Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mumukṣūpaśamopakramo nāma sargaḥ |
pañcottaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
rūḍhe saṃsāranirvede sthite sādhusamāgame |
śāstrārthe bhāvite buddhyā bhogavaitṛṣṇya āgate || 1 ||
[Analyze grammar]

jāte viṣayavairasye sajjanatve tathodite |
prakāśe sammukhībhūte hṛdaye kalitodaye || 2 ||
[Analyze grammar]

dhanāni nābhivāñchyante tamāṃsīva vivekinā |
tyajyante vidyamānāni saṃśuṣkāmedhyaparṇavat || 3 ||
[Analyze grammar]

nīrāgapānthadṛṣṭyaiva dṛśyante dārabandhavaḥ |
yathāśakti yathākālamupacaryanta eva ca || 4 ||
[Analyze grammar]

indriyeṣvapi saṃlagnā indriyārthāḥ punaḥ punaḥ |
na bhogā anubhūyante nūnaṃ śāntamanastayā || 5 ||
[Analyze grammar]

ekānteṣu diganteṣu sarassu vipineṣu ca |
uṣyante puṇyadeśeṣu nijeṣveva gṛheṣu vā || 6 ||
[Analyze grammar]

suhṛtkelivilāseṣu sabhodyānāśanādiṣu |
śāstratarkavivādeṣu na tathāsthīyate sthiram || 7 ||
[Analyze grammar]

upaśāntena dāntena svātmārāmeṇa mauninā |
jñataivānviṣyate jñena vijñānaikāntavādinā || 8 ||
[Analyze grammar]

evamabhyāsavaśataḥ pare viśramyate pade |
nimne'mbhaseva śāntena svayameva vivekinā || 9 ||
[Analyze grammar]

sabāhyābhyantaraṃ śāntā jñataivārthatayoditā |
na sambhavati bhinno'rtha ityeva paramaṃ padam || 10 ||
[Analyze grammar]

nārthopalabdhirno śūnyamasti bodhātmatāṃ vinā |
ityantaranubhūtisthamāhustatparamaṃ padam || 11 ||
[Analyze grammar]

abodhabodhabodhena dvaitaikyopaśame sati |
nirvāṇamāsitaṃ śāntamāhuḥ svaṃ paramaṃ padam || 12 ||
[Analyze grammar]

svasaṃvinmātraviśrāmavatāmamanasāṃ satām |
na svadante hi viṣayāḥ payāṃsi dṛṣadāmiva || 13 ||
[Analyze grammar]

nirodhapadamāpanno nirmanā maunamantharaḥ |
svabhāve sthita evāste citre kṛta ivātmavān || 14 ||
[Analyze grammar]

sarvārthamartharahitaṃ mahadeva parāṇuvat |
aśūnyameva śūnyātma hṛdayaṃ vedyavedinaḥ || 15 ||
[Analyze grammar]

ahantvaṃjagadīhādi dikkālakalanādi ca |
jñasya jñānādi śūnyādi sthitameva na vidyate || 16 ||
[Analyze grammar]

jñenāmalapadasthena dīpeneva na cetyate |
tamo hārdaṃ yathā bāhyaṃ rāgadveṣabhayādivat || 17 ||
[Analyze grammar]

rajorahitasarvāśaṃ sattvātparamupāgatam |
asambhavattamorūpaṃ praṇamettajjñabhāskaram || 18 ||
[Analyze grammar]

bhedapravilaye jāte citte cādṛśyatāṃ gate |
yā sthitiḥ prāptabodhasya na vāggocarameti sā || 19 ||
[Analyze grammar]

dadātyetanmayabuddhernirvāṇaṃ parameśvaraḥ |
aharniśaṃ paramayā ciraṃ bhaktyā prasāditaḥ || 20 ||
[Analyze grammar]

rāmaḥ |
īśvaraḥ ko muniśreṣṭha kathaṃ bhaktyā prasādyate |
etanme tattvato brūhi sarvatattvavidāṃ vara || 21 ||
[Analyze grammar]

vasiṣṭhaḥ |
īśvaro na mahābuddhe dūre na ca sudurlabhaḥ |
mahābodhamayaikātmā svātmaiva parameśvaraḥ || 22 ||
[Analyze grammar]

tasmin sarvaṃ tataḥ sarvaṃ sa sarvaṃ sarvataśca saḥ |
so'ntaḥ sarvamayo nityaṃ tasmai sarvātmane namaḥ || 23 ||
[Analyze grammar]

tasmādimāḥ pratīyante sargapralayavikriyāḥ |
akāraṇaṃ kāraṇato gatayaḥ pavanādiva || 24 ||
[Analyze grammar]

aniśaṃ pūjayantyenaṃ sarvāḥ sthāvarajaṅgamāḥ |
yathābhimatadānena sarvato bhūtajātayaḥ || 25 ||
[Analyze grammar]

subahūnyeṣa janmāni yathābhimatayecchayā |
yadā sampūjitastena prasādamadhigacchati || 26 ||
[Analyze grammar]

prasannaḥ sanmahādevaḥ svayamātmā maheśvaraḥ |
bodhāya prerayatyāśu dūtaṃ pūtaṃ śubhehitaiḥ || 27 ||
[Analyze grammar]

rāmaḥ |
ātmanā parameśena ko dūtaḥ preryate mune |
sa dūto bodhanaṃ cāpi karoti vada me katham || 28 ||
[Analyze grammar]

vasiṣṭhaḥ |
ātmasamprerito dūto viveko nāma nāmataḥ |
hṛdguhāyāṃ sa varadastiṣṭhatīndurivāmbare || 29 ||
[Analyze grammar]

sa eṣa vāsanātmānaṃ jantuṃ bodhayati kramāt |
saṃsārasāgarāttasmāttārayatyavivekinam || 30 ||
[Analyze grammar]

bodhātmaiṣo'ntarātmaiva paramaḥ parameśvaraḥ |
asyaiva vācako rāma praṇavo vedasammataḥ || 31 ||
[Analyze grammar]

japahomatapodānapāṭhayajñakriyākramaiḥ |
eṣa prasādyate nityaṃ naranāgasurāsuraiḥ || 32 ||
[Analyze grammar]

dyaurmūrdhā pṛthivī pādau tārakā romarājayaḥ |
bhūtānyasthīni hṛdayaṃ vyomāsya parameṣṭhinaḥ || 33 ||
[Analyze grammar]

sarvatraiṣa cidātmatvādvāti jighrati paśyati |
tenaiṣa sarvatolakṣyakarakarṇākṣipādabhṛt || 34 ||
[Analyze grammar]

vivekadūtamudbodhya hatvā cittapiśācakam |
ātmanā padavīṃ sphārāṃ jīvaḥ kāmapi nīyate || 35 ||
[Analyze grammar]

tyaktvā sarvavikalpaughānvidhūyānarthasaṅkaṭam |
pauruṣeṇātmanaivātmā svayameva prasādyatām || 36 ||
[Analyze grammar]

bhramanmanaḥpiśāce'smin kallolajaladākule |
saṃsārarātritimire svātmaivāpūrṇacandramāḥ || 37 ||
[Analyze grammar]

abodhamaraṇāvarte kallolākulakoṭare |
tṛṣṇākallolatarale svamanaścaṇḍamārute || 38 ||
[Analyze grammar]

mahājaḍajavādhāre saṃsāraviṣamārṇave |
indriyagrāhagahane vivekaḥ potako mahān || 39 ||
[Analyze grammar]

pūrvaṃ yathābhimatapūjanasuprasanno dattvā vivekamiha pāvanadūtamātmā |
jīvaṃ padaṃ nayati nirmalamekamādyaṃ satsaṅgaśāstraparamārthaparāvabodhaiḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 205

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: