Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
āgataṃ vīkṣya śrīrāmaṃ śatrughnaḥ praṇatārtiham |
bhrātaraṃ sakalādduḥkhānmukto'bhūddvijasattama || 1 ||
[Analyze grammar]

hanūmānvīkṣya vibhrāṃto rāmasya caraṇau mudā |
vavaṃde bhaktarakṣārthamāgataṃ nijagāda ca || 2 ||
[Analyze grammar]

svāmiṃstavaitadyuktaṃ tu svabhaktaparipālanam |
yatsaṃgrāme jitaṃ sarvaṃ pāśabaddhamamocayaḥ || 3 ||
[Analyze grammar]

vayaṃ tvidānīṃ dhanyā vai yaddrakṣyāmo bhavatpade |
jeṣyāmo'rīnkṣaṇādeva tvatkṛpāto raghūdvaha || 4 ||
[Analyze grammar]

śeṣa uvāca |
sthāṇustadāgataṃ rāmaṃ yogināṃ dhyānagocaram |
patitvā pādayorvipra jagāda praṇatābhayam || 5 ||
[Analyze grammar]

ekastvaṃ puruṣaḥ sākṣātprakṛteḥ para īryase |
yaḥ svāṃśakalayā viśvaṃ sṛjasyavasi haṃsi ca || 6 ||
[Analyze grammar]

arūpastvamaśeṣasya jagataḥ kāraṇaṃ param |
eka eva tridhārūpaṃ gṛhṇāsi kuhakānvitaḥ || 7 ||
[Analyze grammar]

sṛṣṭau vidhātṛrūpeṇa pālane svayamāsa ca |
pralaye jagataḥ sākṣādahaṃ śarvākhyatāṃ gataḥ || 8 ||
[Analyze grammar]

tava yatparameśasya hayamedhakratukriyā |
brahmahatyāpanodāya tadviḍaṃbanamadbhutam || 9 ||
[Analyze grammar]

yatpādaśaucamamalaṃ gaṃgākhyaṃ śirasoṃ'tarā |
vahāmi pāpaśāṃtyarthaṃ tasya te pātakaṃ kutaḥ || 10 ||
[Analyze grammar]

mayā bahvapakārāya kṛtaṃ karma tava sphuṭam |
kṣamyatāṃ tatkṛpālo hi bhavato vyavadhāyakam || 11 ||
[Analyze grammar]

kiṃ karomi mayā satyapālanārthamidaṃ kṛtam |
jānanprabhāvaṃ bhavato bhaktarakṣārthamāgataḥ || 12 ||
[Analyze grammar]

asau purā ujjayinyāṃ mahākālaniketane |
snātvā śiprākhya sariti tapastepe mahādbhutam || 13 ||
[Analyze grammar]

tataḥ prasanno jāto'haṃ jagāda bhūmipaṃ prati |
yācasveti mahārāja sa vavre rājyamadbhutam || 14 ||
[Analyze grammar]

mayā proktaṃ devapure tava rājyaṃ bhaviṣyati |
yāvadrāmahayaḥ puryāmāgamiṣyati yājñikaḥ || 15 ||
[Analyze grammar]

tāvatprabhṛtyahaṃ sthāsye tava rakṣārthamudyataḥ |
etaddattavaro rāma kiṃ karomi svasatyataḥ || 16 ||
[Analyze grammar]

ghṛṇito'smyadhunā rājñā saputrapaśubāṃdhavaḥ |
hayaṃ samarpyate pādasevāṃ rājā vidhāsyati || 17 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya maheśasya raghūttamaḥ |
uvāca dhīrayā vācā kṛpayā pūrṇalocanaḥ || 18 ||
[Analyze grammar]

rāma uvāca |
devānāmayamevāsti dharmo bhaktasya pālanam |
tvayā sādhukṛtaṃ karma yadbhakto rakṣito'dhunā || 19 ||
[Analyze grammar]

mamāsi hṛdaye śarva bhavato hṛdaye tvaham |
āvayoraṃtaraṃ nāsti mūḍhāḥ paśyaṃti durdhiyaḥ || 20 ||
[Analyze grammar]

ye bhedaṃ vidadhatyaddhā āvayorekarūpayoḥ |
kuṃbhīpākeṣu pacyaṃte narāḥ kalpasahasrakam || 21 ||
[Analyze grammar]

ye tvadbhaktāsta evāsanmadbhaktā dharmasaṃyutāḥ |
madbhaktā api bhūyasyā bhaktyā tava natiṃkarāḥ || 22 ||
[Analyze grammar]

śeṣa uvāca |
itthaṃ bhāṣitamākarṇya śarvo vīramaṇiṃ nṛpam |
mūrcchitaṃ jīvayāmāsa karasparśādinā prabhuḥ || 23 ||
[Analyze grammar]

anyānapi sutānasya mūrcchitāñcharapīḍitān |
jīvayāmāsa sa mṛḍaḥ samarthaḥ prabhurīśvaraḥ || 24 ||
[Analyze grammar]

sajjaṃ vidhāya taṃ bhūpaṃ śrīrāmapadayornatim |
kārayāmāsa bhūteśaḥ putrapautraiḥ parīvṛtam || 25 ||
[Analyze grammar]

dhanyo rājā vīramaṇiryo dadarśa raghūttamam |
yogibhiryoganiṣṭhābhirduṣprāpamayutāyutaiḥ || 26 ||
[Analyze grammar]

te natvā raghunāthaṃ taṃ kṛtārthī kṛtavigrahāḥ |
brahmādibhiḥ pūjyatamā abhūvandvijasattama || 27 ||
[Analyze grammar]

śatrughna hanumadbhyāṃ ca puṣkalādibhirudbhaṭaiḥ |
pariṣṭutāya rāmāya dadau rājā hayottamam || 28 ||
[Analyze grammar]

rājyena sahitaṃ sarvaṃ saputrapaśubāṃdhavam |
śarveṇa preritaḥ prādādbhūpo vīramaṇistadā || 29 ||
[Analyze grammar]

tato rāmo nutaḥ sarvairvairibhirnijasevakaiḥ |
śatrughnādibhiratyaṃtamutsukaiśca viśeṣataḥ || 30 ||
[Analyze grammar]

rathe maṇimaye tiṣṭhanbabhūva sa tirohitaḥ |
aṃtarhite rāmabhadre sarve prāpuḥ suvismayam || 31 ||
[Analyze grammar]

mā jānīhi manuṣyaṃ taṃ rāmaṃ lokaikavaṃditam |
jale sthale ca sarvatra vartate saṃsthitaḥ sadā || 32 ||
[Analyze grammar]

tato vīrā alaṃ hṛṣṭā anyonyaṃ parirebhire |
tūryamaṃgalavāditraiḥ sumahānutsavo'bhavat || 33 ||
[Analyze grammar]

tato mukto hayaḥ sarvairvīraiḥ śastrāstrakovidaiḥ |
sarvairanugataḥ prītairvismayena samanvitaiḥ || 34 ||
[Analyze grammar]

śarvaḥ satyapratijñaśca tamanujñāpya sevakam |
śrīrāmaṃ śaraṇaṃ procya yāhi lokaikadurllabham || 35 ||
[Analyze grammar]

svayamaṃtarhitastatra pralayotpattikārakaḥ |
kailāsamagamaccharvaḥ sevakaiḥ pariśobhitaḥ || 36 ||
[Analyze grammar]

bhūpo vīramaṇirdhyāyañchrīrāmacaraṇodajam |
śatrughnena yayau sākaṃ balinā balasaṃyutaḥ || 37 ||
[Analyze grammar]

etadrāmasya caritaṃ ye śṛṇvaṃti narottamāḥ |
teṣāṃ saṃsārajaṃ duḥkhaṃ na bhaviṣyati karhicit || 38 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
hayaprasthānaṃnāma ṣaṭcatvāriṃśattamo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 46

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: