Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 102 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
patitaṃ vīrabhadraṃ tu dṛṃṣṭvā rudragaṇā bhayāt |
āgatāste raṇaṃ hitvā krośamānā maheśvaram || 1 ||
[Analyze grammar]

atha kolāhalaṃ śrutvā gaṇānāṃ caṃdraśekharaḥ || 2 ||
[Analyze grammar]

abhyayādvṛṣamārūḍhaḥ saṃgrāmaṃ prahasanniva |
rudramāyāṃ tamālokya siṃhanādairgaṇāḥ punaḥ || 3 ||
[Analyze grammar]

nivṛttāḥ saṃgare daityānnijaghnuḥ śaravṛṣṭibhiḥ |
daityāśca bhīṣaṇaṃ rudraṃ dṛṣṭvā sarve vidudruvuḥ || 4 ||
[Analyze grammar]

kārttikavratinaṃ dṛṣṭvā pātakānīva tadbhayāt |
atha jālaṃdharo daityānvidrutānprekṣya saṃgare || 5 ||
[Analyze grammar]

roṣādadhāvaccaṃḍīśaṃ muṃcanbāṇānsahasraśaḥ |
śuṃbho niśuṃbho'śvamukhaḥ kālanemirbalāhakaḥ || 6 ||
[Analyze grammar]

khaḍgaromā pracaṃḍaśca ghasmaraśca śivaṃ yayuḥ |
bāṇāṃdhakārasaṃcchannaṃ dṛṣṭvā gaṇabalaṃ śivaḥ || 7 ||
[Analyze grammar]

tadbāṇajālaṃ vicchidya svabāṇairāvṛṇonnabhaḥ |
daityāṃśca bāṇavātyābhiḥ pīḍitānakarottadā || 8 ||
[Analyze grammar]

pracaṃḍajālabāṇaughairapātayata bhūtale |
khaḍgaromṇaḥ śiraḥ kopāttathā paraśunācchinat || 9 ||
[Analyze grammar]

balāhakasya ca śiraḥ khaṃṭvāgenākaroddvidhā |
baddhvā ca ghasmaraṃ daityaṃ pāśenābhyahanādbhuvi || 10 ||
[Analyze grammar]

vṛṣabheṇa hatāḥ kecitkecidbāṇairnirākṛtāḥ |
na śekurasurāḥ sthātuṃ gajāḥ siṃhārditā yathā || 11 ||
[Analyze grammar]

tataḥ kopaparītātmā vegādrudraṃ jalaṃdharaḥ |
āhvayāmāsa samare tīvrāśanisamasvanaḥ || 12 ||
[Analyze grammar]

jalaṃdhara uvāca |
yudhyasvādya mayā sārddhaṃ kimebhirnihitaistava |
yacca kiṃcidbalaṃ te'sti taddarśaya jaṭādhara || 13 ||
[Analyze grammar]

nārada uvāca |
ityuktvā bāṇasaptatyā jaghāna vṛṣabhadhvajam |
tānaprāptānśitairbāṇaiściccheda prahasanniva || 14 ||
[Analyze grammar]

tato hayāndhvajaṃ chatraṃ dhanuściccheda saptabhiḥ |
sacchinnadhanvā viratho gadāmādāya vīryavān || 15 ||
[Analyze grammar]

abhyadhāvacchivastāvadgadābāṇairdvidhākarot |
tathāpi muṣṭimudyamya yayau rudrajighāṃsayā || 16 ||
[Analyze grammar]

tāvacchivena bāṇaughaiḥ krośamātramapākṛtaḥ |
tato jālaṃdharo daityo matvā rudraṃ balādhikam || 17 ||
[Analyze grammar]

sasarja māyāṃ gāṃdharvīmadbhutāṃ rudramohinīm |
tato jaguśca nanṛturgaṃdharvāpsarasāṃgaṇāḥ || 18 ||
[Analyze grammar]

tālaveṇumṛdaṃgāṃśca vādayaṃtaḥ parasparam |
taṃ dṛṣṭvā mahadāścaryaṃ rudro nādavimohitaḥ || 19 ||
[Analyze grammar]

patitānyapi śastrāṇi karebhyo na viveda saḥ |
ekāgrabhūtamālokyarudraṃ daityo jalaṃdharaḥ || 20 ||
[Analyze grammar]

kāmārttaḥ sañjagāmāśu yatra gaurī sthitābhavat |
yuddhe śuṃbhaniśuṃbhākhyau sthāpayitvā mahābalau || 21 ||
[Analyze grammar]

daśadordaṃḍapaṃcāsyastrinetraśca jaṭādharaḥ |
mahāvṛṣabhamārūḍhaḥ sa babhūva jalaṃdharaḥ || 22 ||
[Analyze grammar]

atha rudraṃ samāyāṃtamālokya bhavavallabhā |
abhyāyayau sakhīmadhyāttaddarśanapathe'bhavat || 23 ||
[Analyze grammar]

yāvaddadarśa cārvagīṃ pārvatīṃ danujeśvaraḥ |
tāvatsa vīryaṃ mumuce jaḍāṃgaścābhavattadā || 24 ||
[Analyze grammar]

atha jñātvā tadā gaurī dānavaṃ bhayavihvalā |
jagāmāṃtarhitā tāvatsā tadottaramānasam || 25 ||
[Analyze grammar]

tāmadṛṣṭvā tadā daityaḥ kṣaṇādvidyullatāmiva |
javenāyātpunaryuddhaṃ yatra devo vṛṣadhvajaḥ || 26 ||
[Analyze grammar]

pārvatyapi mahāviṣṇuṃ sasmāra manasā tadā |
tāvaddadarśa taṃ devī sopaviṣṭaṃ samīpagam || 27 ||
[Analyze grammar]

pārvatyuvāca |
viṣṇo jalaṃdharo daityaḥ kṛtavānparamādbhutam |
tatkiṃ na viditaṃ te'sti ceṣṭitaṃ tasya durmateḥ || 28 ||
[Analyze grammar]

śrībhagavānuvāca |
tenaiva darśitaḥ paṃthā vayamapyanvayāmahe |
nānyathā sa bhavedvadhyaḥ pātivratyātsurakṣitaḥ || 29 ||
[Analyze grammar]

nārada uvāca |
jagāma viṣṇurityuktvā punarjālaṃdharaṃ puram |
atha rudraśca gaṃdharvānugataḥ saṃgare sthitaḥ || 30 ||
[Analyze grammar]

aṃtarddhānagatāṃ māyāṃ dṛṣṭvā tu bubudhe tadā |
tataḥ śivo vismitamānasaḥ punarjagāma yuddhāya jalaṃdharaṃ ruṣā || 31 ||
[Analyze grammar]

sa cāpi daityaḥ punarāgataṃ śivaṃ dṛṣṭvā śaraughaiḥ samavākiradraṇe || 32 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārttikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde daityakapaṭavarṇanonāma dvyadhikaśatatamo'dhyāyaḥ || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 102

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: