Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopakhyāne janapadavarṇanaṃ nāma sargaḥ |
saptatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
raṇe rabhasanirlūnanaravāraṇadāruṇe |
ahaṃ pūrvamahaṃ pūrvamiti vṛndānupātini || 1 ||
[Analyze grammar]

ete cānye ca bahavastatra bhasmatvamāgatāḥ |
praviśantaḥ prayatnena śalabhā iva pāvake || 2 ||
[Analyze grammar]

atrānye madhyadeśīyā janā nodāhṛtā mayā |
tānimāñchṛṇu vakṣyāmi pakṣyāṃl līlāmahībhṛtaḥ || 3 ||
[Analyze grammar]

uddehikāśśūrasenā guḍā aśvatthanīpakāḥ |
uttamajyotikadrāṇi padamadhyamikādayaḥ || 4 ||
[Analyze grammar]

sālvakāḥ ketakā matsyā dauleyakakapiṣṭalāḥ |
māṇḍavyapāṇḍunagarasauragrīvā gurugrahāḥ || 5 ||
[Analyze grammar]

pāriyātrāḥ kurāḍhyaśca yāmunoḍumbarā api |
gajāhvā ujjihānāśca kālakoṭikamāthurāḥ || 6 ||
[Analyze grammar]

kapoladharmāraṇyāśca tathaivottaradakṣiṇāḥ |
pāñcālakāḥ kurukṣetrāstathā sārasvatā janāḥ || 7 ||
[Analyze grammar]

avantīsyandanaśreṇīkuntaiḥ pañcanaderitāḥ |
syandamānā vidravantī nipapāta mahābhṛgau || 8 ||
[Analyze grammar]

kāśā brahmāvasātāśca chinnāḥ sāmbavatījanaiḥ |
bhūmau nipatitāḥ santo mathitā mattavāraṇaiḥ || 9 ||
[Analyze grammar]

śūrā daśapurāśśastrairnikṛttodārakandharāḥ |
tārakṣatibhirākramya yojitā yojane hrade || 10 ||
[Analyze grammar]

ṛṣyakārurukacchāśca śaivyaśaṅkuśatāṅkitāḥ |
paṅkile paṅkatāṃ yātā bhūtale sainyamardanaiḥ || 11 ||
[Analyze grammar]

vanavāsopagirayo'nilaye nilayārthinaḥ |
paritaḥ paridhāvantaḥ patitā yamunāhrade || 12 ||
[Analyze grammar]

dīrṇodaraviniryātasvāntratantrīniyantritāḥ |
rātrikāśśāntasañcārāḥ piśācaiścarvitā niśi || 13 ||
[Analyze grammar]

udravairbhadragiribhiḥ saṅgrāmādhvani dīkṣitaiḥ |
kṣoṇīgarteṣu nikṣiptā rasalāḥ kamalā iva || 14 ||
[Analyze grammar]

vidrutyeva dravadraktā vidrāvitamahārathāḥ |
daṇḍakāntrāniloddhūtā hehayā hariṇā iva || 15 ||
[Analyze grammar]

dantidantavinirbhinnā dāradā dalitārayaḥ |
nītā raktamahānadyā drumāṇāṃ pallavā iva || 16 ||
[Analyze grammar]

nārācaiścarvitāścīnā jīrṇajarjarajīvitāḥ |
jahurjalanidhau dehānbhārabhūtānavasthitān || 17 ||
[Analyze grammar]

karṇāṭasubhaṭoḍḍīnakuntakartitakandarāḥ |
terurābhīraśūrāḥ khe tārakānikarā iva || 18 ||
[Analyze grammar]

karīndramakaravyūharaṃhasāhatahetayaḥ |
keśākeśikṛtārambhā vinemurdaśakāśśakāḥ || 19 ||
[Analyze grammar]

daśārṇādāśanirmuktaśṛṅkhalā jālabhīravaḥ |
nilīnā raktajambāle vaitastāstimayo yathā || 20 ||
[Analyze grammar]

gūrjarānīkanāśena gūrjarīkeśaluñchanam |
vihitaṃ taṅganottuṅgaśitaśaṅkuśateraṇaiḥ || 21 ||
[Analyze grammar]

siṣicuśśastrakāṣodyadvidyuddyaunirgatā dravāt |
śaradhārāvanānīva mīnahetipradāmbudāt || 22 ||
[Analyze grammar]

bhusuṇḍīmaṇḍaloddyotaśyāmārkotpātabhīruṣu |
ābhīreṣvarayaḥ peturgogaṇā hariteṣviva || 23 ||
[Analyze grammar]

kāntakāñcanakāntāṅgī nagnā taṅganavāhinī |
bhuktā gauḍabhaṭenāṅganakhakeśanikarṣaṇaiḥ || 24 ||
[Analyze grammar]

raṇadgaganagāsajjacakricakravikartanaiḥ |
taṅganāḥ kaṇaśaḥ kīrṇāḥ kaṅkagṛddhreṣu rudrakaiḥ || 25 ||
[Analyze grammar]

laguḍāloḍanoḍḍīnaṃ gauḍaṃ guḍaguḍāravam |
śrutvā gāndhāragāvogre dudruvuḥ pramitā iva || 26 ||
[Analyze grammar]

ākāśagārṇavaprakhyo vahacchastrakadambakaḥ |
akarodpārasīkānāṃ ghananaiśatamobhramam || 27 ||
[Analyze grammar]

mandarāhananoḍḍīnakhasthakṣīrodasundare |
vanālīvāyudhānyāsañchattraprāleyasānuni || 28 ||
[Analyze grammar]

yadambudairivoḍḍīnaṃ śastravṛndairnabho'ṅgane |
taddṛṣṭaṃ vīcivalayairlolaiḥ plutamivārṇave || 29 ||
[Analyze grammar]

śatacandraṃ sitacchatraiśśaraiśśalabhanirbharam |
śaktibhiḥ kākanīrandhraṃ dṛṣṭamākāśakānanam || 30 ||
[Analyze grammar]

līnāścīracayākrandakāriṇaḥ kekayāḥ kṛtāḥ |
kaṅkaiḥ kaṅkakulākrāntairvyomocchalitamastakāḥ || 31 ||
[Analyze grammar]

himavacchailakanyānāṃ kāmaṃ kalakalāravaiḥ |
aṅgairanaṅgatāṃ nītvā bhairavairiva garjitam || 32 ||
[Analyze grammar]

kāśairuddehakākrāntā adṛśyairdayayā khagaiḥ |
nirdhūtapakṣaiḥ kṣubhitaiḥ pavanairiva pāṃsavaḥ || 33 ||
[Analyze grammar]

unmattāstravinirdhūtāstyaktahetiraṇāmbarāḥ |
nandanānandanirmātṛ nanṛturjahasurjaguḥ || 34 ||
[Analyze grammar]

prakvaṇatkiṅkiṇījālaṃ śaktivarṣamupāgatam |
sālvabāṇāniloddhūtamagamatpṛṣadākṛtim || 35 ||
[Analyze grammar]

śaivyāstraiḥ khaṇḍitāḥ kauntā bhramatkuntairvighaṭṭitāḥ |
śavībhūtā divaṃ nītā dṛṣṭā vidyādharā iva || 36 ||
[Analyze grammar]

dharādharaṇadharmiṇyā dhīrayā vīrasenayā |
loṭhitāḥ pāṇḍunagarāścalanollāsamātrataḥ || 37 ||
[Analyze grammar]

uddehakāḥ pañcanadairdalitā mattakāśibhiḥ |
kuntadantakṣatoddāmaiḥ padmā iva mataṅgajaiḥ || 38 ||
[Analyze grammar]

brahmavāsantakānīkaiḥ kṛttāścakrairgatā mahīm |
māhāryāḥ krakacotkṛttā vṛkṣāḥ kusumitā iva || 39 ||
[Analyze grammar]

bhokkāṇakānanaṃ lūnaṃ kuṭhārairjaṭhareritaiḥ |
pataddadāha pārśvastho bhadreśaśśaravahninā || 40 ||
[Analyze grammar]

kāśayo vandilālānalagnā jīrṇamataṅgajāḥ |
layamājagmurābuddhamiddhe'gnāvindhanaṃ yathā || 41 ||
[Analyze grammar]

trigartāvartagarteṣu bhramitvauṇḍrāstṛṇopamāḥ |
viviśurvyastamūrdhānaḥ pātālāntaṃ palāyitāḥ || 42 ||
[Analyze grammar]

mandānilācalāmbhodhibhāsure māgadhe bale |
nimagnā vandilā mandāḥ paṅke jīrṇagajā iva || 43 ||
[Analyze grammar]

cedayaccetanāṃ jahnustaṅganānāṃ raṇāṅgane |
puṣpāṇāṃ pathi śīrṇānāṃ saukumāryamivātapāḥ || 44 ||
[Analyze grammar]

kosalāḥ pauravārāvamasahanto'rbhakā iva |
terurmuktagadāprāsaśaraśaktyṛṣṭivṛṣṭayaḥ || 45 ||
[Analyze grammar]

babhurbhallanikṛttāṅgā drimayo vidrumadrumāḥ |
ivādrau vidravatsvāntrasāndrāsṛksravamūrtayaḥ || 46 ||
[Analyze grammar]

nārācaughā mahāhetimārutādhūtamūrtayaḥ |
babhramurbhramarānīkabhāsurā jaladhāviva || 47 ||
[Analyze grammar]

śaradhārādharāmeghāśśarorṇāpūrṇamecakāḥ |
śarapatrāvṛtā vṛkṣā bhremurudgarjanā javāḥ || 48 ||
[Analyze grammar]

vanarājyo javājjīrṇāḥ kaṭakasthalajantavaḥ |
atruṭanparamākṛṣṭāḥ pelavā iva tantavaḥ || 49 ||
[Analyze grammar]

ratheṣūrdhvasthacakreṣu nikhātonmagnamūrdhasu |
nipeturjanasaṅghātā meghā iva vanādriṣu || 50 ||
[Analyze grammar]

sālatālavanaṃ prāpya janatālavanaṃ ghanam |
bhujāvakartanaṃ cāsīduttālasthāṇukānanam || 51 ||
[Analyze grammar]

nanandurnandanodyānasundaryo mattayauvanāḥ |
vanopavanadeśeṣu merorvīravarāśritāḥ || 52 ||
[Analyze grammar]

tāvattārāravaṃ reje sainyakānanamunnatam |
yāvanna parapakṣeṇa krāntaṃ kalpānalaujasā || 53 ||
[Analyze grammar]

chinnānpiśācasaṃyuktā hūnāpahṛtahetayaḥ |
pātayitvā yayuḥ karṇāndaśārṇāstarṇakā iva || 54 ||
[Analyze grammar]

jahurbhagnasvarāḥ kāntiṃ tājikājijanaujasā |
kāśayaḥ kamalānīva śuṣkasrotassvinojasā || 55 ||
[Analyze grammar]

bhukhārā mekhalaiḥ kīrṇāśśaraśaktyṛṣṭimudgaraiḥ |
vidrutā narake kṣiptāḥ kārkoṭasthalanāmani || 56 ||
[Analyze grammar]

kaurukṣetrāsthastavasaiśchadmayodhibhirāvṛtāḥ |
guṇā iva khalākrāntā gatā vyaktamaśaktatām || 57 ||
[Analyze grammar]

drimayo vaṭadhānānāṃ kṣaṇenādāya mastakam |
bhallaiḥ palāyyāśu gatā vilūnakamalā iva || 58 ||
[Analyze grammar]

mithaḥ sārasvatādityā ādināntaṃ kṛtājayaḥ |
paṇḍitā iva vādeṣu nodvignā na parājitāḥ || 59 ||
[Analyze grammar]

kavāṭāḥ kharvitakṣudrāvāṭadhānaiḥ parāvṛtāḥ |
tejaḥ paramamājagmuśśāntāgnaya ivendhanaiḥ || 60 ||
[Analyze grammar]

kiyadākhyāyata etajjihvānicayaiḥ kilālamākulitam |
vāsukirapi varṇayituṃ na samartho raṇavaraṃ nāma || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 37

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: