze grammar]

statrevaṃ śuddhi |
grāmamadhye harerarcanaṃ mantrakriyādi |
sarvalopānāṃ prāyaścittaṃ bhavati |
mantrahānau kriyāhānau havyavyādi karmasu |
prāyaścittaṃ bhavettasya grāmamadhyārcanaṃ hare || 46 ||
[Analyze grammar]

mantrahāniḥ kriyāhānirhanyakavyavivarjitaḥ |
bhāskarādiparivārāṇāmarcane phalaviśeṣaḥ |
ārādhane bhāskarasya grāme rogo na jāyate |
saubhāgyasaumyasaundharyaguṇāḥ kāmasya pūjanāt || 47 ||
[Analyze grammar]

bhūtādayo nṛṇāṃ naiva bhaveyurguha pūjanāt |
sarvavighnā vinaśyanti vighna rājasya pūjanāt || 48 ||
[Analyze grammar]

vāruṇyāṃ pūjayedviṣṇuṃ bhuktimukti phalapradam |
durgāṃ sampūjayeddevīṃ nityamāyurvivṛddhaye || 49 ||
[Analyze grammar]

sampūjayennityamāyurjamayavivardhanam. caiva bālānāṃ na vipadbhavet |
śāstuḥ pūjanayā caiva puṣanti grāmavāsinaḥ || 51 ||
[Analyze grammar]

nityam |
mātṛpūjanayā nityaṃ piśācā naiva pīḍakāḥ |
pura malikayormadhye hareḥ sthāpananiṣedhaḥ |
pure ca malikāyāṃ ca madhye na sthāpayeddharim || 52 ||
[Analyze grammar]

analomajānāṃ madhye haryarcananiṣedhaḥ |
vāse'nulomajānāṃ ca madhyena harimarcayet |
śūdrādīnāṃ vāstudevatāniṣedaḥ |
śūdrāṇāṃ pratilomānāṃ sa vāstu na ca devatā || 53 ||
[Analyze grammar]

yadi syādavivekena rājā rāṣṭraṃ ca naśyati |
grāmādau devotsavarde vāstu devaklapananiṣedhaḥ |
devotsavārdhe grāmādau vāttedevānna kalpayet || 54 ||
[Analyze grammar]

aṅgino naiva svāṅgāni kalpayanti svata ntravat |
kalpayeyuḥ prajā nāṃ ca rāṣṭrasya pratikūlakāḥ || 55 ||
[Analyze grammar]

aṅgāni bhogāsanaṃca sarvatra śayanaṃ sṛṣṭhisaṃjñitam |
yānakaṃ ca kriyopetaṃ sarvatraivatu kārayet || 59 ||
[Analyze grammar]

bhāgasthānaṃ rdvijaśreṣṭhaiḥ kāryaṃ dinaka rārcanam || 63 ||
[Analyze grammar]

dvijenddhreśca |
madanaṃ gaṇanāthaṃ ca subrahmaṇyaṃ śivadvijaḥ |
pūjayeddhanadādīnāṃ pūjako vipra iiṣyate || 64 ||
[Analyze grammar]

durgāṃ sampūjayeddhevīṃ sadā bhāgavatassvayam |
mātṝṇāmarcanaṃ kāryaṃ tat jñaiḥ pāraśavaistathā || 65 ||
[Analyze grammar]

śāstāraṃ ca māhāmoṭīṃ kulālaḥ pūjayetsadā |
suvarṇakārāmbhaṣṭhānāṃ grāmasyāntaḥ prakalpanam |
svarṇāmbhaṣṭhakalābhijñān grāmasyāntaḥ prakalpayet || 66 ||
[Analyze grammar]

sumarṇāmbhaṣṭhakārajñān |
pratilomādīnāṃ sthānam |
anyeṣāṃ pratilomānāṃ bahirgrāmātprakalpayet |
prācyāṃ diśyanulomānāṃ sthāpanaṃ karmiṇāṃ bhavet || 67 ||
[Analyze grammar]

anyeṣāmanulemānāṃ udakāśaye |
dvijanmanāṃśvaśāsesthānaviśeṣaḥ |
yāmye taṭe taṭākasya śśaśānaṃ syāddvijanmanām || 69 ||
[Analyze grammar]

bandhakālaye. anyeṣāṃ pratilomānāṃ diśaḥ prācyādayo viduḥ |
itthaṃ prakalpayedgrāmaṃ nagaraṃ kulameva vā || 70 ||
[Analyze grammar]

idamardhaṃ kvacadadhikamasti |
muktimāpnoti puruṣaḥ punarnehopajāyate |
upakurvantī ye martyā dravyairvā mānasena vā || 71 ||
[Analyze grammar]

sa pumān punare va na jāyate |
svargaloke vasantyete kālaṃ kalpāvasānikam |
rakṣanti ye yathāklṛptaṃ grāmādīn pṛthivīśvarāḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 2

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: