Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sarvopaśāntirnāma sargaḥ |
saptottaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
ime ye jīvasaṅghātā dṛśyante daśadiggatāḥ |
naranāgasurāgendragandharvādyabhidhānakāḥ || 1 ||
[Analyze grammar]

te svapnajāgarāḥ kecitkecitsaṅkalpajāgarāḥ |
kecitkevalajāgratsthās cirajāgratsthitāḥ pare || 2 ||
[Analyze grammar]

ghanajāgratsthitāścānye jāgratsvapnāstathetare |
kṣīṇajāgarakāḥ kecijjīvāḥ saptavidhāḥ smṛtāḥ || 3 ||
[Analyze grammar]

rāmaḥ |
eteṣāṃ bhagavanbhedo bodhāya mama kathyatām |
jīvānāṃ saptarūpāṇāṃ jalānāmarṇaveṣviva || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
kasmiṃścitprāktane kalpe kasmiṃścijjagati kvacit |
kecitsuptāḥ sthitā dehairjīvā jīvitadharmiṇaḥ || 5 ||
[Analyze grammar]

ye svapnamabhipaśyanti teṣāṃ svapnamidaṃ jagat |
viddhi te hi khalūcyante jīvakāḥ svapnajāgarāḥ || 6 ||
[Analyze grammar]

kvacideva prasuptānāṃ yaḥ svapnaḥ svayamutthitaḥ |
viṣaye so'yamasmākaṃ teṣāṃ svapnanarā vayam || 7 ||
[Analyze grammar]

teṣāṃ ciratayā svapnaḥ sa jāgrattvamupāgataḥ |
svapnajāgarakāste tu jīvā ye tadgatāḥ sthitāḥ || 8 ||
[Analyze grammar]

sarvajñatvātsarvagasya sarvaṃ sarvatra vidyate |
tena svapnavatāṃ teṣāṃ vayaṃ svapnanarāḥ sthitāḥ || 9 ||
[Analyze grammar]

rāmaḥ |
yeṣu kalpeṣu te jātāḥ kṣīyante kalpakalpanāḥ |
yadi tāstatkathaṃ teṣāṃ prabuddhānāmavasthitiḥ || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
iha svapnabhramātte tu mucyante vā vinidratām |
prāpya saṅkalpya te dehāṃstathaivānyāñchrayantyalam || 11 ||
[Analyze grammar]

tathaivānyaṃ ca paśyanti jagatkalpaṃ prakalpitam |
kalpanābhāsanabhaso na hi saṅkaṭatā bhavet || 12 ||
[Analyze grammar]

svakalpanātmakajagajjīrṇodumbarakīṭakāḥ |
svapnajāgarakāḥ proktāśśṛṇu saṅkalpajāgarān || 13 ||
[Analyze grammar]

kasmiṃścitprāktane kalpe kasmiṃścijjagati kvacit |
anidrālava evāntaḥ saṅkalpaikaparāḥ sthitāḥ || 14 ||
[Analyze grammar]

dhyānādviluṭhitā vātha manorājyavaśānugāḥ |
saṅkalpadārḍhyamāpannā galitāgrānubhūtayaḥ || 15 ||
[Analyze grammar]

saṅkalpa eva jāgrattvaṃ yeṣāṃ ciratayā gataḥ |
tatrāstamitaceṣṭānāṃ te hi saṅkalpajāgarāḥ || 16 ||
[Analyze grammar]

kalpanopaśame bhūyastamanyaṃ vā śrayanti te |
dehaṃ teṣāṃ vayamime saṅkalpapuruṣāḥ sthitāḥ || 17 ||
[Analyze grammar]

saṅkalpajāgarāḥ proktā ete saṅkalpaśāyinaḥ |
jīvā jīvitahevākāśśṛṇu kevalajāgarān || 18 ||
[Analyze grammar]

prāthamyenāvatīrṇāste brahmaṇo bṛṃhitātmanaḥ |
proktāḥ kevalajāgaryāḥ prāgutpattyavikāsinaḥ || 19 ||
[Analyze grammar]

bhūyojanmāntaragatāsta eva cirajāgarāḥ |
kathyante prauḍhimāyātāḥ kāryakāraṇacāriṇaḥ || 20 ||
[Analyze grammar]

ta eva duṣkṛtāveśājjaḍāḥ sthāvaratāṃ gatāḥ |
ghanajāgratayaḥ proktā jāgratsu ghanatāṃ gatāḥ || 21 ||
[Analyze grammar]

ye tu śāstrārthasatsaṅgabodhitā bodhamāgatāḥ |
paśyanti svapnavajjāgrajjāgratsvapnā bhavanti te || 22 ||
[Analyze grammar]

ye tu samprāptasambodhā viśrāntāḥ parame pade |
kṣīṇajāgratprabhṛtayaste turyāṃ bhūmikāmitāḥ || 23 ||
[Analyze grammar]

iti saptavidho bhedo jīvānāṃ kathitastava |
samudrāṇāmiva mayā buddhvā śreyaḥparo bhava || 24 ||
[Analyze grammar]

bhrāntiṃ parityaja jagadgaṇanātmikāṃ tvaṃ bodhaikarūpaghanatāmalamāgato'si |
śūnyatvavarjitamaśūnyatayā ca muktametaddvayaikyakavimuktavapustvamādyam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 207

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: