Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramārthamayatvavarṇanaṃ nāma sargaḥ |
trayodaśottaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
sarvatra sarvadā sarvaṃ sarvathā vyomni cinmaye |
sādhu sambhavati svacchaṃ śūnyatvaṃ kha ivākhile || 1 ||
[Analyze grammar]

yatra vittatra sargaśrīravyomni vyomni cāsti vit |
cinmayatvātpadārthānāṃ sarveṣāṃ nāstyavitkvacit || 2 ||
[Analyze grammar]

padārthajātaṃ śailādi yathā svapne purādi vā |
cidevaikaṃ paraṃ vyoma tathā jāgratpadārthabhūḥ || 3 ||
[Analyze grammar]

pāṣāṇākhyānamatredaṃ śṛṇu śrutirasāyanam |
pūrvaṃ mayaiva yaddṛṣṭaṃ citraṃ prakṛtameva vā || 4 ||
[Analyze grammar]

ahaṃ viditavedyatvātkadācitpūrṇamānasaḥ |
tyaktumicchurimaṃ lokaṃ vyavahāraghanabhramam || 5 ||
[Analyze grammar]

dhyānaikaniṣṭhatāmetya śanairviśrāntaye ciram |
tyaktājavañjavībhāva ekāntārthī śamaṃ vrajan || 6 ||
[Analyze grammar]

idaṃ cintitavānasmi kasmiṃścidamarālaye |
saṃsthito vividhāḥ paśyanbhaṅgurā jāgatīrgatīḥ || 7 ||
[Analyze grammar]

virasā khalviyaṃ lokasthitirāpātasundarī |
na jātu sukhadā manye kasyacitkenacitkvacit || 8 ||
[Analyze grammar]

udvegaṃ janayantyantastīvrasaṃvegakhedataḥ |
imā dṛśyadṛśo draṣṭuriṣṭāniṣṭaphalapradāḥ || 9 ||
[Analyze grammar]

kimidaṃ dṛśyate kiṃ vā prekṣyate ko'hameva vā |
sarvaṃ śāntamajaṃ vyoma cinmātrātma niriṅganam || 10 ||
[Analyze grammar]

tasmātsamastasiddhendradevadaityādidurgamam |
supradeśamito gatvā saṅgopyātmānamātmanā || 11 ||
[Analyze grammar]

adṛśyaḥ sarvabhūtānāṃ nirvikalpasamādhigaḥ |
same svacche pade śānte āse vigatavedanam || 12 ||
[Analyze grammar]

tasmātko nu pradeśaḥ syādatyantaṃ śūnyatāṃ gataḥ |
yatraitā nānubhūyante pañcabāhyārthavedanāḥ || 13 ||
[Analyze grammar]

śabdakānanavāryabdabhūtā dhyāninamākulāḥ |
kṣobhayantyapyasaṅkṣubdhāstasmānme girayo'rayaḥ || 14 ||
[Analyze grammar]

nānāvidhā nagendrāṇāmantarā valitā janaiḥ |
deśā viṣamayā eva niśśeṣā viṣayāhibhiḥ || 15 ||
[Analyze grammar]

janairjalacarairvyāptāḥ sāgarāgārakukṣayaḥ |
vividhārambhasaṃrabdhairnagarāṇīva nāgaraiḥ || 16 ||
[Analyze grammar]

taṭānyadryamburāśīnāṃ lokapālapurāṇi ca |
bhūtākulāni śṛṅgāṇi pātālakuharāṇi ca || 17 ||
[Analyze grammar]

gāyantyanilaśītkārairnṛtyanti latikākaraiḥ |
puṣpairhasantyagendrāṇāṃ guhā gahanakoṭarāḥ || 18 ||
[Analyze grammar]

maunimīnamunisparśakampinālacalāmbujāḥ |
sarasyo virasā eva vāryāvartavirāvitāḥ || 19 ||
[Analyze grammar]

pavanaspandasaṅkṣubdhatṛṇapāṃsupatākinī |
raṭatyanilabhāṅkārairnirjanorvyapyasaṃyatā || 20 ||
[Analyze grammar]

tasmādākāśamāśūnyaṃ kasmiṃściddūrakoṇake |
atra tiṣṭhāmyavaṣṭabhya yogayuktimaninditām || 21 ||
[Analyze grammar]

kasmiṃścidekakoṇe'tra kṛtvā kalpanayā kuṭīm |
vajrodaradṛḍhāṃ tasyāmantastiṣṭhāmyavāsanam || 22 ||
[Analyze grammar]

iti sañcintya yāto'hamākāśamasinirmalam |
yāvattadapi paśyāmi sakalaṃ vitatāntaram || 23 ||
[Analyze grammar]

kvacidbhramatsiddhagaṇaṃ kvacidudgarjadambudam |
kvacidvidyādharadharaṃ yakṣotkṣiptakṣayaṃ kvacit || 24 ||
[Analyze grammar]

kvacitbhramatpuravaraṃ prārabdhasamaraṃ kvacit |
kvaciddravajjaladharaṃ kvacidunnṛttayogini || 25 ||
[Analyze grammar]

kvaciddaityapuroḍḍīnaṃ sagandharvapuraṃ kvacit |
kvacidbhramadgrahagaṇaṃ tārakākulitaṃ kvacit || 26 ||
[Analyze grammar]

kvacitkhakhagasaṅghuṣṭaṃ kvacitkṣubdhamahānilam |
kvacidutpātavalitaṃ kvacinmaṅgalamaṇḍitam || 27 ||
[Analyze grammar]

kvaciccāpūrvabhūtaughaṃ nāgaiścāgopitaṃ kvacit |
kvacidarkarathākrāntaṃ kvacidarkarathoddhuram || 28 ||
[Analyze grammar]

kvacidādityadāhārtaṃ śaśiśaityānvitaṃ kvacit |
kvacitkṣudrajanāsahyaṃ kvacidagnyauṣṇyadurgamam || 29 ||
[Analyze grammar]

kvaciduttālavetālaṃ garuḍoḍḍāmaraṃ kvacit |
kvacitsapralayāmbhodaṃ kvacitsapralayānilam || 30 ||
[Analyze grammar]

tato bhūtagaṇāṃstyaktvā dūrāddūrataraṃ gataḥ |
prāptavānahamekāntaṃ śūnyamatyantavistṛtam || 31 ||
[Analyze grammar]

atyantamandapavanaṃ svapne'pyaprāptabhūtakam |
maṅgalotpātarahitamagamyaṃ siddhasantateḥ || 32 ||
[Analyze grammar]

kalpitātha mayā tatra kuṭī prakaṭakoṭarā |
nīrandhrakuḍyanibiḍā padmakuṭmalasundarī || 33 ||
[Analyze grammar]

ghuṇakṣuṇṇāṅgapūrṇendubimbodaramanoharā |
kalhārakundamandārapuṣpaśrīkośaśobhitā || 34 ||
[Analyze grammar]

samagrabhūtāgamyatvaṃ tatra saṅkalpya cetasā |
agamye sarvabhūtānāmahamāsaṃ tadā tataḥ || 35 ||
[Analyze grammar]

baddhapadmāsanaśśāntamanāḥ paramamaunavān |
saṃvatsaraśatāntena nirṇīyotthānamātmanaḥ || 36 ||
[Analyze grammar]

nirvikalpasamādhistho nidrāmudrāmivāgataḥ |
samaḥ somyo nabhassvacchaḥ samutkīrṇa ivāmbarāt || 37 ||
[Analyze grammar]

śuddhaṃ yadanusandhatte cetaḥ paśyati tatkṣaṇāt |
cireṇa vā śāpavaravyaktivadvitataṃ yadā || 38 ||
[Analyze grammar]

tadā varṣaśatenātra bodhabījaṃ dhṛtāṅkuram |
āsīnme hṛdayakṣetre kālasekavikāsataḥ || 39 ||
[Analyze grammar]

samprabuddho'bhavanme'tha jīvo sambuddhavedanaḥ |
śiśirakṣīṇagātrasya madhāviva rasastaroḥ || 40 ||
[Analyze grammar]

tacchataṃ tatra varṣāṇāṃ nimeṣa iva me gatam |
bahvyo'pi kālagatayo bhavantyekadhiyāṃ manāk || 41 ||
[Analyze grammar]

vikāsamāgato bāhyaṃ tato buddhīndriyakramaḥ |
vāsantaḥ puṣparūpeṇa drumasyeva raso mama || 42 ||
[Analyze grammar]

māṃ prāṇapūritamupāgatasaṃvidaṃśamabhyāgatastvahamiti prasṛtaḥ piśācaḥ |
icchāṅganāvivalito'tha kuto'pi sadma pronnāmasannamanavāyurivāgravṛkṣam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 213

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: