Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

gādhivṛttānte māyāmahattvakathanaṃ nāma sargaḥ |
ekonapañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
atha gādhirgate viṣṇau punarhūnādikāñjanān |
svasammohavicārārthaṃ babhrāmābhramivāmbare || 1 ||
[Analyze grammar]

upalabhya tathaivātmavṛttāntaṃ janatastataḥ |
harimārādhayāmāsa punaradriguhāgataḥ || 2 ||
[Analyze grammar]

ājagāmainamalpena kālenātha janārdanaḥ |
sakṛdārādhanenaiva mādhavo yāti bandhutām || 3 ||
[Analyze grammar]

uvāca gādhiṃ bhagavānmayūramiva vāridaḥ |
kiṃ tvaṃ prārthayase bhūyastapaseti prasādavān || 4 ||
[Analyze grammar]

gādhiḥ |
bhrānto'smi deva ṣaṇmāsān hūnakīrajanāspadam |
tatra vyabhicaratyasmadvṛttānto na kathāsvapi || 5 ||
[Analyze grammar]

māyayā hūnabhūrdṛṣṭā tvayetyukto'smi kiṃ prabho |
mohanāśāya mahatāṃ vaco no mohavṛddhaye || 6 ||
[Analyze grammar]

bhagavān |
kākatālīyayogena cetasi śvapacasthitiḥ |
sarveṣāṃ hūnakīrāṇāṃ tathaiva pratibimbitā || 7 ||
[Analyze grammar]

tenāṅga tava vṛttāntaṃ satyaṃ yatkathayanti te |
pratibhāso hi nāyāti punarapratibhāsatām || 8 ||
[Analyze grammar]

kenacicchvapacenānte grāmasya racitaṃ gṛhaṃ |
tattathā yattvayā dṛṣṭamiṣṭakākhaṇḍatāṃ gatam || 9 ||
[Analyze grammar]

kadācitpratibhaikaiva bahūnāmapi jāyate |
kākatālīyagativadvicitrā hi manogatiḥ || 10 ||
[Analyze grammar]

tathā hi bahavaḥ svapnamekaṃ paśyanti mānavāḥ |
svāpabhramadamaireyamadamantharacittavat || 11 ||
[Analyze grammar]

ekasyāmeva līlāyāṃ vanasthalyāmivaiṇakāḥ || 12 ||
[Analyze grammar]

bahavastulyakālaṃ ca pratibhātena karmaṇā |
janā yatante svaphalapākeneva drumā ṛtau || 13 ||
[Analyze grammar]

pratibandhābhyanujñānāṃ kālo dāteti yā śrutiḥ |
vipra saṅkalpamātro'sau kālo hyātmani tiṣṭhati || 14 ||
[Analyze grammar]

amūrto bhagavān kālo brahmaiva tamajaṃ viduḥ |
na jahāti na cādatte kiñcitkasyacideva saḥ || 15 ||
[Analyze grammar]

laukiko yastvayaṃ kālo varṣakalpayugātmakaḥ |
saṅkalpyate padārthaughaiḥ padārthaughāśca tena te || 16 ||
[Analyze grammar]

samānapratibhāsotthasambhramabhrāntacetasaḥ |
tathā taddṛṣṭavantaste hūnakīrajanoccayāḥ || 17 ||
[Analyze grammar]

svavyāpāraparo bhūtvā dhiyātmānaṃ vicārayan |
sādho gatamanomohamihaivāssva vrajāmyaham || 18 ||
[Analyze grammar]

ityuktvā bhagavānviṣṇurjagāmāntardhimīśvaraḥ |
atiṣṭhatkandare gādhirādhipīvarayā dhiyā || 19 ||
[Analyze grammar]

tataḥ katipayeṣvadrau māseṣvapi gateṣu saḥ |
punarārādhayāmāsa puṇḍarīkakaraṃ dvijaḥ || 20 ||
[Analyze grammar]

dadarśa caikadā nāthamāgataṃ praṇanāma tam |
pūjayāmāsa manasā sotkenovāca ceśvaram || 21 ||
[Analyze grammar]

gādhiḥ |
bhagavan saṃsmaraṃścitrāṃ tāmātmaśvapacasthitim |
imāṃ saṃsāramāyāṃ ca parimuhyāmi cetasā || 22 ||
[Analyze grammar]

taduktvāśu yathāvastu mahāmohanivṛttaye |
etasminneva vimale māṃ niyojaya karmaṇi || 23 ||
[Analyze grammar]

bhagavān |
brahmañjagadidaṃ māyāmahāśambaraḍambaram |
sarvā āścaryakalanāḥ sambhavantīha vistṛte || 24 ||
[Analyze grammar]

hūnakīrapure mohāddṛṣṭavāṃstattathā bhavān |
ityetatsambhavatyeva dṛśyate hi janairbhramaḥ || 25 ||
[Analyze grammar]

hūnāstvamiva kīrāśca dṛṣṭavantastathā bhramam |
mudhaivetyapi satyābhaṃ samakālādisambhavāt || 26 ||
[Analyze grammar]

idaṃ tu śṛṇu vakṣyāmi yathābhūtamanindita |
yenaiti tanutāṃ cintā mārgaśīrṣalateva te || 27 ||
[Analyze grammar]

yo'sau kaṭañjako nāma śvapaco hūnamaṇḍale |
tenaiva sanniveśena sa tathaivābhavatpurā || 28 ||
[Analyze grammar]

tathaiva vikalatratvaṃ prāpya deśāntaraṃ gataḥ |
babhūva kīranṛpatiḥ praviveśānalaṃ tataḥ || 29 ||
[Analyze grammar]

bhavataḥ kevalaṃ citte jalāntarvartinastadā |
pratibhātā tathābhūtā kaṭañjācārasaṃsthitiḥ || 30 ||
[Analyze grammar]

dṛṣṭānubhūtamatyarthaṃ kadācidvismaratyalam |
kadācidapyadṛṣṭaṃ tu cetaḥ paśyati dṛṣṭavat || 31 ||
[Analyze grammar]

yathā svapnamanorājyadhātusaṃsthitiṣu bhramaḥ |
jāgratyapi tathaivāṅga dṛśyate manasā svayam || 32 ||
[Analyze grammar]

bhaviṣyadbhūtakālasthaṃ yathā traikālyadarśinaḥ |
pratibhāmeti te gādhe kaṭañjacaritaṃ tathā || 33 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanme iti majjati nātmavān |
ayaṃ so'hamidaṃ tanme iti paśyatyanātmavān || 34 ||
[Analyze grammar]

sarvamevāhameveti tattvajño nāvasīdati |
na gṛhṇāti padārtheṣu vibhāgānarthabhāvanām || 35 ||
[Analyze grammar]

tenāsau bhramamoheṣu sukhaduḥkhavilāsiṣu |
na nimajjati magno'pi tumbīpātramivāmbhasi || 36 ||
[Analyze grammar]

tvaṃ tāvadvāsanājālagrastacitto vicetanaḥ |
kiñciccheṣamahāvyādhiriva na svāsthyamāgataḥ || 37 ||
[Analyze grammar]

jñānasyāparipūrṇatvānna śaknoṣi manobhramam |
vinivārayituṃ meghamasamyaṅmantravāniva || 38 ||
[Analyze grammar]

yadeva te manomātre sahasā pratibimbate |
taruroghajaveneva tenaivākramyase kṣaṇāt || 39 ||
[Analyze grammar]

cittanābheḥ kalāsyeha māyācakrasya sarvataḥ |
sthīyate cettadākramya tanna kiñcitprabādhate || 40 ||
[Analyze grammar]

tvamuttiṣṭha gireḥ kuñje daśavarṣāṇyakhinnadhīḥ |
tapaḥ kuru tato jñānamanantābhāvamāpsyasi || 41 ||
[Analyze grammar]

ityuktvā puṇḍarīkākṣastatraivāntaradhīyata |
vātābhravaddīpakavad yamunotpīḍavatkṣaṇāt || 42 ||
[Analyze grammar]

gādhirvivekavaśajaṃ vairāgyaṃ paramāgataḥ |
śaratsamayaparyante vairasyamiva pādapaḥ || 43 ||
[Analyze grammar]

vicitraṃ ceṣṭitaṃ dhāturasamañjasamātatam |
bṛhadbhramabharonmuktamatirmandamagarhayat || 44 ||
[Analyze grammar]

jagāma karuṇārdrātmā niyamāyottamaśriye |
viśrāntyai vṛṣṭamūkātmā payodhara ivācalam || 45 ||
[Analyze grammar]

nirastāśeṣasaṅkalpastapastatra cakāra ha |
daśavarṣāṇi tenāsāvātmajñānamavāpa ha || 46 ||
[Analyze grammar]

aramata tadanu svāṃ prāpya sattāṃ mahātmā vyapagatabhayamoho bhogabhūmāvanicchaḥ |
satatamuditajīvanmuktarūpaḥ praśāntaḥ sakala iva śaśāṅko ghūrṇitāpūrṇacetāḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 49

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: