Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 63 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukarmovāca |
tayoścāpi dvijaśreṣṭha mātāpitrośca snātayoḥ |
putrasyāpi hi sarvāṃge pataṃtyaṃbukaṇā yadā || 1 ||
[Analyze grammar]

sarvatīrthasamaṃ snānaṃ putrasyāpi sujāyate |
patitaṃ vikalaṃ vṛddhamaśaktaṃ sarvakarmasu || 2 ||
[Analyze grammar]

vyādhitaṃ kuṣṭhinaṃ tātaṃ mātaraṃ ca tathāvidhām |
upācarati yaḥ putrastasya puṇyaṃ vadāmyaham || 3 ||
[Analyze grammar]

viṣṇustasya prasannātmā jāyate nātra saṃśayaḥ |
prayāti vaiṣṇavaṃ lokaṃ yadaprāpyaṃ hi yogibhiḥ || 4 ||
[Analyze grammar]

pitarau vikalau dīnau vṛddhāvetau gurū sutaḥ |
mahāgadena saṃprāptau parityajati pāpadhīḥ || 5 ||
[Analyze grammar]

putro narakamāpnoti dāruṇaṃ kṛmisaṃkulam |
vṛddhābhyāṃ ca samāhūto gurūbhyāmiha sāṃpratam || 6 ||
[Analyze grammar]

na prayāti suto bhūtvā tasya pāpaṃ vadāmyaham |
viṣṭhāśī jāyate mūḍho grāmaghroṇī na saṃśayaḥ || 7 ||
[Analyze grammar]

yāvajjanmasahasraṃ tu punaḥ śvā cābhijāyate |
putragehesthitau vṛddhau mātā ca janakastathā || 8 ||
[Analyze grammar]

abhojayitvā tāvannaṃ svayamatti ca yaḥ sutaḥ |
mūtraṃ viṣṭhāṃ sa bhuṃjīta yāvajjanmasahasrakam || 9 ||
[Analyze grammar]

kṛṣṇasarpo bhavetpāpī yāvajjanmaśatadvayam |
mātaraṃpitaraṃ vṛddhamavajñāya pravarttate || 10 ||
[Analyze grammar]

grāhopi jāyate duṣṭo janmakoṭiśatairapi |
tāvetau kutsate putraḥ kaṭukairvacanairapi || 11 ||
[Analyze grammar]

sa ca pāpī bhavedvyāghraḥ paścādṛkṣaḥ prajāyate |
mātaraṃpitaraṃ putro yo na manyeta duṣṭadhīḥ || 12 ||
[Analyze grammar]

kuṃbhīpāke vasettāvadyāvadyugasahasrakam |
nāsti mātṛsamaṃ tīrthaṃ putrāṇāṃ ca pituḥ samam || 13 ||
[Analyze grammar]

tāraṇāya hitāyaiva ihaiva ca paratra ca |
tasmādahaṃ mahāprājña pitṛdevaṃ prapūjaye || 14 ||
[Analyze grammar]

mātṛdevaṃ sarvadeva yogayogī tathābhavam |
mātṛpitṛprasādena saṃjātaṃ jñānamuttamam || 15 ||
[Analyze grammar]

trilokīyaṃ samastā tu saṃyātā mama vaśyatām |
arvācīnagatiṃ jāne devasyāsya mahātmanaḥ || 16 ||
[Analyze grammar]

vāsudevasya tasyaiva parācīnāṃ mahāmate |
sarvaṃ jñānaṃ samudbhūtaṃ pitṛmātṛprasādataḥ || 17 ||
[Analyze grammar]

ko na pūjayate vidvānpitaraṃ mātaraṃ tathā |
sāṃgopāṃgairadhītaistaiḥ śrutiśāstrasamanvitaiḥ || 18 ||
[Analyze grammar]

vedairapi ca kiṃ viprā pitā yena na pūjitaḥ |
mātā na pūjitā yena tasya vedā nirarthakāḥ || 19 ||
[Analyze grammar]

yajñaiśca tapasā vipra kiṃ dānaiḥ kiṃ ca pūjanaiḥ |
prayāti tasya vaiphalyaṃ na mātā yena pūjitā || 20 ||
[Analyze grammar]

na pitā pūjito yena jīvamāno gṛhe sthitaḥ |
eṣa putrasya vai dharmastathā tīrthaṃ nareṣviha || 21 ||
[Analyze grammar]

eṣa putrasya vai mokṣastathā janmaphalaṃ śubham |
eṣa putrasya vai yajño dānameva na saṃśayaḥ || 22 ||
[Analyze grammar]

pitaraṃ pūjayennityaṃ bhaktyā bhāvena tatparaḥ |
tasya jātaṃ samastaṃ tadyaduktaṃ pūrvameva hi || 23 ||
[Analyze grammar]

dānasyāpi phalaṃ tena tīrthasyāpi na saṃśayaḥ |
yajñasyāpi phalaṃ prāptaṃ mātā yenāpyupāsitā || 24 ||
[Analyze grammar]

pitā yena subhaktyā ca nityamevāpyupāsitaḥ |
tasya sarvā susaṃsiddhā yajñādyāḥ puṇyadāḥ kriyāḥ || 25 ||
[Analyze grammar]

etadarthaṃ samājñātaṃ dharmaśāstraṃ śrutaṃ mayā |
pitṛbhaktiparo nityaṃ bhavetputro hi pippala || 26 ||
[Analyze grammar]

tuṣṭe pitari saṃprāptaṃ yadurājñā purā sukham |
ruṣṭe pitari ca prāptaṃ mahatpāpaṃ purā śṛṇu || 27 ||
[Analyze grammar]

ruruṇā pauraveṇāpi pitrā śaptena bhūtale |
evaṃ jñānaṃ mayā cāptaṃ dvāvetau yadupāsitau || 28 ||
[Analyze grammar]

etayośca prasādena prāptaṃ phalamanuttamam || 29 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthamāhātmye triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 63

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: