Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṣaṭcatvāriṃśo'dhyāyaḥ |
sukalovāca |
śvasaṃtīṃ śūkarīṃ dṛṣṭvā patitāṃ putravatsalām |
sudevāvakṛpayāviṣṭā gatvā tāṃ duḥkhitāṃ prati || 1 ||
[Analyze grammar]

abhiṣicya mukhaṃ tasyāḥ śītalenodakena ca |
punaḥ sarvāṃgamevāpi duḥkhitāṃ raṇaśālinīm || 2 ||
[Analyze grammar]

puṇyena śītatoyena sā uvācābhiṣiṃcatīm |
uvāca mānuṣīṃ vācaṃ susvaraṃ nṛpatipriyām || 3 ||
[Analyze grammar]

sukhaṃ bhavatu te devi abhiṣiktā tvayā yadi |
saṃparkāddarśanāttedya gato me pāpasaṃcayaḥ || 4 ||
[Analyze grammar]

tadākarṇya mahadvākyamadbhutākārasaṃyutam |
citrametanmayā dṛṣṭaṃ kṛtaṃ te'nāmayaṃ vacaḥ || 5 ||
[Analyze grammar]

paśujātimatīceyaṃ sauṣṭhavaṃ bhāṣate sphuṭam |
svaravyaṃjanasaṃpannaṃ saṃskṛtamuttamaṃ mama || 6 ||
[Analyze grammar]

harṣeṇa vismayenāpi kṛtvā sāhasamuttamam |
tatrasthā sā mahābhāgā taṃ patiṃ vākyamabravīt || 7 ||
[Analyze grammar]

paśya rājannapūrveyaṃ saṃskṛtaṃ bhāṣate mahat |
paśuyonigatā ceyaṃ yathā vai mānuṣo vadet || 8 ||
[Analyze grammar]

tadākarṇya tato rājā sarvajñānavatāṃ varaḥ |
adbhutamadbhutākāraṃ yanna dṛṣṭaṃ śrutaṃ mayā || 9 ||
[Analyze grammar]

tāmuvāca tato rājā sudevāṃ supriyāṃ tadā |
pṛccha caināṃ śubhāṃ kāṃte kā ceyaṃ tu bhaviṣyati || 10 ||
[Analyze grammar]

śrutvā tu nṛpatervākyaṃ sā papraccha ca sūkarīm |
kā bhaviṣyasi tvaṃ bhadre citraṃ te dṛśyate bahu || 11 ||
[Analyze grammar]

paśuyonigatā tvaṃ vai bhāṣase mānuṣaṃ vacaḥ |
sauṣṭhavaṃ jñānasaṃpannaṃ vada me pūrvaceṣṭitam || 12 ||
[Analyze grammar]

bhartuścāpi mahārāja bhaṭasyāsya mahātmanaḥ |
koyaṃ dharmo mahāvīryo gataḥ svargaṃ parākramaiḥ || 13 ||
[Analyze grammar]

ātmanaśca svabhartuśca sarvaṃ pūrvānugaṃ vada |
evamuktvā mahābhāgā virarāma nṛpapriyā || 14 ||
[Analyze grammar]

śūkaryuvāca |
yadi pṛcchasi māṃ bhadre mamāsya ca mahātmanaḥ |
tatsarvaṃ te pravakṣyāmi caritaṃ pūrvaceṣṭitam || 15 ||
[Analyze grammar]

ayameṣa mahāprājño gaṃdharvo gītapaṃḍitaḥ |
raṃgavidyādharo nāma sarvaśāstrārthakovidaḥ || 16 ||
[Analyze grammar]

meruṃ girivaraśreṣṭhaṃ cārukaṃdaranirjharam |
tamāśritya mahātejāḥ pulastyo munisattamaḥ || 17 ||
[Analyze grammar]

tapaścacāra tejasvī nirvyalīkena cetasā |
vidyādharastatra gataḥ svecchayā sa mahāprabho || 18 ||
[Analyze grammar]

tamāśritya giriśreṣṭhaṃ gītamabhyasate tadā |
svaratālasamopetaṃ susvaraṃ cāruhāsini || 19 ||
[Analyze grammar]

gītaṃ śrutvā munistasya dhyānāccalitamānasaḥ |
gāyaṃtaṃ tamuvācedaṃ gītavidyādharaṃ prati || 20 ||
[Analyze grammar]

bhavadgītena divyena devā muhyaṃti nānyathā |
susvareṇa supuṇyena tālamānena paṃḍita || 21 ||
[Analyze grammar]

layayuktena bhāvena mūrcchanā sahitena ca |
me manaścalitaṃ dhyānādgītenānena suvrata || 22 ||
[Analyze grammar]

idaṃ sthānaṃ parityajya anyasthānaṃ vrajasva tat |
gītavidyādhara uvāca |
ātmajñānasamaṃ gītamanyasthānaṃ vrajāmi kim || 23 ||
[Analyze grammar]

duḥkhaṃ dade na kasyāpi sukhado nṛṣu sarvadā |
gītenānena divyena sarvāstuṣyaṃti devatāḥ || 24 ||
[Analyze grammar]

śaṃbhuścāpi samānīto gītadhvanirato dvija |
gītaṃ sarvarasaṃ proktaṃ gītamānaṃdadāyakam || 25 ||
[Analyze grammar]

śṛṃgārādyārasāḥ sarve gītenāpi pratiṣṭhitāḥ |
śobhāmāyāṃti gītena vedāścatvāra uttamāḥ || 26 ||
[Analyze grammar]

gītena devatāḥ sarvāstoṣamāyāṃti nānyathā |
tadevaṃ nindase gītaṃ māmevaṃ paricālayeḥ || 27 ||
[Analyze grammar]

anyāyo'yaṃ mahābhāga tavaiva iha dṛśyate |
pulastya uvāca |
satyamuktaṃ tvayādyaiva gītārthaṃ bahupuṇyadam || 28 ||
[Analyze grammar]

śṛṇu tvaṃ māmakaṃ vākyaṃ mānaṃ tyaja mahāmate |
nāhaṃ gītaṃ prakutsāmi gītaṃ vaṃdāmi nānyathā || 29 ||
[Analyze grammar]

vidyāścaturdaśaivaitā ekībhāvena bhāvadāḥ |
prāṇināṃ siddhimāyāṃti manasā niścalena ca || 30 ||
[Analyze grammar]

tapaśca tadvanmaṃtrāśca susiddhyaṃtyekaciṃtayā |
hṛṣīkāṇāṃ mahāvargaścapalo mama saṃmataḥ || 31 ||
[Analyze grammar]

viṣayeṣveva sarveṣu nayatyātmānamuccakaiḥ |
cālayitvā manastasmāddhyānādeva na saṃśayaḥ || 32 ||
[Analyze grammar]

yatra śabdaṃ na rūpaṃ ca yuvatī naiva tiṣṭhati |
munayastatra gacchaṃti tapaḥsiddhyarthameva hi || 33 ||
[Analyze grammar]

ayaṃ gītaḥ pavitraste bahusaukhyapradāyakaḥ |
na paśyema vayaṃ vīra tiṣṭhāmo vanasaṃsthitāḥ || 34 ||
[Analyze grammar]

anyatsthānaṃ prayāhi tvaṃ novā vayaṃ vrajāmahe |
gītavidhādhara uvāca |
iṃdriyāṇāṃ balaṃ vargaṃ jitaṃ yena mahātmanā || 35 ||
[Analyze grammar]

sa jayī kathyate yogī sa ca vīraḥ sasādhakaḥ |
śabdaṃ śrutvātha vā dṛṣṭvā rūpamevaṃ mahāmate || 36 ||
[Analyze grammar]

calate naiva yo dhyānātsa dhīrastapasādhakaḥ |
bhavāṃstu tejasā hīna iṃdriyairvijito yataḥ || 37 ||
[Analyze grammar]

svargepi nāsti sāmarthyaṃ mama gītasya dharṣaṇe |
varjayaṃti vanaṃ sarve hīnavīryā na saṃśayaḥ || 38 ||
[Analyze grammar]

ayaṃ sādhāraṇo vipra vanadeśo na saṃśayaḥ |
devānāṃ sarvajīvānāṃ yathā mama tathā tava || 39 ||
[Analyze grammar]

kathaṃ gacchāmyahaṃ tyaktvā vanamevamanuttamam |
yūyaṃ gacchaṃtu tiṣṭhaṃtu yadbhavyaṃ tattu nānyathā || 40 ||
[Analyze grammar]

evamābhāṣya taṃ vipraṃ gītavidyādharastadā |
samākarṇya tatastena muninā tasya uttaram || 41 ||
[Analyze grammar]

ciṃtayāmāsa medhāvī kiṃ kṛtvā sukṛtaṃ bhavet |
kṣamāṃ kṛtvā jagāmātha anyatsthānaṃ dvijottamaḥ || 42 ||
[Analyze grammar]

tapaścacāra dharmātmā yogāsanagataḥ sadā |
kāmaṃ krodhaṃ parityajya mohaṃ lobhaṃ tathaiva ca || 43 ||
[Analyze grammar]

sarvendriyāṇi saṃyamya manasā samameva ca |
evaṃ sthitastadā yogī pulastyo munisattamaḥ || 44 ||
[Analyze grammar]

sukalovāca |
gate tasminmahābhāge pulastye munipuṃgave |
kālādiṣṭena tenāpi gītavidyādhareṇa ca || 45 ||
[Analyze grammar]

ciṃtitaṃ suciraṃ kālaṃ na dṛṣṭoyaṃ bhayānmama |
kva gatastiṣṭhate vāpi kurute kiṃ kathaṃ ca saḥ || 46 ||
[Analyze grammar]

jñātvā padmātmajasutamekāṃtavanaśālinam |
gato varāharūpeṇa tasyāśramamanuttamam || 47 ||
[Analyze grammar]

āsanasthaṃ mahātmānaṃ tejojvālāsamāvilam |
dṛṣṭvā cakāra vai kṣobhaṃ tasya viprasya bhāmini || 48 ||
[Analyze grammar]

dharṣayenniyataṃ vipraṃ tuṃḍāgreṇa kuceṣṭayā |
paśuṃ jñātvā mahārāja kṣamate tasya duṣkṛtam || 49 ||
[Analyze grammar]

mūtrayetpurataḥ kṛtvā viṣṭhāṃ ca kurute tataḥ |
nṛtyate krīḍate tatra patati proccaletpunaḥ || 50 ||
[Analyze grammar]

paśuṃ jñātvā parityakto muninā tena bhūpate |
ekadā tu tathāyāte tena rūpeṇa vai punaḥ || 51 ||
[Analyze grammar]

aṭṭāṭṭahāsena punarhāsyamevaṃ kṛtaṃ tadā |
rodanaṃ ca kṛtaṃ tatra gītaṃ gāyati susvaram || 52 ||
[Analyze grammar]

tathā tamāgataṃ vipro gītavidyādharaṃ nṛpa |
ceṣṭitaṃ tasya vai dṛṣṭvā ghoṇireṣa bhavennahi || 53 ||
[Analyze grammar]

jñātvā tasya tu vṛttāṃtaṃ māmevaṃ paricālayet |
paśuṃ jñātvā mayā tyakto duṣṭa eṣa sunirghṛṇaḥ || 54 ||
[Analyze grammar]

evaṃ jñātvā mahātmānaṃ gaṃdharvādhamameva hi |
cukopa muniśārdūlastaṃ śaśāpa mahāmatiḥ || 55 ||
[Analyze grammar]

yasmācchūkararūpeṇa māmevaṃ paricālayeḥ |
tasmādvraja mahāpāpa pāpayoniṃ tu śaukarīm || 56 ||
[Analyze grammar]

śaptastenāpi vipreṇa gato devaṃ puraṃdaram |
tamuvāca mahātmānaṃ kaṃpamāno varānane || 57 ||
[Analyze grammar]

śṛṇu vākyaṃ sahasrākṣa tava kāryaṃ kṛtaṃ mayā |
tapa eva hi kurvansandāruṇaṃ munipuṃgavaḥ || 58 ||
[Analyze grammar]

tasmāttapaḥprabhāvāttu cālitaḥ kṣobhito mayā |
śaptastenāsmi vipreṇa devarūpaṃ praṇāśitam || 59 ||
[Analyze grammar]

paśuyoniṃ gataṃ śakra māmevaṃ parirakṣaya |
jñātvā tasya sa vṛttāṃtaṃ gītavidyādharasya ca || 60 ||
[Analyze grammar]

tena sārdhaṃgataśceṃdrastaṃ muniṃ paryabhāṣata |
dīyatāmanugraho nātha siddhijñosi dvijottama || 61 ||
[Analyze grammar]

kṣamyatāṃ munivaryāsminkriyatāṃ śāpamokṣaṇam |
iti saṃprārthito vipro maheṃdreṇāha hṛṣṭadhīḥ || 62 ||
[Analyze grammar]

pulastya uvāca |
vacanāttava deveśa kṣaṃtavyaṃ ca mayāpi hi |
bhaviṣyati mahārāja manuputro mahābalaḥ || 63 ||
[Analyze grammar]

ikṣvākurnāma dharmātmā sarvadharmānupālakaḥ |
tasya hastādyadā mṛtyurasyaiva ca bhaviṣyati || 64 ||
[Analyze grammar]

tadaiṣa vai svakaṃ dehaṃ prāpsyate nātra saṃśayaḥ |
etatte sarvavṛttāṃtaṃ śūkarasya niveditam || 65 ||
[Analyze grammar]

ātmanaśca pravakṣyāmi patyā sārdhaṃ śṛṇuṣva hi |
mayā ca pātakaṃ ghoraṃ kṛtaṃ yatpāpayā purā || 66 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre |
ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 46

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: