Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirvāṇavarṇanaṃ nāma sargaḥ |
ekādaśottaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
jagannāma nabhaḥ svacchaṃ sadbrahma nabhasi sthitam |
nabho nabhasi bhātīdaṃ jagacchabdārtha ityajam || 1 ||
[Analyze grammar]

tvamahaṃ jagadityādiśabdārthairbrahma brahmaṇi |
śāntaṃ samasamābhāsaṃ sthitamasthitameva sat || 2 ||
[Analyze grammar]

samudragirimeghorvīvisphoṭamayamapyajam |
kāṣṭhamaunavadevedaṃ jagadbrahmāvatiṣṭhate || 3 ||
[Analyze grammar]

draṣṭādraṣṭaiva dṛśyasyābhāvātsvātmani saṃsthitaḥ |
kartākartaiva kartavyābhāvataḥ karaṇādṛte || 4 ||
[Analyze grammar]

na jñatvaṃ na ca kartṛtvaṃ na jaḍatvaṃ na bhoktṛtā |
na śūnyatā na cārthatvamiha nāpi nañarthatā || 5 ||
[Analyze grammar]

śilājaṭharavatsatyaṃ ghanamekamajaṃ tatam |
sarvaṃ śāntamanādyantamekaṃ vidhiniṣedhayoḥ || 6 ||
[Analyze grammar]

maraṇaṃ jīvitaṃ satyamasatyamaśubhaṃ śubham |
sarvamekamajaṃ vyoma vīcijālaṃ jalaṃ yathā || 7 ||
[Analyze grammar]

vidbhāga eva dṛśyatvaṃ draṣṭṛtvaṃ caiva gacchati |
etacca kalpanaṃ svapnapurādiṣvanubhūyate || 8 ||
[Analyze grammar]

evamacchaṃ parākāśe svapnapattanavajjagat |
bhāti prathamamevedaṃ brahmaivetthamataḥ sthitam || 9 ||
[Analyze grammar]

tadidaṃ tādṛśaṃ viddhi sarvaṃ sarvātmakaṃ ca yat |
deśāddeśāntaraprāptau vido madhyamanaṅkitam || 10 ||
[Analyze grammar]

cidvyomnaśśāntaśāntasya madhyamevaivamāsthitam |
jagattayeva salilamevormyāditayā yathā || 11 ||
[Analyze grammar]

yadudetyuditaṃ yacca yacca nodeti noditam |
deśāddeśāntaraprāptau vido madhyānna bhedi tat || 12 ||
[Analyze grammar]

ataḥ kilāsya sargasya kāraṇaṃ śaśaśṛṅgavat |
prayatnenāpi cānviṣṭaṃ na kiñcidupalabhyate || 13 ||
[Analyze grammar]

yadakāraṇakaṃ bhāti tadabhātaṃ bhramātmakam |
bhramasyāsatyarūpasya satyatā kathamucyate || 14 ||
[Analyze grammar]

kāraṇena vinā kāryaṃ kila kiṃ nāma vidyate |
yadaputrasya satputradarśanaṃ sa bhramo na sat || 15 ||
[Analyze grammar]

yastvakāraṇako bhāti sa svabhāvo vijṛmbhate |
sarvarūpeṇa saṅkalpagandharvanagarādivat || 16 ||
[Analyze grammar]

deśāddeśāntaraprāptau kṣaṇānmadhyaṃ vido vapuḥ |
svarūpamajahattveva rājate'rthavivartavat || 17 ||
[Analyze grammar]

bodha eva kacatyartharūpeṇa sa ca khādaṇuḥ |
dṛṣṭānto'trānubhūto'ntaḥ svapnasaṅkalpaparvataḥ || 18 ||
[Analyze grammar]

rāmaḥ |
vidyate vaṭabīje'ntaryathā bhāvī mahādrumaḥ |
paramāṇau tathā sargo brahman kasmānna vidyate || 19 ||
[Analyze grammar]

vasiṣṭhaḥ |
yatrāsti bījaṃ tatra syācchākhā vitatarūpiṇī |
janyate kāraṇaiḥ sā ca vitatā sahakāribhiḥ || 20 ||
[Analyze grammar]

samastabhūtapralaye bījamākāri kiṃ bhavet |
sahakāryatha kiṃ tasya jāyate yadvaśājjagat || 21 ||
[Analyze grammar]

yattu brahma paraṃ śāntaṃ kā tatrākārakalpanā |
paramāṇutvayogo'pi nātra kevātra bījatā || 22 ||
[Analyze grammar]

kāraṇasyeti bījasya satyāsatyaikakāriṇaḥ |
asambhavājjagatsattā kathaṃ kena kutaḥ kva vā || 23 ||
[Analyze grammar]

jagadāste parasyāṇorantarityapi nocitam |
sārṣape kaṇake merurāsta ityajñakalpanā || 24 ||
[Analyze grammar]

sati bīje pravartante kāryakāraṇadṛṣṭayaḥ |
nirākārasya kiṃ bījaṃ kva janyajanakakramaḥ || 25 ||
[Analyze grammar]

ato yatparamaṃ tattvaṃ tadevedaṃ jagatsthitam |
neha prajāyate kiñcinna ca kiñcana naśyati || 26 ||
[Analyze grammar]

cidākāśaścidākāśe hṛdi cittvājjagadbhramam |
aśuddhavadivāśuddhe śuddhaśśuddhe prapaśyati || 27 ||
[Analyze grammar]

svameva bhāsate tasya rūpaṃ spanda ivānile |
sargaśabdārthakalanā neha kāścana santi naḥ || 28 ||
[Analyze grammar]

yathā śūnyatvamākāśe dravatvaṃ ca yathā jale |
ananyātmamaye śuddhā sargateyaṃ tathātmani || 29 ||
[Analyze grammar]

bhārūpamidamāśāntaṃ jagadbrahmaiva nastatam |
anādinidhanaṃ satyaṃ nodeti na ca naśyati || 30 ||
[Analyze grammar]

deśāddeśāntaraprāptau kṣaṇānmadhye vido vapuḥ |
yattajjagaditīvedaṃ vyomātmātmanyavasthitam || 31 ||
[Analyze grammar]

yathā spando'nile toye dravatvaṃ vyomni śūnyatā |
tathā jagadidaṃ bhātamananyattvidamātmani || 32 ||
[Analyze grammar]

saṃvinnabho nanu jagannabha ityanaṅkamātmanyavasthitamanastamayodayāṅkam |
tatrāṅgabhūtamakhilaṃ tadananyadeva śūnyaṃ nirastakalano'mbaraśāntamāssva || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 211

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: