Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

caturthabhūmikopadeśo nāma sargaḥ |
catuṣpañcāśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
vicchinnaśaradabhrāṃśavilayaṃ pravilīyate |
sattāvaśeṣa evāste pañcamīṃ bhūmikāmitaḥ || 1 ||
[Analyze grammar]

samastaśabdaśabdārthabhāvanābhāvanātmakam |
bījāṅkurasamutsedhasattāsuṣamamāsyatām || 3 ||
[Analyze grammar]

anahantādimananaṃ samaṃ sarvagataṃ sthiram |
avedyavedanaṃ puṣpavikāsasamamāsyatām || 4 ||
[Analyze grammar]

advaitaikyaṃ samaṃ śāntaṃ vijñānaikaghanaṃ param |
ākāśakośaviśadaṃ jñaḥ paśyanna vinaśyati || 5 ||
[Analyze grammar]

bhedabuddhyā purāttānāṃ sampratyadvayabhāvanam |
sthirīkurvanpadārthānāṃ samamāste suṣuptavat || 6 ||
[Analyze grammar]

suṣuptaghanavijñānabhāsurāvaraṇakṣayaḥ |
nāstameti na codeti na tiṣṭhati na gacchati || 7 ||
[Analyze grammar]

galitadvaitanirbhāsamudito'ntaḥ prabodhavān |
suṣuptaghanamevāste pañcamīṃ bhūmikāmitaḥ || 8 ||
[Analyze grammar]

ahantvaṃ cetamānasya na kadācana śāmyati |
hṛtpadmakośabhramarī saṃsṛtyākhyāviṣūcikā || 10 ||
[Analyze grammar]

amanobuddhyahaṅkāramāvartādi yathā payaḥ |
saṃvetti deśakālādi tathā brahma jagattrayam || 12 ||
[Analyze grammar]

ahantvaṃ cetamānasya na kadācana śāmyati |
ahantvatilatailaśrīḥ saṃsārograviṣūcikā || 13 ||
[Analyze grammar]

ahantvamukulasyāntaryatsvaṃ saṃsārasaurabham |
tadasya savikāsasya bahirdṛśyatayā sthitam || 14 ||
[Analyze grammar]

na yathā padmasaugandhye vyatirikte kadācana |
ahantvadṛśye na tathā vyatirikte kadācana || 15 ||
[Analyze grammar]

ahantvaṃ svasvarūpasya draṣṭṛdṛśyamayātmanī |
antarbahiriti svairaṃ kṛtavannāma nāmanī || 16 ||
[Analyze grammar]

prekṣitaṃ sanna cāhantvaṃ nāntarna bahirasti ca |
māyaiṣā bhātyasadrūpā svālocanapalāyinī || 17 ||
[Analyze grammar]

yadasanmṛgatṛṣṇāmbu bhāsate tatparīkṣitam |
kathaṃ vilāpyate tadvadevāhantādivibhramaḥ || 18 ||
[Analyze grammar]

draṣṭā dṛśyaṃ darśanaṃ ca mṛgatṛṣṇāmbviti trayam |
nāsti kasyacidevātaśśāntaṃ śivamidaṃ tatam || 19 ||
[Analyze grammar]

iti niścayavānaikyadvaitātītavapuśśivam |
samamāste mahāsattvaḥ pañcamīṃ bhūmikāmitaḥ || 20 ||
[Analyze grammar]

antarmukhatayā tiṣṭhanbahirvṛttiparo'pi san |
pariśāntatayā nityaṃ nidrāluriva lakṣyate || 21 ||
[Analyze grammar]

lokasaṃvyavahāre'sminnāntarna vyomni no bahiḥ |
ramate'tha bhramati vā vyomarūpo galanmanāḥ || 22 ||
[Analyze grammar]

suṣuptavajjāgrati dṛśyavibhramaṃ tvabhāvayanbhāvaparikṣayodayī |
cititvamapyantarasaṃvidannidaṃ pratiṣṭhate citranaropamo budhaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 154

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: