Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 91 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
ityuktvā bhagavānviṣṇuḥ śapharītulyarūpadhṛk |
sa papātāṃjalau viṃdhye nivāse kaśyapasya ca || 1 ||
[Analyze grammar]

sa taṃ kamaṃḍalau kṣipraṃ kṛpayā kṣiptavānmuniḥ |
tāvatsa na mamau tatra tataḥ kūpe nyaveśayat || 2 ||
[Analyze grammar]

tatrāpi na mamau tāvatkāsāre prākṣipatsatām |
evaṃ sa sāgare kṣiptastatra so'pyanvavarddhata || 3 ||
[Analyze grammar]

tato'vadhītsa taṃ śaṃkhaṃ viṣṇurvai matsyarūpadhṛk |
atha taṃ svakare dhṛtvā badarīvanamāgataḥ || 4 ||
[Analyze grammar]

tatrāhūya ṛṣīnsarvānidamājñāpayadvibhuḥ |
śrīkṛṣṇa uvāca |
jalāṃtare viśīrṇāṃstu yūyaṃ vedānpramārjatha || 5 ||
[Analyze grammar]

ānayadhvaṃ ca tvaritāḥ sarahasyaṃ jalāṃtarāt |
tāvatprayāge tiṣṭhāmi devatāgaṇasaṃyutaḥ || 6 ||
[Analyze grammar]

nārada uvāca |
tatastaiḥ sarvamunibhistapobalasamanvitaiḥ |
uddhāritāḥ ṣaḍaṃgāste vedā yajñasamanvitāḥ || 7 ||
[Analyze grammar]

teṣu yāvanmitaṃ yena labdhaṃ tāvanmitasya hi |
sa sa eva ṛṣirjātastadāprabhṛti pārthiva || 8 ||
[Analyze grammar]

atha sarve'pi saṃgamya prayāgaṃ munayo yayuḥ |
viṣṇave savidhātre te labdhānvedānnyavedayan || 9 ||
[Analyze grammar]

labdhvā vedānsayajñāṃstu brahmāharṣasamanvitaḥ |
ayajaccāśvamedhena devarṣigaṇasaṃvṛtaḥ || 10 ||
[Analyze grammar]

yajñā te devadeveśa siddhapannagaguhyakāḥ |
nipatya daṃḍavadbhūmau vijñaptiṃ tatra cakrire || 11 ||
[Analyze grammar]

devā ūcuḥ |
devadevajagannātha vijñaptiṃ śṛṇu naḥ prabho |
harṣakālo'yamasmākaṃ tasmāttvaṃ varado bhava || 12 ||
[Analyze grammar]

sthāne'sminnṛṣayo vedānnaṣṭānprāpuḥ punaḥ svayam |
yajñabhāgānvayaṃ prāptāstvatprasādādramāpate || 13 ||
[Analyze grammar]

sthānametadapi śreṣṭhaṃ pṛthivyāṃ puṇyavarddhanam |
bhuktimuktipradaṃ cāstu prasādādbhavataḥ sadā || 14 ||
[Analyze grammar]

kālo'pyayaṃ mahāpuṇyo brahmaghnādiviśuddhikṛt |
dattākṣayakaraścāstu varametadvadasva naḥ || 15 ||
[Analyze grammar]

śrīviṣṇuruvāca |
mamāpyetanmataṃ devā yadbhavadbhirudāhṛtam |
tattathāstu labhatvetadbrahmakṣetramiti prathām || 16 ||
[Analyze grammar]

sūryavaṃśodbhavo rājā gaṃgāmatrānayiṣyati |
sā sūryakanyayā cātra kāliṃdyā saṃgamiṣyati || 17 ||
[Analyze grammar]

yūyaṃ ca sarve brahmādyā nivasadhvaṃ mayā saha |
tīrtharāje'ti vikhyātaṃ tīrthametadbhaviṣyati || 18 ||
[Analyze grammar]

dānaṃ tapo vrataṃ homo japapūjādikāḥ kriyāḥ |
anaṃtaphaladāḥ saṃtu matsāṃnidhyapradāḥ sadā || 19 ||
[Analyze grammar]

brahmahatyādi pāpāni bahujanmakṛtānyapi |
darśanādasya tīrthasya vināśaṃ yāṃtu tatkṣaṇāt || 20 ||
[Analyze grammar]

dehatyāgaṃ tathā dhīrāḥ kurvaṃti mama sannidhau |
mattanuṃ praviśaṃtyeva punarjanmani no narāḥ || 21 ||
[Analyze grammar]

pitṝnnirdiśya ye śrāddhaṃ kurvaṃtyatra samāgatāḥ |
teṣāṃ pitṛgaṇāḥ sarve yāṃtu te matsalokatām || 22 ||
[Analyze grammar]

kālo'pyeṣa mahāpuṇyaphalado'stu sadā nṛṇām |
sūryye makarage prātaḥ snāyināṃ pāpanāśanam || 23 ||
[Analyze grammar]

makarastharavau māghe prātaḥ snānaṃ prakurvatām |
darśanādeva pāpāni yāṃti sūryādyathā tamaḥ || 24 ||
[Analyze grammar]

salokatvaṃ sarūpatvaṃ samīpatvaṃ trayaṃ kramāt |
nṛṇāṃ dadāmyahaṃ snānānmāghe makarage ravau || 25 ||
[Analyze grammar]

yūyaṃ munīśvarāḥ sarve śṛṇudhvaṃ varado'smi vaḥ |
badarīvanamadhye'haṃ sadā tiṣṭhāmi sarvagaḥ || 26 ||
[Analyze grammar]

anyatra daśabhirvarṣaistapasāvāpyate phalam |
tadatra divasaikena bhavadbhiḥ prāpyate sadā || 27 ||
[Analyze grammar]

sthānasya darśanaṃ tasya ye kurvaṃti narottamāḥ |
jīvanmuktāstadā teṣu pāpaṃ naivāvatiṣṭhate || 28 ||
[Analyze grammar]

sūta uvāca |
evaṃ devāndevadevastaduktvā tatraivāṃtarddhānamāgātsa vedhāḥ |
devāḥ sarve'pyaṃśakaistatra tasthuścāṃtarddhānaṃ prāpuriṃdrādayaste || 29 ||
[Analyze grammar]

imāṃ ca gāthāṃ śṛṇuyānnarottamo yaḥ śrāvayedvāpi viśuddhacittaḥ |
sa tīrtharājaṃ badarīvanaṃ yatkṛtvā phalaṃ māṃ samavāpnuyācca || 30 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe uttarakhaṃḍe paṃcapaṃcāśatsahasrasaṃhitāyāṃ kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde śaṃkhāsuravadho vedāgame prayāgamāhātmyaṃ nāmaikanavatitamo'dhyāyaḥ || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 91

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: